Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] angariyani 1 angasabde 1 angasañjña 1 angasya 118 angat 11 angavad 2 angavat 1 | Frequency [« »] 121 ano 120 devadattah 119 lopah 118 angasya 118 atmanepadam 118 prapnoti 118 sasthi | Jayaditya & Vamana Kasikavrtti IntraText - Concordances angasya |
Ps, chap., par.
1 1, 1, 3 | ardhadhātukayoḥ (*7,3.84) aṅgasya guṇa iti /~sa iko eva sthāne 2 1, 1, 45 | yañ-śapor lumatā luptayor aṅgasya vr̥ddhi-guṇau na bhavataḥ /~ 3 1, 1, 45 | kim ? kāryate /~hāryate /~aṅgasya iti kim ? pañca /~sapta 4 1, 3, 11 | prātipadikāt (*4,1.1) /~aṅgasya (*6,4.1) /~bhasya (*6,4. 5 1, 4, 13 | artham /~aṅga-pradeśāḥ - aṅgasya (*6,4.1) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 4, 3, 3 | bhavati /~nanu ca na lumatā aṅgasya (*1,1.63) iti pratyayalakṣaṇa- 7 5, 1, 34 | atadarthe (*6,3.53) iti /~prāṇy-aṅgasya sa iṣyate /~idaṃ tu parimāṇam /~ 8 6, 1, 186| nighātaḥ /~athākārāntasya aṅgasya, tathā api lasārvadhātukānudāttatve 9 6, 4, 1 | aṅgasya || PS_6,4.1 ||~ _____START 10 6, 4, 1 | ita ūrdhvam anukramiṣyāmaḥ aṅgasya ity evaṃ tad veditavyam /~ 11 6, 4, 1 | hūtaḥ /~jīnaḥ /~saṃvītaḥ /~aṅgasya iti kim ? nirutam /~durutam /~ 12 6, 4, 1 | 6) - agnīnām /~vāyūnām /~aṅgasya iti kim ? krimiṇāṃ paśya /~ 13 6, 4, 1 | vr̥kṣaiḥ /~plakṣaiḥ /~aṅgasya iti kim ? brāhmaṇabhissā /~ 14 6, 4, 1 | arthavadgrahaṇaparibhāṣā nāśrayitavyā bhavati /~aṅgasya iti sambandhasāmānye eṣā 15 6, 4, 2 | samprasāraṇam tadantasya aṅgasya dīrgho bhavati /~hūtaḥ /~ 16 6, 4, 7 | START JKv_6,4.7:~ nāntasya aṅgasya upadhāyāḥ nāmi parato dīrgho 17 6, 4, 15 | 6,4.15:~ anunāsikāntasya aṅgasya upadhāyāḥ dīrgho bhavati 18 6, 4, 16 | viśeṣaṇārtham, ajantasya aṅgasya dīrgho bhavati, ajādeśasya 19 6, 4, 17 | START JKv_6,4.17:~ tanoter aṅgasya sani jhalādau vibhāṣā dīrgho 20 6, 4, 41 | parataḥ anunāsikāntasya aṅgasya ākāra ādeśo bhavati /~abjā 21 6, 4, 45 | START JKv_6,4.45:~ sanoter aṅgasya ktici pratyaye parata ākāra 22 6, 4, 62 | veditavyam /~te hi prakr̥tāḥ /~aṅgasya tu lakṣyavirodhāt na kriyate /~ 23 6, 4, 64 | ārdhadhātuke kṅiti ca ākārāntasya aṅgasya lopo bhavati /~iṭi - papitha /~ 24 6, 4, 65 | ādeśo bhavati ākārantasya aṅgasya yati parataḥ /~deyam /~dheyam /~ 25 6, 4, 68 | kṅiti ity eva, glāsiṣṭa /~aṅgasya ity eva, nirvāyāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 26 6, 4, 72 | kr̥te hi vikaraṇāntasya aṅgasya tena bhavitavyam, akr̥te 27 6, 4, 77 | 4.77:~ śnupratyayāntasya aṅgasya dhātoḥ ivarṇa-uvarṇāntasya 28 6, 4, 82 | asāvasaṃyogapūrvaḥ, tadantasya aṅgasya anekāco 'ci parato yaṇādeśo 29 6, 4, 83 | uvarṇān na bhavati, tadantasya aṅgasya anekācaḥ ajādau supi parato 30 6, 4, 87 | JKv_6,4.87:~ hu ity etasya aṅgasya śnupratyayāntasya anekācaḥ 31 6, 4, 94 | ṇau parato hrasvo bhavati aṅgasya upadhāyāḥ /~dviṣantapaḥ /~ 32 6, 4, 96 | START JKv_6,4.96:~ chāder aṅgasya advyupasargasya ghapratyaye 33 6, 4, 115| 6,4.115:~ bhī ity etasya aṅgasya anyatarasyām ikārādeśo bhavati 34 6, 4, 120| parata ādeśaḥ ādir yasya aṅgasya na asti tasya ekahalmadhye 35 6, 4, 121| ca seṭi parato 'nādeśādeḥ aṅgasya ekahalmadhyagatasya ataḥ 36 6, 4, 127| 4.127:~ arvan ity etasya aṅgasya tr̥ ity ayam ādeśo bhavati, 37 6, 4, 128| 128:~ maghavan ity etasya aṅgasya bahulaṃ tr̥ ity ayam ādeśo 38 6, 4, 130| luptākāro gr̥hyate /~tadantasya aṅgasya bhasya pat ity ayam ādeśo 39 7, 1, 73 | igantasya napuṃsakasya aṅgasya ajādau vibhaktau numāgamo 40 7, 1, 75 | napuṃsakair anapuṃsakasya api aṅgasya tadantagrahaṇam iṣyate /~ 41 7, 1, 100| 100:~ r̥̄kārāntasya dhātoḥ aṅgasya ikārādeśo bhavati /~kirati /~ 42 7, 1, 102| oṣṭhyapūrvaḥ, tadantasya dhātor aṅgasya ukārādeśo bhavati /~pūrtāḥ 43 7, 1, 103| viṣaye r̥̄kārāntasya dhātor aṅgasya bahulam ukārādeśo bhavati /~ 44 7, 2, 1 | parasmaipadapare sici parataḥ igantasya aṅgasya vr̥ddhir bhavati /~acaiṣīt /~ 45 7, 2, 2 | antau samīpau tadantasya aṅgasya ata eva sthāne vr̥ddhiḥ 46 7, 2, 2 | atra yau rephalakārau aṅgasya antau na tāvataḥ samīpau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 47 7, 2, 3 | tatra aṅgena ajviśeṣyate, aṅgasya acaḥ sici parataḥ vr̥ddhir 48 7, 2, 4 | iḍhādau sici halanatasya aṅgasya vr̥ddhir na bhavati /~adevīt /~ 49 7, 2, 7 | START JKv_7,2.7:~ halāder aṅgasya laghor akārasya iḍādau sici 50 7, 2, 99 | tricaturor eva viśeṣaṇaṃ na aṅgasya /~tena yadā tricatuḥśabdau 51 7, 2, 114| vibhaktau iti nivr̥ttam /~mr̥jer aṅgasya iko vr̥ddhir bhavati /~mārṣṭā /~ 52 7, 2, 115| JKv_7,2.115:~ ajantasya aṅgasya ñiti ṇiti ca pratyaye vr̥ddhir 53 7, 3, 8 | START JKv_7,3.8:~ śvādeḥ aṅgasya iñi parato yad uktaṃ tana 54 7, 3, 9 | START JKv_7,3.9:~ śvādeḥ aṅgasya padaśabdāntasya anyatarasyāṃ 55 7, 3, 17 | 7,3.17:~ parimāṇāntasya aṅgasya saṅkhyāyāḥ paraṃ yad uttarapadaṃ 56 7, 3, 25 | valaja ity evam antasya aṅgasya pūrvapadasya acāmāder aco 57 7, 3, 33 | JKv_7,3.33:~ ākārāntasya aṅgasya ciṇi kr̥ti ñṇiti yugāgamo 58 7, 3, 34 | udātopadeśasya māntasya aṅgasya ācamivarjitasya ciṇi kr̥ti 59 7, 3, 36 | 3.36:~ sarvaṃ nivr̥ttam, aṅgasya iti vartate /~arti hrī vlī 60 7, 3, 41 | 3.41:~ sphāy ity etasya aṅgasya vakārādeśo bhavati ṇau parataḥ /~ 61 7, 3, 42 | START JKv_7,3.42:~ śadeḥ aṅgasya agatau arthe vartamānasya 62 7, 3, 43 | START JKv_7,3.43:~ ruheḥ aṅgasya anyatarasyāṃ pakārādeśo 63 7, 3, 50 | START JKv_7,3.50:~ aṅgasya nimittaṃ yaḥ ṭhaḥ, kaś ca 64 7, 3, 50 | nimittaṃ yaḥ ṭhaḥ, kaś ca aṅgasya nimittam, pratyayaḥ, tasya 65 7, 3, 55 | abhyāsanimitte pratyaye hanter aṅgasya yo 'bhyāsaḥ tasmād eva+etat 66 7, 3, 57 | sani liṭi ca pratyaye jeḥ aṅgasya yo 'bhyāsaḥ tasmād uttarasya 67 7, 3, 58 | START JKv_7,3.58:~cinoteḥ aṅgasya sanliṭor abhyāsād uttarasya 68 7, 3, 63 | START JKv_7,3.63:~ vañceḥ aṅgasya gatau vartamānasya kavargādeśo 69 7, 3, 71 | JKv_7,3.71:~ okārāntasya aṅgasya śyani parato lopo bhavati /~ 70 7, 3, 81 | START JKv_7,3.81:~ mīnāter aṅgasya śiti pratyaye parato hrasvo 71 7, 3, 82 | START JKv_7,3.82:~ mider aṅgasya iko guṇo bhavati śiti pratyaye 72 7, 3, 83 | pratyaye parataḥ igantasya aṅgasya guṇo bhavati /~ajuhavuḥ /~ 73 7, 3, 84 | pratyaye parataḥ igantasya aṅgasya guṇo bhavati /~tarati /~ 74 7, 3, 85 | 7,3.85:~ jāgu ity etasya aṅgasya guṇo bhavati aviciṇṇalṅitsu 75 7, 3, 86 | JKv_7,3.86:~ pugantasya aṅgasya laghūpadhasya ca sārvadhātukārdhadhātukayor 76 7, 3, 87 | 87:~ abhyastasañjñakasya aṅgasya laghūpadhasya ajādau piti 77 7, 3, 89 | iti vartate /~ukārāntasya aṅgasya vr̥ddhir bhavati luki sati 78 7, 3, 101| JKv_7,3.101:~ akārāntasya aṅgasya dīrgho bhavati yañādau sārvadhātuke 79 7, 3, 102| yañādau parato 'kārāntasya aṅgasya dīrgho bhavati /~vr̥kṣāya /~ 80 7, 3, 103| supi parato 'kārāntasya aṅgasya ekārādeśo bhavati /~vkr̥kṣebhyaḥ /~ 81 7, 3, 104| osi parato 'kārāntasya aṅgasya ekārādeśo bhavati /~vr̥kṣayoḥ 82 7, 3, 106| sambuddhau ca parataḥ ābantasya aṅgasya etvaṃ bhavati /~he khaṭve /~ 83 7, 3, 108| iti vartate /~hrasvāntasya aṅgasya guṇo bhavati sambuddhau 84 7, 3, 109| jasi parato hrasvāntasya aṅgasya guṇo bhavati /~agnayaḥ /~ 85 7, 3, 110| iti vartate /~r̥kārāntasya aṅgasya ṅau parataḥ sarvanāmasthāne 86 7, 4, 1 | START JKv_7,4.1:~ aṅgasya iti vartate /~caṅpare ṇau 87 7, 4, 1 | sthānivadbhāvena aglopitvāt aṅgasya hrasvo na prāpnoti /~ṇyākr̥tinirdeśāt 88 7, 4, 4 | START JKv_7,4.4:~ pibateḥ aṅgasya ṇau caṅi upadhāyāḥ lopo 89 7, 4, 5 | START JKv_7,4.5:~ tiṣṭhater aṅgasya ṇau caṅi upadhāyāḥ ikārādeśo 90 7, 4, 6 | START JKv_7,4.6:~ jighrateḥ aṅgasya nau caṅi upadhāyā ikārādeśo 91 7, 4, 9 | START JKv_7,4.9:~ dayater aṅgasya liṭi parato digi ity ayam 92 7, 4, 10 | JKv_7,4.10:~ r̥kārāntasya aṅgasya saṃyogādeḥ guṇo bhavati 93 7, 4, 11 | START JKv_7,4.11:~ r̥cchater aṅgasya, r̥ ity etasya, r̥̄kārāntānāṃ 94 7, 4, 17 | START JKv_7,4.17:~ asyater aṅgasya thugāgamo bhavati aṅi parataḥ /~ 95 7, 4, 18 | START JKv_7,4.18:~ śvayateḥ aṅgasya akārādeśo bhavati aṅi parataḥ /~ 96 7, 4, 19 | START JKv_7,4.19:~ pater aṅgasya pumāgamo bhavati aṅi parataḥ /~ 97 7, 4, 20 | START JKv_7,4.20:~ vaceḥ aṅgasya aṅi parataḥ umāgamo bhavati /~ 98 7, 4, 21 | START JKv_7,4.21:~ śīṅaḥ aṅgasya sārvadhātuke parataḥ guṇo 99 7, 4, 22 | kṅiti pratyaye parataḥ śīṅaḥ aṅgasya ayaṅ ity ayam ādeśo bhavati /~ 100 7, 4, 23 | upasargād uttarasya uhater aṅgasya hrasvo bhavati yakārādau 101 7, 4, 24 | START JKv_7,4.24:~ eter aṅgasya upasargād uttarasya liṅi 102 7, 4, 25 | ca kṅiti parato 'jantasya aṅgasya dīrgho bhavati /~bhr̥śāyate /~ 103 7, 4, 26 | cvipratyaye parato 'jantasya aṅgasya dīrgho bhavati /~śucīkaroti /~ 104 7, 4, 27 | JKv_7,4.27:~ r̥kārāntasya aṅgasya akr̥dyakāre asārvadhātuke 105 7, 4, 28 | JKv_7,4.28:~r̥kārāntasya aṅgasya śayak ity etayoḥ liṅi ca 106 7, 4, 29 | abhaktatvāt vā saṃyogāditvam aṅgasya na asti iti guṇo na pravartate /~ 107 7, 4, 32 | iti vartate /~acarṇāntasya aṅgasya cvau parataḥ īkārādeśo bhavati /~ 108 7, 4, 33 | kyaci parataḥ avarṇāntasya aṅgasya īkārādeśo bhavati /~putrīyati /~ 109 7, 4, 35 | putravarjitasya avarṇāntasya aṅgasya kyaci yad uktaṃ tan na bhavati /~ 110 7, 4, 42 | START JKv_7,4.42:~ dadhāter aṅgasya hi ity ayam ādeśo bhavati 111 7, 4, 43 | START JKv_7,4.43:~ jahāter aṅgasya hi ity ayam ādeśo bhavati 112 7, 4, 44 | START JKv_7,4.44:~ jahāter aṅgasya vibhāṣā hi ity ayam ādeśo 113 7, 4, 48 | JKv_7,4.48:~ ap ity etasya aṅgasya bhakārādau pratyaye parataḥ 114 7, 4, 49 | JKv_7,4.49:~ sakārāntasya aṅgasya sakārādau ārdhadhātuke parataḥ 115 7, 4, 85 | 7,4.85:~ anunāsikāntasya aṅgasya yo 'bhyāsaḥ tasya akārāntasya 116 7, 4, 90 | JKv_7,4.90:~ r̥dupadhasya aṅgasya yo 'bhyāsaḥ tasya rīgāgamo 117 7, 4, 91 | 91:~ yaṅluki r̥dupadhasya aṅgasya yo 'bhyāsas tasya rugrikau 118 7, 4, 92 | JKv_7,4.92:~ r̥kārāntasya aṅgasya yo 'bhyāsaḥ tasya rugrikau