Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sasthanasabdartham 1 sasthanena 3 sasthena 1 sasthi 118 sasthibahuvacanam 3 sasthicaturthidvitiyasthayoh 3 sasthicaturthisthayoh 1 | Frequency [« »] 118 angasya 118 atmanepadam 118 prapnoti 118 sasthi 117 bhavisyati 115 a 115 etasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sasthi |
Ps, chap., par.
1 1, 1, 3 | kr̥taṃ bhavati ? dvitīyayā ṣaṣṭhī prādurbhāvyate /~midimr̥jipugantalaghaūpardhācchidr̥śikṣiprakṣudreṣvaṅgena 2 1, 1, 41 | artha-tr̥nām (*2,3.69) iti ṣaṣṭhī-pratiṣedho na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 1, 1, 45 | bhavati, antaḥ kit bhavati ṣasṭhī-nirdiṣṭasya /~lavitā /~muṇḍo 4 1, 1, 45 | 47) /~acaḥ iti nirdhārane ṣaṣṭhī /~jātau ca+idam ekavacanam /~ 5 1, 1, 45 | de3vadatta /~devada3tta //~ṣaṣṭhī sthāne-yogā (*1,1.49) /~ 6 1, 1, 45 | niyama-arthā /~iha śāstre yā ṣaṣṭhī aniyata-yogā śrūyate, sā 7 1, 1, 45 | nimitta-bhūte bruva iti ṣasṭhī /~ [#21]~ bahavo hi ṣaṣṭhy- 8 1, 1, 45 | prapteṣu niyamaḥ kriyate ṣaṣṭhī sthāne-yogā iti /~sthāne 9 1, 1, 45 | alo 'ntyasya (*1,1.52) /~ṣaṣṭhī-nirdiṣṭasya ya ucyate ādeśaḥ, 10 1, 1, 45 | ādeśaḥ śit ca, sa sarvasya ṣaṣṭhī-nirdiṣṭasya sthāne bhavati /~ 11 1, 1, 45 | 64) /~acaḥ iti nirdhāraṇe ṣaṣṭhī /~jātāv-ekavacanam /~acāṃ 12 1, 2, 43 | pañcamī-samāse pañcamī iti, ṣaṣṭhī-samāse ṣaṣṭhī iti, saptamī- 13 1, 2, 43 | pañcamī iti, ṣaṣṭhī-samāse ṣaṣṭhī iti, saptamī-samāse saptamī 14 1, 3, 45 | arthasya karaṇe (*2,3.51) iti ṣaṣṭhī vidhīyate -- sarpiṣo jānīte, 15 1, 3, 55 | bhavati ? samaḥ iti viśeṣaṇe ṣaṣṭhī, na pañcamī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 16 1, 4, 9 | ṣaṣṭhī-yuktaś chandasi vā || PS_ 17 1, 4, 9 | kuluñcānāṃ patye namaḥ /~ṣasṭhī-grahaṇaṃ kim ? mayā patyā 18 1, 4, 99 | START JKv_1,4.99:~ laḥ iti ṣaṣṭhī ādeśa-apekṣā /~la-ādeśāḥ 19 2, 1, 1 | devadattasya yajñadattāt /~ṣaṣṭhī (*2,2.8) - rājñaḥ puruṣaḥ 20 2, 2, 8 | ṣaṣṭhī || PS_2,2.8 ||~ _____START 21 2, 2, 8 | brāhmaṇakambalaḥ /~kr̥dyogā ca ṣaṣṭhī samasyata iti vaktavyam /~ 22 2, 2, 8 | ucyate ? pratipadavidhānā ca ṣaṣṭhī na samasyate iti vakṣyati, 23 2, 2, 9 | pratiprasavārtham /~yājakādibhiḥ saha ṣaṣṭhī samasyate, tatpuruṣaś ca 24 2, 2, 9 | pattigaṇaka /~tatsthaiś ca guṇaiḥ ṣaṣṭhī samasyate iti vaktavyam /~ 25 2, 2, 10 | ārabhyate /~nirdhārane yā ṣaṣṭhī sā na samasyate /~jāti-guṇa- 26 2, 2, 10 | śīghratamaḥ /~pratipadavidhānā ca ṣaṣṭhī na samasyate iti vaktavyam /~ 27 2, 2, 11 | samānādhikaraṇa ity etaiḥ saha ṣaṣṭhī na samasyate /~artha-śabdaḥ 28 2, 2, 12 | yaḥ pūjāyāṃ vihitastena ṣaṣṭhī na samasyate /~rājñāṃ mataḥ /~ 29 2, 2, 13 | adhikaraṇa-vācinā ktena ṣaṣṭhī na samasyate /~idam eṣāṃ 30 2, 2, 14 | nivr̥ttam /~karma-grahaṇaṃ ṣaṣṭhī-viśeṣaṇam /~karmaṇi ca yā 31 2, 2, 14 | viśeṣaṇam /~karmaṇi ca yā ṣaṣṭhī sā na samasyate /~ubhaya- 32 2, 2, 15 | 2,2.15:~ kartr̥-grahaṇaṃ ṣaṣṭhī-viśeṣaṇam /~kartari yā ṣaṣṭhī 33 2, 2, 15 | ṣaṣṭhī-viśeṣaṇam /~kartari yā ṣaṣṭhī sā tr̥cā akena ca saha na 34 2, 2, 15 | vidhīyate, tatprayoge kartari ṣaṣṭhī na asti /~tasmāt tr̥j-grahanam 35 2, 2, 16 | yau tr̥j-akau tābhyāṃ saha ṣaṣṭhī na samasyate /~sāmarthyād 36 2, 2, 17 | kriḍāyāṃ jīvikāyāṃ ca nityaṃ ṣaṣṭhī samasyate, tatpuruṣaś ca 37 2, 2, 30 | pañcamī - vr̥kabhayam /~ṣaṣṭhī - rājapuruṣaḥ /~saptamī - 38 2, 3, 12 | gantā /~kr̥d-yoga-lakṣaṇā ṣaṣṭhī na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 39 2, 3, 26 | ṣaṣṭhī hetu-prayoge || PS_2,3.26 ||~ _____ 40 2, 3, 26 | śabdasya prayoge hetau dyotye ṣaṣṭhī vibhaktir bhavati /~annasya 41 2, 3, 27 | tr̥tīyā vibhaktir bhavati, ṣaṣṭhī ca /~pūrveṇa ṣaṣṭhyām eva 42 2, 3, 30 | arthena pratyayena yukte ṣaṣṭhī vibhaktir bhavati /~dakṣiṇato 43 2, 3, 34 | antika-arthaiḥ śabdair yoge ṣaṣthī vibhaktir bhavati, anyatarasyāṃ 44 2, 3, 38 | ṣaṣṭhī ca anādare || PS_2,3.38 ||~ _____ 45 2, 3, 38 | pūrveṇa saptamyāṃ prāptāyāṃ ṣaṣṭhī vidhīyate, cakārāt sā 'pi 46 2, 3, 38 | bhāva-lakṣane bhāvavataḥ ṣaṣṭhī-saptamyau vibhaktī bhavataḥ /~ 47 2, 3, 39 | START JKv_2,3.39:~ ṣaṣṭhī-saptamyau vartate /~svāmin 48 2, 3, 39 | pratibhū prasūta ity etair yoge ṣaṣṭhī-saptamyau vibhaktī bhavataḥ /~ 49 2, 3, 40 | START JKv_2,3.40:~ ṣaṣṭhī-saptamyau vartate /~āyukataḥ 50 2, 3, 40 | yoge āsevāyāṃ gamyamānāyāṃ ṣaṣṭhī-saptamyau vibhaktī bhavataḥ /~ 51 2, 3, 41 | START JKv_2,3.41:~ ṣaṣṭhī-saptamyau vartate /~jāti- 52 2, 3, 41 | yato nirdhāranaṃ tataḥ ṣaṣṭhī saptamyau vibhaktī bhavataḥ /~ 53 2, 3, 42 | nirdharanam iti vartate /~ṣaṣṭhī-saptamy-apavādo yogaḥ /~ 54 2, 3, 50 | ṣaṣṭhī śeṣe || PS_2,3.50 ||~ _____ 55 2, 3, 50 | sambhandha-ādiḥ śeṣaḥ, tatra ṣaṣṭhī vibhaktir bhavati /~rajñaḥ 56 2, 3, 51 | ajñāna-arthasya karaṇe kārake ṣaṣṭhī vibhaktir bhavati /~sarṣiṣo 57 2, 3, 52 | kārake śeṣatvena vivakṣite ṣaṣṭhī vibhaktir bhavati /~mātur 58 2, 3, 53 | vivakṣite pratiyatne gamyamāne ṣaṣṭhī vibhaktir bhavati /~edhodakasyopaskurute /~ 59 2, 3, 54 | kārake śeṣatvena vivakṣite ṣaṣṭhī vibhaktir bhavati /~caurasya 60 2, 3, 55 | kārake śeṣatvena vivakṣite ṣaṣṭhī vibhaktir bhavati /~sarpiṣo 61 2, 3, 56 | kriyāṇāṃ karmaṇi kārake ṣaṣṭhī vibhaktir bhavati /~jasu 62 2, 3, 57 | samānārthayoḥ karmaṇi kārake ṣaṣṭhī vibhaktir bhavati /~dyūte 63 2, 3, 58 | arthasya dīvyateḥ karmaṇi ṣaṣṭhī vibhaktir bhavati /~śatasya 64 2, 3, 59 | tadarthasya karmaṇi kārake vibhāṣā ṣaṣṭhī vibhaktir bhavati /~śatasya 65 2, 3, 61 | preṣyabruvorhaviṣaḥ karmaṇaḥ ṣaṣthī vibhaktir bhavati devatāsampradāne 66 2, 3, 62 | chandasi viṣaye caturthy-arthe ṣaṣthī vibhaktir bhavati bahulam /~ 67 2, 3, 63 | kārake chandasi bahulaṃ ṣaṣthī vibhaktir bhavati /~ghr̥tasya 68 2, 3, 64 | prayoge kāle 'dhikaraṇe ṣaṣṭhī vibhaktir bhavati /~pañca- 69 2, 3, 65 | prayoge kartari karmaṇi ca ṣaṣṭhī vibhaktir bhavati /~bhavataḥ 70 2, 3, 66 | START JKv_2,3.66:~ pūrvaṇa ṣaṣṭhī prāptā niyamyate /~ubhayaprāptau 71 2, 3, 66 | ubhayaprāptiḥ /~tatra karmaṇy eva ṣaṣthī vibhaktir bhavati, na kartari /~ 72 2, 3, 67 | pratiṣedhe prāpte punaḥ ṣaṣṭhī vidhīyate /~ktasya vartamāna- 73 2, 3, 67 | vartamāna-kāla-vihitasya prayoge ṣaṣṭhī vibhaktir bhavati /~rajñāṃ 74 2, 3, 68 | vakṣyati /~tasya prayoge ṣaṣṭhī vibhaktir bhavati /~ayam 75 2, 3, 68 | kartari kr̥ti dvayor api ṣaṣṭhī dvitīyāvat /~netā 'śvasya 76 2, 3, 69 | kr̥ti (*2,3.65) iti prāptā ṣaṣṭhī pratiṣidhyate /~la u uka 77 2, 3, 69 | tr̥n ity eteṣāṃ prayoge ṣaṣṭhī vibhaktir na bhavati /~la 78 2, 3, 70 | cādhamarṇye ca vihitasya prayoge ṣaṣthī vibhaktir na bhavati /~kaṭaṃ 79 2, 3, 71 | kr̥ti (*2,3.65) iti nityaṃ ṣaṣthī prāptā kartari vikalpyate /~ 80 2, 3, 71 | kr̥tyānāṃ prayoge kartari vā ṣaṣṭhī vibhaktir bhavati, na karmaṇi /~ 81 2, 3, 72 | bhavaty anyatarasyām, pakṣe ṣaṣthī ca, tulā-upamā-śabdau varjayitvā /~ 82 2, 3, 73 | caturthī-vidhānāt tayā mukte ṣaṣṭhī vibhaktir bhavati /~atra 83 3, 1, 11 | vidhau ca kartuḥ iti sthāna-ṣaṣṭhī sampadyate, tatra alo 'ntya- 84 3, 1, 124| 3,1.124:~ pañcamy-arthe ṣaṣṭhī /~r̥varṇa-antād dhātor halantāc 85 3, 2, 128| pavamānaḥ, naḍamāghnānaḥ iti ṣaṣṭhī-pratiṣedhaḥ ? tr̥n iti pratyāhāra- 86 3, 2, 159| 3.69) iti ukārapraśleṣāt ṣaṣṭhī na bhavati /~seruḥ /~śadruḥ /~ 87 4, 1, 82 | samarthānām iti virdhāraṇe ṣaṣṭhī /~samarthānāṃ madye prathamaḥ 88 4, 1, 88 | bhavanāt iti /~dvigoḥ iti ṣaṣṭhī /~dvigor yaḥ sambandhī nimittatvena 89 4, 1, 88 | vidhīyate /~dvigoḥ iti sthāna-ṣaṣṭhī /~nanu ca pratyayādarśanasya+ 90 4, 1, 166| ucyate /~vr̥ddhasya iti ṣaṣṭhī-nirdeśo vicitrā sūtrasya 91 4, 2, 52 | samūhaḥ iti nivr̥̄ttam /~ṣaṣṭhī samarthavibhaktir anuvartate /~ 92 4, 3, 120| JKv_4,3.120:~ tasya iti ṣaṣṭhī-samarthād idam ity etasmin 93 4, 3, 134| JKv_4,3.134:~ tasya iti ṣaṣṭhī-samarthād vikāraḥ ity etasmin 94 4, 3, 135| vr̥kṣa-vācibhyaḥ śabdebhyaḥ ṣaṣṭhī-samarthebhyaḥ avayave yathāvihitaṃ 95 4, 4, 97 | pratyayārthasāmarthyāl labdhā ṣaṣṭhī samarthavibhaktiḥ /~mataṃ 96 4, 4, 143| pratyayārthaḥ /~tatsāmarthyalabhyā ṣaṣṭhī samarthavibhaktiḥ /~śivādibhyaḥ 97 5, 1, 9 | karmadhārayād eva+iṣyate /~ṣaṣṭhī-samāsād bahuvrīheś ca cha 98 5, 1, 15 | JKv_5,1.15:~ carmaṇaḥ iti ṣaṣṭhī /~carmaṇo yā vikr̥tiḥ tadvācinaḥ 99 5, 3, 93 | bahūnām iti nirdhārane ṣaṣṭhī /~bahunāṃ madhye ekasya 100 5, 4, 48 | ādityāḥ karṇato 'bhavan /~ṣaṣṭhī ca atra pakṣāpekṣaiva /~ 101 5, 4, 49 | tad vācinaḥ śabdād yā ṣaṣthī vibhaktiḥ, tadantād vā tasiḥ 102 6, 2, 5 | atha vidyādāyādaḥ iti kena ṣaṣṭhī ? svāmīrīśvarādhipatidāyāda 103 6, 2, 5 | evaṃ pratipadavidhānā ca ṣaṣṭhī na samasyate iti samāsapratiṣedhaḥ 104 6, 2, 5 | tarhi śeṣalakṣaṇaivātra ṣaṣṭhī, tasyas tu saptamī vidhīyamānā 105 6, 2, 60 | ṣaṣṭhī pratyenasi || PS_6,2.60 ||~ _____ 106 6, 2, 60 | rājapratyenāḥ, rājapratyenāḥ /~ṣaṣṭhī iti kim ? rājā cāsau pratyenāś 107 6, 2, 139| devadattasya iti śeṣalakṣaṇa ṣaṣṭhī /~kr̥dgrahaṇaṃ vispaṣṭārtham /~ 108 6, 4, 1 | iti sambandhasāmānye eṣā ṣaṣṭhī yathāyogaṃ viśeṣeṣu avatiṣṭhate /~ 109 6, 4, 35 | tataḥ śāsaḥ iti sthāneyogā ṣaṣṭhī bhavati /~kṅati etad api 110 7, 1, 90 | gotaḥ iti sambadhalakṣaṇā ṣaṣṭhī, gotaḥ sambandhi yat sarvanāmasthānam 111 7, 2, 83 | atra pañcamyāḥ parasya ṣaṣṭhī kalpyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 112 8, 1, 20 | yuṣmad-asmadoḥ ṣaṣṭhī-caturthī-dvitīyāsthayor 113 8, 2, 1 | pañcamīnirdeśāś ca, teṣāṃ ṣaṣṭhī sthāneyogā (*1,1.49), tasminniti 114 8, 3, 14 | padasya ity atra viśeṣaṇe ṣaṣṭhī, tena apadāntasya api rephasya 115 8, 3, 59 | ca /~ādeśapratyayayoḥ iti ṣaṣṭhī bhedena sambadhyate /~ādeśo 116 8, 4, 47 | yaṇaḥ iti pañcamī, mayaḥ iti ṣaṣṭhī iti vyācakṣate /~teṣām ulkkā, 117 8, 4, 47 | mayaḥ iti pañcamī, yaṇaḥ iti ṣaṣṭhī iti /~teṣām dadhyyatra, 118 8, 4, 47 | iti pañcamī, khayaḥ iti ṣaṣṭhī, tadā stthālī, stthātā iti