Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] lopaddhi 1 lopagamavarnavikarah 1 lopagrahanam 2 lopah 119 lopajadesasya 2 lopam 3 lopamatrartha 1 | Frequency [« »] 122 apatyam 121 ano 120 devadattah 119 lopah 118 angasya 118 atmanepadam 118 prapnoti | Jayaditya & Vamana Kasikavrtti IntraText - Concordances lopah |
Ps, chap., par.
1 Ref | akāreṇa /~halo yamāṃ yami lopaḥ (*8,4.64) iti yakāreṇa /~ 2 1, 1, 7 | titaucchatram - saṃyogāntasya lopaḥ (*8,2.23) iti lopaḥ syāt /~ 3 1, 1, 7 | saṃyogāntasya lopaḥ (*8,2.23) iti lopaḥ syāt /~anantarāḥ iti kim ? 4 1, 1, 7 | ādyor ante ca (*8,2.29) iti lopaḥ syāt /~saṃyoga-pradeśāḥ - 5 1, 1, 7 | pradeśāḥ - samyogāntasya lopaḥ (*8,2.23) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 1, 1, 9 | 65) iti pakārasya takāre lopaḥ syāt /~prayatna-grahaṇaṃ 7 1, 1, 9 | 65) iti śakārasya cakāre lopaḥ syāt /~rkāra-l̥kārayoḥ savarṇasñjñā 8 1, 1, 45 | jhali (*8,2.26) iti sico lopaḥ paranimittakaḥ kr̥ṣeḥ ṣa- 9 1, 1, 45 | 6,4.38) ity anunāsika-lopaḥ paranimittakaḥ tuki kartavye 10 1, 1, 45 | ca (*6,4.64) ity ā-kāra-lopaḥ, itaś ca aniñaḥ (*4,1.122) 11 1, 1, 45 | yani santi /~śna-sor al-lopaḥ kṅiti sārvadhātuke iti paranimittakaḥ, 12 1, 1, 45 | 176) iti varaci kr̥te ato lopaḥ (*6,4.48) para-nimittakaḥ, 13 1, 1, 45 | ca (*6,4.64) ity ā-kāra-lopaḥ syād, asmād vacanān na bhavati /~ 14 1, 1, 45 | kaṇḍūyateḥ ktini kr̥te, ato lopaḥ paranimittakaḥ, lopo v-yor 15 1, 1, 45 | jihīrṣakaḥ ṇvuli kr̥te ato lopaḥ paranimittakaḥ, liti (*6, 16 1, 1, 45 | hitvadhitvaṣṭutvajaśtveṣu kr̥teṣu, śnasor al-lopaḥ kṅiti sārvadhātuke paranimittakaḥ, 17 1, 1, 45 | naḥ (*6,4.134) ity a-kāra-lopaḥ paranimittakaḥ, tasya sthānivadb- 18 1, 1, 45 | jahli (*8,2.26) iti sa-kāra-lopaḥ /~jhaṣas ta-thor dho 'dhaḥ (* 19 1, 1, 45 | ca (*6,4.100) iti upadhā-lopaḥ, jhalo jhali (*8,2.26) it 20 1, 1, 45 | jhali (*8,2.26) it sa-kāra-lopaḥ, jhaṣas ta-thor dho 'dhaḥ (* 21 1, 1, 45 | gama-hana-jana-khana-ghasāṃ lopaḥ k-ṅity anaṅi (*6,4.98) iti 22 1, 1, 45 | anaṅi (*6,4.98) iti upadhā-lopaḥ, dvirvacanam, abhyāsa-kāryam /~ 23 1, 1, 45 | gama-hana-jana-khana-ghasāṃ lopaḥ k-ṅity anaṅi (*6,4.98) ity 24 1, 1, 45 | anaṅi (*6,4.98) ity upadhā-lopaḥ, tasya sthānivattvāt khari 25 1, 1, 45 | āv-ādeśāḥ prayojanam /~āl-lopaḥ--papatuḥ /~papuḥ /~āto lopa 26 1, 1, 45 | dvirvacanaṃ bhavati /~upadhā-lopaḥ--jaghnatuḥ /~jaghnuḥ /~gama- 27 1, 1, 45 | gama-hana-jana-khana-ghasāṃ lopaḥ k-ṅity anaṅi (*6,4.98) ity 28 1, 1, 45 | asmād vacanād bhavati /~ṇi-lopaḥ -- āṭ-iṭat /~aṭateḥ ṇici 29 1, 1, 45 | na bhavati //~adarśanaṃ lopaḥ (*1,1.60) /~adarśanam, aśravaṇam, 30 1, 1, 45 | rtho 'bhidhīyate, tasya lopaḥ iti iyaṃ sañjñā bhavati /~ 31 1, 1, 45 | 2.79) iti sīyuṭ-sa-kāra-lopaḥ pratyaya-ikadeśa-lopaḥ, 32 1, 1, 45 | kāra-lopaḥ pratyaya-ikadeśa-lopaḥ, tatra pratyaya-lakṣaṇena 33 1, 2, 14 | sicaḥ kittvād anunāsika-lopaḥ /~sij-grahaṇaṃ liṅ-nivr̥tty- 34 1, 2, 15 | sicaḥ kittvād anunāsika-lopaḥ /~āṅo yamahanaḥ (*1,3.28) 35 1, 3, 9 | tasya lopaḥ || PS_1,3.9 ||~ _____START 36 2, 2, 18 | ivena saha samāso vibhaktya-lopaḥ pūrvapada-prakr̥tisvaratvaṃ 37 3, 1, 11 | vibhāṣayā /~{sakārasyeṣyate lopaḥ śabdaśāstravicakṣanaiḥ} 38 3, 1, 12 | pratyayo bhavati, halantānāṃ ca lopaḥ /~acveḥ iti pratyekam abhisambadhyate /~ 39 3, 2, 59 | sniheḥ kvin, upasargānta-lopaḥ, ṣatvaṃ ca nipātyate /~uṣṇik /~ 40 3, 2, 142| asya nipātanād anunāsika-lopaḥ /~saṃparkī /~anurodhī /~ 41 3, 3, 86 | ap pratyayo bhavati, ṭi-lopaḥ ghatvaṃ ca nipātyate, yathāsaṅkhyaṃ 42 3, 4, 97 | itaś ca lopaḥ parasmaipadesu || PS_3,4. 43 3, 4, 117| suṣṭutayaḥ /~ārdhadhātukatvāṇ ṇi-lopaḥ /~vardhayantu iti prāpte /~ 44 3, 4, 117| sārvadhātukatvāt liṅaḥ sa-lopaḥ, ārdhadhātukatvāt etvam /~ 45 4, 1, 4 | apr̥ktaṃ hal (*6,1.68) iti su-lopaḥ syāt /~ajādi-grahaṇaṃ tu 46 4, 1, 133| ṭhaki lopaḥ || PS_4,1.133 ||~ _____ 47 4, 3, 22 | tatsaṃniyogena ca asya takāra-lopaḥ /~haimanaṃ vāsaḥ /~heimanam 48 4, 3, 133| bhavati, tatsaṃnihogena ca ika-lopaḥ, tasya+idam ity etasmin 49 4, 4, 122| lope kr̥te halo yamāṃ yami lopaḥ (*8,4.64) iti lopaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 50 4, 4, 122| yami lopaḥ (*8,4.64) iti lopaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 51 5, 1, 90 | arthe, rātri-śabdasya ca lopaḥ /~ṣaṣṭirātreṇa pacyante 52 5, 3, 83 | START JKv_5,3.83:~ lopaḥ ity anuvartate /~asmin prakaraṇe 53 5, 3, 83 | yajñadattakaḥ, yajñakaḥ /~lopaḥ pūrvapadasya ca ṭhājādāvanajādau 54 5, 3, 83 | vasulaḥ /~caturthādanajādau ca lopaḥ pūrvapadasya ca /~apratyaye 55 5, 3, 84 | śevalādīnāṃ tr̥tīyādaco lopaḥ sa cākr̥tasandhīnām iti 56 5, 3, 100| citrakarmadhvajeṣu ca /~ive pratikr̥tau lopaḥ kano devapathādiṣu //~arcāsu 57 5, 4, 1 | anaimittikārtham /~yasya+iti lopaḥ paranimittakaḥ /~tasya sthānivadbhāvāt 58 5, 4, 86 | nityam (*6,2.12) iti mātraco lopaḥ /~avyayādeḥ - nirgatam aṅgulibhyaḥ 59 5, 4, 146| kakudasya avasthāyāṃ lopaḥ || PS_5,4.146 ||~ _____ 60 5, 4, 147| bahuvrīhau kakudaśabdasya lopaḥ samāsānto nipātyate parvate ' 61 6, 1, 67 | START JKv_6,1.67:~ lopaḥ iti vartate /~veḥ iti kvibādayo 62 6, 1, 68 | draṣṭavyam /~lupyate iti lopaḥ /~halantād, ṅyantād ābantāc 63 6, 1, 68 | sidhyati /~rāttu te na+eva lopaḥ syād dhalas tasmād vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 64 6, 1, 69 | START JKv_6,1.69:~ lopaḥ iti vartate, hal iti ca /~ 65 6, 1, 69 | krte lahmātrasya makārasya lopaḥ /~he katarat ity atra ḍidayam 66 6, 2, 29 | dvigor nityam iti mātraco lopaḥ /~iganta /~kāla - pañcamāsyaḥ /~ 67 6, 3, 109| mūtaḥ jīmūtaḥ /~vanaśabdasya lopaḥ /~śavānāṃ śayanam śmaśānam /~ 68 6, 3, 111| 3.111:~ ḍhakārarephayoḥ lopaḥ yasmin sa ḍhralopaḥ, tatra 69 6, 4, 21 | rāl lopaḥ || PS_6,4.21 ||~ _____START 70 6, 4, 38 | bhavati, anyatra nityam eva lopaḥ /~prayatya, prayamya /~praratya, 71 6, 4, 46 | veditavyam /~vakṣyati - ato lopaḥ (*6,4.48) /~cikirṣatā /~ 72 6, 4, 48 | ato lopaḥ || PS_6,4.48 ||~ _____START 73 6, 4, 48 | vr̥ddhidīrghābhyām ato lopaḥ pūrvavipratiṣedhena /~cikīrṣakaḥ /~ 74 6, 4, 49 | ity etan na bhavati, ato lopaḥ (*6,4.48) iti yakāro 'nena 75 6, 4, 93 | na asti /~ṇau hi ṇiyaṅor lopaḥ, ciṇṇamulpare ṇāvaṅgasya 76 6, 4, 98 | gama-hana-jana-khana-ghasāṃ lopaḥ kṅity anaṅi || PS_6,4.98 ||~ _____ 77 6, 4, 119| dhehi /~asteḥ - śna-sor al-lopaḥ (*6,4.111) /~ity akāralopaḥ, 78 6, 4, 119| akāralopaḥ, edhi /~śidayam lopaḥ, tena sarvasyābhyāsasya 79 6, 4, 148| upadhāyāḥ (*6,4.149) iti ca lopaḥ prāpnoti /~iyaṅuvaṅbhyāṃ 80 6, 4, 149| balākā /~aṇi yo yasya+iti lopaḥ tasya asiddhatvaṃ na asti, 81 6, 4, 149| parataḥ kakāradeḥ śabdasya lopaḥ, ādyudāttatvam ca /~antito 82 7, 1, 19 | kuṇḍe paśya /~yasya+iti lopaḥ prāptaḥ /~śyāṃ pratiṣedho 83 7, 1, 62 | tasya aupadeśikakittvaśrayo lopaḥ /~atha iṭi liṭi ity evaṃ 84 7, 1, 73 | ci vyañjane mā bhūdastu lopaḥ svaraḥ katham /~svaro vai 85 7, 1, 88 | bhasya ṭer lopaḥ || PS_7,1.88 ||~ _____START 86 7, 2, 20 | iḍabhāvaḥ, hakāranakārayoḥ lopaḥ, parasya ḍhatvam /~atha 87 7, 2, 67 | daridrāteḥ ārdhadhātuke lopaḥ siddhaś ca pratyayavidhau 88 7, 2, 80 | cikīrṣyāt /~nanu ca ato lopaḥ (*6,4.48) ity anena atra 89 7, 2, 90 | śeṣe lopaḥ || PS_7,2.90 ||~ _____START 90 7, 2, 90 | sa śeṣaḥ iti /~tatra ayaṃ lopaḥ iti ṭilopo bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 91 7, 2, 113| hali lopaḥ || PS_7,2.113 ||~ _____ 92 7, 2, 113| sarvasya ayam idrūpasya lopaḥ /~atha vā na ayam illopaḥ /~ 93 7, 3, 22 | yasyeti ca (*6,4.148) iti lopaḥ, aparasya pūrveṇa saha ekādeśaḥ 94 7, 3, 70 | dadāt ity eva nitye prāpte lopaḥ ārabhya māṇo bādhate eva 95 7, 4, 4 | lopaḥ pibater īcca abhyāsasya || 96 7, 4, 39 | adhavara-pr̥tanasya-rci lopaḥ || PS_7,4.39 ||~ _____START 97 7, 4, 50 | tās-astyor lopaḥ || PS_7,4.50 ||~ _____START 98 7, 4, 55 | ṇeḥ pūrvavipratiṣedhena lopaḥ, itarasya tu ītvam /~sani 99 7, 4, 58 | sarvasya abhyāsasya ayaṃ lopaḥ iṣyate, tadartham eva kecit 100 7, 4, 93 | ākṣepāt, tato 'nyasya ako lopaḥ parigr̥hyate /~mīmādīnām 101 7, 4, 93 | kāryamatidiśyate, na ca lopaḥ sanam eva apekṣate, kiṃ 102 8, 1, 16 | vakṣyati - saṃyogāntasya lopaḥ (*8,2.23) /~pacan /~yajan /~ 103 8, 1, 45 | nānudāttaṃ bhavati /~kva ca asya lopaḥ ? yatra gamyate cārthaḥ, 104 8, 1, 62 | prayujyate, kva ca asya lopaḥ ? yatra gamyate cārthaḥ, 105 8, 1, 62 | na ca prayujyate, tatra lopaḥ /~tatra caśabdaḥ samuccayārthaḥ, 106 8, 2, 23 | saṃyogāntasya lopaḥ || PS_8,2.23 ||~ _____START 107 8, 2, 25 | babdhām iti chāndaso varṇa lopaḥ /~bhāṣyakārastvāha, cakādhi 108 8, 2, 26 | abhitsata /~ayam api sica eva lopaḥ, tena+iha na bhavati, somasut 109 8, 2, 27 | akr̥ṣata /~ayam api sica eva lopaḥ, tena+iha na bhavati, dviṣṭarām, 110 8, 2, 29 | jhali kakārasya saṃyogāder lopaḥ prāpnoti /~tad atra śakeḥ 111 8, 2, 37 | 3.14) iti pūrvarephasya lopaḥ, ḍhralope pūrvasya dīrgho ' 112 8, 3, 13 | ḍho ḍhe lopaḥ || PS_8,3.13 ||~ _____START 113 8, 3, 17 | sarveṣām (*8,3.22) ity ayaṃ lopaḥ aśi hali yathā syāt, iha 114 8, 3, 17 | śākaṭāyanasya (*8,3.18), lopaḥ śākalyasya (*8,3.19) ity 115 8, 3, 19 | lopaḥ śākalyasya || PS_8,3.19 ||~ _____ 116 8, 3, 20 | yamalaghuprayatnasya vikalpena lopaḥ kriyate so 'nena nivartyate /~ 117 8, 3, 75 | atha vā niṣthātakārasya lopaḥ /~bharatagrahaṇaṃ prācyaviśeṣaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 118 8, 4, 64 | halo yamāṃ yami lopaḥ || PS_8,4.64 ||~ _____START 119 8, 4, 65 | sthānivadbhāvapratiṣedhāt cakārasya ñakāre lopaḥ syāt /~savarṇe iti kim ?