Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
prapñcah 3
prapñcarthah 1
prapne 2
prapnoti 118
prapnuhi 1
prapnutah 4
prapnuvan 1
Frequency    [«  »]
119 lopah
118 angasya
118 atmanepadam
118 prapnoti
118 sasthi
117 bhavisyati
115 a
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

prapnoti

    Ps, chap., par.
1 Ref | 8,4.58) iti anunāsikaḥ prāpnoti /~madra-hradaḥ, bhadra-hrada 2 Ref | hrada ity atra dvirvacanaṃ prāpnoti aco ra--bhyāṃ dve (*8, 3 Ref | 8,4.58) iti parasavarṇaḥ prāpnoti /~na-iṣa doṣaḥ /~ākr̥tau 4 1, 1, 45 | āśrayaṃ kāryam ādeśe na prāpnoti ity ayam-atideśa ārabhyate /~ 5 1, 3, 63 | abhiprāye kriyāphale atmanepadaṃ prāpnoti /~na+eṣa doṣaḥ /~ubhayam 6 1, 3, 77 | tad-upapadena dyotite na prāpnoti iti vacanam ārabhyate /~ 7 1, 3, 78 | prasmaipada-niyamaḥ /~tat sarvataḥ prāpnoti, tad-artham idam ucyate /~ 8 1, 3, 86 | arthaṃ vacanam /~pravate /~prāpnoti iti gamyate /~ayo dravati /~ 9 1, 4, 1 | parasya hrasvasya laghusañjñā prāpnoti, gurusañjñā ca /~ekā sañjñā 10 1, 4, 2 | plakṣeṣu /~iha+ubhayaṃ prāpnoti - vr̥kṣebhyaḥ, plakṣebhyaḥ 11 1, 4, 6 | nadīsañjñā vihitā, hrasvasya na prāpnoti, iyaṅ-uvaṅ-sthānayoś ca 12 1, 4, 9 | pūrveṇa niyamena asamāse na prāpnoti iti vacanam ārabhyate /~ 13 2, 2, 22 | nuvr̥ttam /~tena anyatra na prāpnoti iti vacanam ārabhyate /~ 14 2, 3, 47 | prātipadika-arthe prathamā na prāpnoti iti vacanam ārabhyate /~ 15 3, 2, 58 | spr̥śeḥ karmaivopapadaṃ prāpnoti ? na+eṣa doṣaḥ /~kartari 16 3, 2, 109| 67) ity anekāctvādiṇ na prāpnoti, sa nipātyate, abhyāsasya 17 3, 2, 153| pratiṣedhena ? 'sarūpeṇa yuj api prāpnoti /~tācchīlikeṣu ca +asarūpa- 18 3, 2, 187| niṣṭhā vihitā, vartamane na prāpnoti iti vidhīyate /~ñimidā snehane - 19 3, 3, 76 | pratyayena /~ap ca, yaś ca aparaḥ prāpnoti /~tena ghañ api bhavati /~ 20 3, 3, 110| vibhāṣa-grahaṇāt paro 'pi yaḥ prāpnoti, so 'pi bhavati /~kāṃ tvaṃ 21 3, 3, 142| laṭ uktaḥ kāla-sāmānye na prāpnoti iti vidhīyate /~kālaviśeṣa- 22 3, 4, 106| takārasya itsañjñā-pratiṣedhaḥ prāpnoti, na vibhaktau tusmāḥ (*1, 23 4, 1, 10 | pratyayo na bhavati /~yo yataḥ prāpnoti sa sarvaḥ pratiṣidhyate /~ 24 4, 1, 90 | tasman nivr̥tte sati yo yataḥ prāpnoti sa tato bhavati /~phāṇṭāhr̥tasya 25 4, 1, 94 | niyamaḥ, striyām aniyamaḥ prāpnoti /~atha yuvapratyayaḥ, striyā 26 4, 1, 94 | gotraprayayena abhidhānaṃ na prāpnoti gora-sañjñāyāḥ yuva-sañjñayā 27 4, 1, 178| bhinnaprakaraṇasthasya anena luk prāpnoti ? etad eva vijñāpayati pāścamikasya 28 4, 2, 62 | tatra+etasmāṭ ṭhann api prāpnoti /~anabhidhānān na bhaviṣyati ? 29 5, 1, 2 | 5,1.15) ity eṣa vidhiḥ prāpnoti /~tathā carurnāma haviḥ, 30 5, 1, 2 | 5,1.3) ity eṣa vidhiḥ prāpnoti /~tatra sarvatra pūrvavipratiṣedhena 31 5, 1, 21 | anayā iṣṭyā samāsād api prāpnoti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32 5, 2, 8 | āprapadaṃ prāpnoti || PS_5,2.8 ||~ _____START 33 5, 2, 8 | tad iti dvitīyāsamarthāt prāpnoti ity etasminn arthe khaḥ 34 5, 2, 8 | pratyayo bhavati /~āprapadaṃ prāpnoti āprapadīnaḥ paṭaḥ /~śarīreṇa 35 5, 3, 56 | 1) ity adhikārāt tiṅo na prāpnoti iti idaṃ vacanam /~sarve 36 5, 4, 91 | liṅgaviśiṣṭaparibhāṣayā prāpnoti ? laghvakṣarasya pūrvanipāte 37 5, 4, 124| evaṃ tripade bahuvrīhau prāpnoti, paramaḥ svo dharmaḥ asya 38 6, 1, 2 | 59) iti sthānivadbhāvaḥ prāpnoti /~tatra pratividhānaṃ dvirvacananimitte ' 39 6, 1, 16 | vyervidhiḥ evaṃ pratiṣedho 'pi prāpnoti ? na+eṣa doṣaḥ /~liṭi vayo 40 6, 1, 17 | vakārasya samprasāraṇaṃ prāpnoti /~atha rephasya samprasāraṇaṃ 41 6, 1, 44 | parapūrvatve ca hrasvasya iti tuka prāpnoti, sa halaḥ (*6,4.2) iti dīrghatvena 42 6, 1, 62 | śiraḥśabdagrahaṇena grahaṇāt śīrṣannādeśaḥ prāpnoti /~tatra prakr̥tibhāve sati 43 6, 1, 66 | samprasāraṇahalādiḥśeṣayor bahiraṅgatvāt prāpnoti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 44 6, 1, 86 | ādeśasya sakārasya ṣatvaṃ prāpnoti, tadasiddhatvān na bhavati /~ 45 6, 1, 86 | samprasāraṇapūrvatvasya asiddhatvāt ṣatvaṃ na prāpnoti /~ṅau - vr̥kṣe cchatram, 46 6, 1, 86 | hrasvalakṣaṇo nityo 'tra tuk prāpnoti, dīrghāt, padāntād (* 47 6, 1, 91 | śākalyasya prakrtibhāvaḥ prāpnoti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 48 6, 1, 97 | vr̥ddhir eci iti vr̥ddhiḥ prāpnoti /~ataḥ iti kim ? yānti /~ 49 6, 1, 113| plutasya asiddhatvāt utvaṃ prāpnoti iti aplutād aplute iti ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 50 6, 1, 131| iti /~atra hi paratvāt ūṭḥ prāpnoti /~padasya iti kim ? divau /~ 51 6, 1, 135| iti nighāto 'pi tarhi na prāpnoti, suṭā vyavahitatvāt ? svaravidhau 52 6, 2, 5 | samasyate iti samāsapratiṣedhaḥ prāpnoti ? evaṃ tarhi śeṣalakṣaṇaivātra 53 6, 3, 13 | bahuvrihau pūrveṇa nityam aluk prāpnoti, tatpuruṣe tu svaṅgād asvāṅgāc 54 6, 3, 13 | 6,3.19) iti pratiṣedhaḥ prāpnoti /~haladantād ity eva, guptibandhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 55 6, 3, 74 | ṅmuṇ nityam (*8,3.32) iti prāpnoti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 56 6, 3, 79 | kālavāciny uttarapade samāso na prāpnoti ity ayam ārambhaḥ /~adhike - 57 6, 4, 22 | jhallakṣaṇaṃ dhitvaṃ na prāpnoti, asiddhatvād bhavati /~āgahi, 58 6, 4, 22 | ato heḥ (*6,4.105) iti luk prāpnoti, asiddhatvān na bhavati /~ 59 6, 4, 39 | kṅiti (*6,4.15) iti dīrghaḥ prāpnoti, so 'pi pratiṣidhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 60 6, 4, 62 | guṇe kr̥te raparatve ca na prāpnoti, upadeśagrahaṇād bhavati /~ 61 6, 4, 100| nityatvāc ca upadhālopaḥ prāpnoti, chāndasatvāt sa tathā na 62 6, 4, 120| nalopasya asiddhatvān na prāpnoti /~naśimanyor aliṭyetvaṃ 63 6, 4, 144| artheṣu vr̥ddhatvād atra chaḥ prāpnoti /~evaṃ lāṅgalāḥ /~śailālāḥ /~ [# 64 6, 4, 148| 6,4.149) iti ca lopaḥ prāpnoti /~iyaṅuvaṅbhyāṃ lopo bhavati 65 6, 4, 174| iñām aṇ (*4,3.127) iti aṇ prāpnoti /~hiraṇmayam iti hiraṇyasya 66 7, 1, 14 | ityanvādeśe 'śādeśe ekādeśaḥ prāpnoti ? tatra antaraṅgatvād ekādeśāt 67 7, 1, 24 | na kriyate ? dhīrghatvaṃ prāpnoti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 68 7, 1, 30 | jhalyet (*7,3.103) iti etvaṃ prāpnoti, tat aṅgavr̥tte punarvr̥ttāvavidhirniṣṭhitasya 69 7, 1, 33 | eva savarṇadīrghatvaṃ na prāpnoti ? tatsāmarthyam etvaṃ prati 70 7, 1, 35 | sthānivadbhāvāt yat pittvaṃ prāpnoti tannivartate /~ṅicca pit 71 7, 1, 89 | asuñ ity aniṣṭaḥ svaraḥ prāpnoti ? tadartham asuṅi upadeśivadvacanaṃ 72 7, 2, 5 | 7,2.2) iti ya vr̥ddhiḥ prāpnoti pratiṣidhyate /~atha 73 7, 2, 11 | jāgaritavān ity atra api prāpnoti, tad artham ekācaḥ ity anuvartayitavyam /~ 74 7, 2, 13 | asmād api niyamāt ya iṭ prāpnoti so 'pi neṣyate /~tuṣṭotha /~ 75 7, 2, 50 | 7,2.15) iti pratiṣedhaḥ prāpnoti /~kliśa upatāpe ity etasya 76 7, 2, 50 | niṣṭhāyāṃ ca nityam iḍāgamaḥ prāpnoti, tadarthaṃ ktvāgrahaṇaṃ 77 7, 2, 59 | vijñāyate na kiñcidaniṣṭaṃ prāpnoti ? tat kriyate syanderūdillakṣaṇam 78 7, 2, 81 | 1,3.12) ity ātmanepadaṃ prapnoti iti /~ātaḥ iti kim ? pacanti /~ 79 7, 2, 82 | 81) ity ayam api cidhiḥ prāpnoti ? taparanirdeśān na bhaviṣyati /~ 80 7, 2, 82 | lasārvadhātukānudāttatvam api tarhi na prāpnoti ? na+eṣa doṣaḥ /~upadeśagrahaṇaṃ 81 7, 3, 44 | kārikā ity atra api na prāpnoti, akāreṇa vyavahitatvāt ? 82 7, 3, 50 | sthānivadbhāvādikasya kādeśaḥ prāpnoti, sannipātalakṣaṇo vidhir 83 7, 3, 76 | pratyayalakṣaṇapratiṣedhāt dīrgho na prāpnoti ? na+eṣa doṣaḥ /~lumatāśabdena 84 7, 3, 78 | pibater laghūpadhaguṇaḥ prāpnoti, saḥ aṅgavr̥tte punar vr̥ttāvavidhirniṣṭhitasya 85 7, 3, 80 | jānāti ity atra hrasvaḥ prāpnoti, jñājanor (*7,3.79) iti 86 7, 3, 85 | upadhāyāḥ (*7,2.116) vr̥ddhiḥ prāpnoti na bhavati /~yadi hi 87 7, 3, 85 | jajāgara ity atra pratiṣedhaḥ prāpnoti ? na, apratiṣedhāt /~aviciṇṇalṅitsu 88 7, 4, 1 | nityatvād dvitīyasya dvirvacanaṃ prāpnoti, tathā sati hrasvabhāvino ' 89 7, 4, 1 | aglopitvāt aṅgasya hrasvo na prāpnoti /~ṇyākr̥tinirdeśāt siddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 90 7, 4, 47 | paccamīnirdeśād āder alaḥ prāpnoti ? tatra samādhimāhuḥ /~acaḥ 91 7, 4, 58 | 7,4.93) iti sanvadbhāvāt prāpnoti /~sarvasya abhyāsasya ayaṃ 92 8, 1, 1 | akr̥tayor eva tayor dvivacanaṃ prāpnoti, tatra paścād vikalpe satyaniṣtam 93 8, 1, 71 | gatisañjñā /~āmante tarhi na prāpnoti, prapacatitarām, prapacatitamām 94 8, 2, 3 | 102) iti dīrghatvaṃ yat prāpnoti, tat sannipātalakṣaṇo vidhir 95 8, 2, 3 | atha ne parato yat prāpnoti tasmin kartavye mubhāvo 96 8, 2, 3 | 6,1.114) iti utvaṃ na prāpnoti /~sijlopa ekādeśe siddho 97 8, 2, 3 | 1.205) ity eṣa svaro na prāpnoti, kṣībena tarati kṣībikaḥ 98 8, 2, 3 | iti dvyajalakṣaṇaṣṭhan na prapnoti /~yadā tu takāralopo nipātyate, 99 8, 2, 3 | tasya asiddhatvāt iḍāgamaḥ prāpnoti /~plutavikārastugvidhau 100 8, 2, 3 | hrasvalakṣaṇo nityas tug na prāpnoti /~ścutvaṃ dhuṭi siddhaṃ 101 8, 2, 3 | ḍaḥ si ḍhuṭ (*8,3.21) iti prāpnoti /~aṭati iti aḍ, raṭati iti 102 8, 2, 3 | abhyāsajaśtvasyāsiddhatvāt anādeśādeḥ iti etvaṃ prāpnoti /~chideḥ vicicchitsati, 103 8, 2, 3 | ca (*6,1.73) iti tuk na prāpnoti /~dvirvacane parasavarnavaṃ 104 8, 2, 4 | etasya api āśrayāt siddhatvaṃ prāpnoti, tataś ca dadhyaśā ity atra 105 8, 2, 7 | repharutvayor asiddhatvāt nalopaḥ prāpnoti, sāvakāśaṃ tadubhayaṃ sambuddhau, 106 8, 2, 9 | eteṣāṃ mādupadhāyāś ca /~iti prāpnoti /~dhraji, dhvaji, sañji 107 8, 2, 19 | prater api tu vyavahite 'pi prāpnoti /~tatra keṣāṃcid darśanaṃ 108 8, 2, 29 | kakārasya saṃyogāder lopaḥ prāpnoti /~tad atra śakeḥ kvibantasya 109 8, 2, 62 | rajjusr̥ḍbhyām ity atra api kutvaṃ prāpnoti /~atha tu na+iṣyate, pratividhānaṃ 110 8, 2, 90 | teṣāṃ sarveṣāṃ ṭeḥ plutaḥ prāpnoti /~sarvāntyasya+eva iṣyate, 111 8, 2, 108| yaṇaci (*6,1.77) iti na prāpnoti ity ayam ārambhaḥ /~athāpi 112 8, 3, 7 | iti pakṣe visarjanīya eva prāpnoti /~vyavasthitavibhāṣā draṣṭavyā /~ 113 8, 3, 7 | ẖkaḫpau ca (*8,3.37) iti prāpnoti /~tasmād atra sakāra ebādeśo 114 8, 3, 31 | nakārasya apadāntatvāt ṇatvaṃ prāpnoti ? tatra samadhimāhuḥ, stoḥ 115 8, 3, 41 | apratyayavisarjanīyatvāt ṣatvaṃ prāpnoti ? kaskādiṣu tu mrātuṣputragrahaṇaṃ 116 8, 4, 39 | r̥davagrahāt (*8,4.26) iti ca prāpnoti /~nandin, nandana, nagara, 117 8, 4, 39 | pūrvapadāt sañjñāyām iti prāpnoti /~parinandanam ity atra 118 8, 4, 39 | upasargād asamāse 'pi iti prāpnoti /~śaraniveśaḥ, śaranivāsaḥ,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL