Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] atmanebhasa 1 atmanepada 16 atmanepadakarmakanam 1 atmanepadam 118 atmanepadanam 2 atmanepadani 2 atmanepadanimittam 1 | Frequency [« »] 120 devadattah 119 lopah 118 angasya 118 atmanepadam 118 prapnoti 118 sasthi 117 bhavisyati | Jayaditya & Vamana Kasikavrtti IntraText - Concordances atmanepadam |
Ps, chap., par.
1 1, 1, 45 | āhata, āvadhiṣṭa iti ātmanepadam ubhayatra api bhavati /~ 2 1, 2, 15 | yamahanaḥ (*1,3.28) ity ātmanepadam /~gandhana iti kim ? udāyaṃsta 3 1, 2, 15 | ymo 'granthe (*1,3.75) ity ātmanepadam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 1, 2, 16 | svakaraṇe (*1,3.56) ity ātmanepadam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 1, 3, 12 | anudāttaṅita ātmanepadam || PS_1,3.12 ||~ _____START 6 1, 3, 12 | 3.12:~ aviśeṣeṇa dhātor ātmanepadaṃ parsmaipadaṃ ca vidhāsyate, 7 1, 3, 12 | dhatavo ṅitaś ca, tebhya eva ātmanepadaṃ bhavati na anyebhyaḥ /~anudattedbhyaḥ, 8 1, 3, 13 | ucyate, bhāve karmaṇi ca ātmanepadaṃ bhavati /~bhāve - glāyte 9 1, 3, 14 | taddhiśiṣṭa-kriyāvacanād dhātor ātmanepadaṃ bhavati /~vyatilunate /~ 10 1, 3, 15 | START JKv_1,3.15:~ pūrveṇa ātmanepadaṃ prāptaṃ pratiṣidyate /~gaty- 11 1, 3, 15 | dhātughyaḥ karma-vyatihare ātmanepadaṃ na bhavati /~vyatigacchanti /~ 12 1, 3, 16 | upapadād dhātoḥ karma-vyatihāre ātmanepadaṃ na bhavati /~itaretarasya 13 1, 3, 17 | prasmaipade prāpte ni-pūrvād viśa ātmanepadaṃ vidhīyate /~neḥ parasmād 14 1, 3, 17 | vidhīyate /~neḥ parasmād viśa ātmanepadaṃ bhavati /~niviśate /~niviśante /~ 15 1, 3, 18 | abhiprāye kriyāphale siddham ātmanepadam /~akartr-abhiprāya-artho ' 16 1, 3, 18 | parivyavebhya uttarasmāt krīṇāter ātmanepadaṃ bhavati /~parikrīṇīte /~ 17 1, 3, 19 | viparā pūrvāj jayater dhātor ātmanepadaṃ bhavati /~vijayate /~parājayate /~ 18 1, 3, 20 | anāsya-viharaṇe vartamānād ātmanepadaṃ bhavati /~vidhyāmādatte /~ 19 1, 3, 21 | evaṃ pūrvād āṅ-pūrvāc ca-ātmanepadaṃ bhavati /~anukrīḍate /~saṅkrīḍate /~ 20 1, 3, 21 | śakaṭāni /~āgameḥ kṣamāyām ātmanepadaṃ vaktavyam /~kṣamā upekṣā, 21 1, 3, 22 | ity evaṃ pūrvāt tiṣṭhater ātmanepadaṃ bhavati /~saṃtiṣṭhate /~ 22 1, 3, 23 | stheya-ākhyāyāṃ ca tiṣṭhater ātmanepadaṃ bhavati /~prakāśane tāvat -- 23 1, 3, 24 | anūrdhva-karmaṇi vartamānād ātmanepadaṃ bhavati /~karmaśabdaḥ kriyāvācī /~ 24 1, 3, 24 | anūrdhvatāviśiṣṭakriyāvacanāt tiṣṭhater ātmanepadaṃ bhavati /~gehe utiṣṭhate /~ 25 1, 3, 25 | mantrakaraṇe 'rthe vartamānād ātmanepadaṃ bhavati /~aindryā gārhapatyam 26 1, 3, 26 | akarmakāt akarmaka-kriyāvacanād ātmanepadaṃ bhavati /~yāvad bhuktam 27 1, 3, 27 | tapater akarmaka-triyāvacanād ātmanepadaṃ bhavati /~uttapate /~vitapate /~ 28 1, 3, 28 | kriyāvacanābhyām āṅpūrvābhyām ātmanepadaṃ bhavati /~āyacchate, āyacchete 29 1, 3, 29 | etebhyo 'karmakebhyo dhātubhya ātmanepadaṃ bhavati /~saṅgacchate /~ 30 1, 3, 29 | tv arti ity eva siddham ātmanepadam /~artirubhayatra paṭhyate, 31 1, 3, 30 | anyatra hi ñittvāt siddham eva-ātmanepadam /~upasargādasyatyūhyor vā 32 1, 3, 31 | viṣaye āṅ-pūrvād hvayater ātmanepadaṃ bhavati /~spardhā saṅgharṣaḥ, 33 1, 3, 32 | abhiprāye kriyāphale siddham eva-ātmanepadam /~akartr-abhipraya-artho ' 34 1, 3, 32 | artheṣu vartamānat karoter ātmanepadaṃ bhavati /~gandhanam pakāra- 35 1, 3, 33 | karoteḥ prasahane vartamānāt ātmanepadaṃ bhavati /~prasahanam abhibhavaḥ 36 1, 3, 34 | kriyāphale śabdakarmaṇa ātmanepadaṃ bhavati /~karmaśabda iha 37 1, 3, 35 | akarmakād akarmaka-kriyāvacanād ātmanepadaṃ bhavati /~vikurvate saindhavāḥ /~ 38 1, 3, 36 | abhiprāye kriyāphale siddham eva-ātmanepadam /~akartr-abhiprayārtho ' 39 1, 3, 36 | prāpṇe ity etasmāt dhātor ātmanepadaṃ bhavati sammānana-ādiṣu 40 1, 3, 37 | karmaṇy aśarīre sati nayater ātmanepadaṃ bhavati /~śarīraṃ prāṇikāyaḥ, 41 1, 3, 38 | ādiśv artheśu karmer dhator ātmanepadaṃ bhavati /~vr̥ttir apratibandhaḥ /~ 42 1, 3, 39 | ādiśv artheṣu vartamānād ātmanepadaṃ bhavati /~kim-arthaṃ tarhi 43 1, 3, 40 | kramater udgamane vartamānād ātmanepadaṃ bhavati /~ākramate ādityaḥ /~ 44 1, 3, 41 | viharaṇe 'rthe vartamānād ātmanepadaṃ bhavati /~viharaṇaṃ vikṣepaḥ /~ 45 1, 3, 42 | etābhyāṃ parasmāt kramater ātmanepadaṃ bhavati, tau cet propau 46 1, 3, 42 | upaparābhyām (*1,3.39) ity anena ātmanepadam atra karmān na bhāti ? vr̥ttyādi- 47 1, 3, 43 | upasarga-viyuktāt kramater ātmanepadaṃ vā bhavati /~kramate /~krāmati /~ 48 1, 3, 44 | jānater apahnavi vartamanād ātmanepadaṃ bhavati /~apahnavo 'pahnutirapalāpaḥ /~ 49 1, 3, 45 | akarmakād akarmaka-kriyāvacanād ātmanepadaṃ bhavati /~sarpiśo jānīte /~ 50 1, 3, 46 | jānāter anādhyāne vartamānād ātmanepadaṃ bhavati /~ādhyānam utkaṇṭhāsmaraṇam /~ 51 1, 3, 47 | viśeṣaṇeṣu satsu vadater ātmanepadaṃ bhavati /~bhāsanaṃ dīptiḥ -- 52 1, 3, 48 | tatra vartamānād vadater ātmanepadaṃ bhavati /~nanu vada vyaktāyāṃ 53 1, 3, 49 | akarmakād vyaktavāgviṣayād ātmanepadaṃ bhavati /~anuvadate kaṭhaḥ 54 1, 3, 50 | samuccārane vartamānād vadater ātmanepadaṃ bhavati vibhāṣā /~prāpta- 55 1, 3, 51 | prāpte avapūrvād girater ātmanepadaṃ bhavati /~avagirate, avagirete, 56 1, 3, 52 | girateḥ pratijñāne vartamānād ātmanepadaṃ bhavati /~pratijñānam abhyupagamaḥ /~ 57 1, 3, 53 | sakarmaka-kriyāavacanād ātmanepadaṃ bhavati /~geham uccarate /~ 58 1, 3, 54 | sampūrvāc carates tr̥tīyāyuktād ātmanepadaṃ bhavati /~tr̥tīyā iti tr̥tīyā- 59 1, 3, 55 | sampūrvāt tr̥tīyā-yuktāt ātmanepadaṃ bhavati, sā cet tr̥tīyā 60 1, 3, 55 | praśabdena vyavadhāne katham ātmanepadaṃ bhavati ? samaḥ iti viśeṣaṇe 61 1, 3, 56 | yamaḥ svakaraṇe vartamānād ātmanepadaṃ bhavati /~pāṇi-grahaṇa-viśiṣṭam 62 1, 3, 57 | 44) iti tribhiḥ sūtrair ātmanepadaṃ vihitam, śru-dr̥śor api 63 1, 3, 57 | 1,3.62) ity eva siddham ātmanepadam /~tato 'nyatra anena vidhīyate /~ 64 1, 3, 58 | pūrveṇa yogena prāptam ātmanepadam pratiṣidhyate /~anupūrvāj 65 1, 3, 58 | anupūrvāj jānāteḥ sannantād ātmanepadaṃ na bhavati /~tathā ca sati 66 1, 3, 59 | pūrvāc-chr̥ṇoteḥ sannantād ātmanepadaṃ na bhavati /~pratiśuśrūṣati /~ 67 1, 3, 60 | śātane parasmaipadī, tasmād ātmanepadaṃ vidhīyate /~śadiryaḥ śit, 68 1, 3, 60 | śito vā sambandhī tasmād ātmanepadaṃ bhavati /~śīyate, śīyete, 69 1, 3, 61 | mrṅ prāṇatyāge /~ṅittvād ātmanepadam atra siddham eva /~niyama- 70 1, 3, 61 | mriyater luṅ-liṅoḥ śitaś ca-ātmanepadaṃ bhavati, anyatra na bhavati /~ 71 1, 3, 62 | ātmanepadī, tadvat sannantād ātmanepadam bhavati /~yena nimittena 72 1, 3, 62 | yena nimittena pūrvasmād ātmanepadaṃ vidhīyate tena+eva sannantādapi 73 1, 3, 62 | bhavati /~anudātta-ṅita ātmanepadam (*1,3.12) -- āste, śete /~ 74 1, 3, 63 | dhātoḥ kr̥ño 'nuprayogasya ātmanepadaṃ bhavati /~īkṣāñcakre /~īhāñcakre /~ 75 1, 3, 63 | kartr-abhiprāye kriyāphale atmanepadaṃ prāpnoti /~na+eṣa doṣaḥ /~ 76 1, 3, 64 | kriyā-phale siddham eva ātmanepadam /~akartr-abhiprāyārtho ' 77 1, 3, 64 | ayajña-pātra-prayogaviṣayād ātmanepadaṃ bhavati /~prayuṅkte /~upayuṅkte /~ 78 1, 3, 65 | parasmaipadī /~tataḥ sampūrvāt ātmanepadaṃ bhavati /~samo gamy-r̥cchi (* 79 1, 3, 66 | anavane 'pālane vartamānād ātmanepadaṃ bhavati /~bhuṅkte, bhuñjāte, 80 1, 3, 67 | kriyā-phale siddham eva ātmanepadam /~akartr-abhiprāyārtho ' 81 1, 3, 67 | karma-vadbhāvena+eva siddham ātmanepadam /~kim artham idam ucyate ? 82 1, 3, 68 | vibheteḥ smayateś ca ṇy-antād ātmanepadaṃ bhavati hetubhaye /~hetuḥ 83 1, 3, 69 | pralambhane vartamānāyor ātmanepadaṃ bhavati /~pralambhanam visaṃvādanaṃ, 84 1, 3, 70 | śālīnīkaraṇe ca vartamānād ātmanepadaṃ bhavati /~ca-śabdāt pralambhane 85 1, 3, 71 | ṇyantāt karoter mithyopapadād ātmanepadaṃ bhavati abhyāse /~abhyāsaḥ 86 1, 3, 72 | dhātavo ñitaś ca tebhyaḥ ātmanepadaṃ bhavati, kartāraṃ cet kriyāphalam 87 1, 3, 73 | kartr-abhiprāye kriyāphale ātmanepadaṃ bhavati /~dhanakāmo nyāyam 88 1, 3, 74 | iti vartate /~ṇij-antād ātmanepadaṃ bhavati kartr-abhiprāye 89 1, 3, 75 | kartr-abhiprāye kriyāphale ātmanepadaṃ bhavati, grantha-viśayaś 90 1, 3, 75 | 1,3.28) iti siddham eva-ātmanepadam /~sakarmaka-artham idaṃ 91 1, 3, 76 | kartr-abhiprāye kriyāphale ātmanepadaṃ bhavati /~gāṃ jānīte /~aśvaṃ 92 1, 3, 77 | 72) iti pañcabhiḥ sutrair ātmanepadaṃ kartr-abhiprāye kriyāphale 93 1, 3, 77 | abhiprāye kriyāphale vibhāśā ātmanepadaṃ bhavati /~svaṃ jajñaṃ yajate, 94 1, 3, 78 | dhātubhyo yena viśeṣaṇena ātmanepadam uktaṃ tato yad-anyat sa 95 1, 3, 78 | anyasmāt /~anudāttaṅita ātmanepadam uktam -- aste /~śete /~tato ' 96 1, 3, 78 | yāti /~vāti /~nerviśaḥ ātmanepadam uktam -- niviśate /~tato ' 97 1, 3, 79 | gandhanādiṣu ca karoter ātmanepadaṃ vihitam /~tad-apavādaḥ parasmaipadaṃ 98 1, 3, 89 | yat kartrabhiprāya-viṣayam ātmanepadaṃ tad-avasthitam eva, na pratiṣidhyate /~ 99 1, 3, 89 | ṇicaś ca (*1,3.74) ity ātmanepadaṃ bhavati /~tatra pivatir 100 1, 3, 90 | prasmaipadena mukte katham ātmanepadaṃ labhyate, yāvatā anudāttaṅita 101 1, 3, 90 | labhyate, yāvatā anudāttaṅita ātmanepadam (*1,3.12) ity evam ādinā 102 1, 3, 90 | tan niyatam ? evaṃ tarhi ātmanepadam eva atra vikalpitaṃ vidhīyate, 103 1, 4, 100| taṅ-ānāv ātmanepadam || PS_1,4.100 ||~ _____ 104 1, 4, 100| pradeśāḥ - anudatta-ṅita ātmanepadam (*1,3.12) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 105 2, 4, 53 | abhiprāya-kriyā-phala-vivakṣāyām ātmanepadaṃ bhavati /~ūce /~vakṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 106 2, 4, 54 | sthānivadbhāvena nityam ātmanepadaṃ na bhavati, ñakāra-anubandhak- 107 3, 1, 27 | kriyāphale (*1,3.72) ity ātmanepadam /~kaṇḍūñ /~mantu /~hr̥ṇīṅ /~ 108 3, 1, 28 | tena āya-pratyaya-antānn ātmanepadaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 109 3, 1, 54 | kriyāphale (*1,3.52) ity ātmanepadam /~alipata, alipta /~asicata, 110 6, 1, 56 | hetubhaye (*1,3.38) ity ātmanepadam /~bhiyo hetubhaye ṣuk (* 111 6, 3, 7 | caturthyā alug bhavati /~ātmanepadam /~ātmanebhaṣā /~tadarthye 112 7, 2, 36 | tāvātmanepadasya nimittam ? yatra ātmanepadaṃ tad āśrayaṃ bhavati, bhāvakarmakarmakartr̥karmavyatihārāḥ 113 7, 2, 36 | pūrvavatsanaḥ (*1,3.62) iti ātmanepadaṃ vidhīyate /~nimittagrahaṇaṃ 114 7, 2, 81 | aṅgīkriyate, tadā anudāttaṅiti ātmanepadam (*1,3.12) ity ātmanepadaṃ 115 7, 2, 81 | ātmanepadam (*1,3.12) ity ātmanepadaṃ prapnoti iti /~ātaḥ iti 116 7, 4, 65 | tetikte - tijeḥ yaṅlugantasya ātmanepadaṃ nipātyate /~yaṅo ṅittvāt 117 7, 4, 65 | ṅittvāt pratyayalakṣaṇena ātmanepadaṃ siddham eva ? jñāpanārthaṃ 118 7, 4, 65 | ātmanepadanipātanam, anyatra yaṅlugantād ātmanepadaṃ na bhavati /~alarṣi iti -