Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] lud 3 ludantam 1 ludi 3 lug 115 lugabhavah 1 lugagamastu 1 lugajinat 1 | Frequency [« »] 117 bhavisyati 115 a 115 etasya 115 lug 114 grrhyate 112 siddham 112 svam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances lug |
Ps, chap., par.
1 1, 1, 23 | adhyardha-pūrva-dvigor lug-asañjñāyām (*5,1.28) iti 2 1, 2, 49 | pūrveṇa hrasvatve prāpte lug vidhīyate /~taddhita-luki 3 1, 2, 49 | pratyayasya upasrjanasya lug bhavati /~pañcendrāṇyo devatā 4 2, 1, 52 | iti iha aṇ, tasya dvigor lug-anapatye (*4,1.88) iti luk /~ 5 2, 4, 35 | kṣatriya-ārṣa-ñito yūni lug-aṇ-iñoḥ (*2,4.58) iti yāvat /~ 6 2, 4, 58 | kṣatriya-ārṣa-ñito yūni lug aṇ-iñoḥ || PS_2,4.58 ||~ _____ 7 2, 4, 58 | ñitaś ca prayoḥ aṇḍañoryūni lug bhavati /~ṇyāntāt tāvat -- 8 2, 4, 58 | ata iñ (*4,1.95), tasya lug na bhavati /~kauhaḍaḥ pitā /~ 9 2, 4, 58 | iti śaiṣiko 'ṇ /~tasya lug na bhavati /~aṇiñoḥ iti 10 2, 4, 59 | ādibhyaś ca yuva-pratyayasya lug bhavati /~pīlāyā vā (*4, 11 2, 4, 60 | tadantād yuva-pratyayasya lug bhavati /~gotra-viśeṣanaṃ 12 2, 4, 61 | parasya yuvapratyayasya na lug bhavati /~taulvaliḥ pitā /~ 13 2, 4, 62 | vartamānasya astrīliṅgasya lug bhavati, tena+eva cet tadrājena 14 2, 4, 63 | vartamānasya astrīliṅgasya lug bhavati, tena+eva ced gotra- 15 2, 4, 63 | grahaṇam ity anantarāpatye 'pi lug bhavaty eva /~yaskāḥ /~labhyāḥ /~ 16 2, 4, 65 | gotrapratyayasya bahuṣu lug bhavati /~atri-śabdāt itaś 17 2, 4, 66 | ca vartate, tasya bahuṣu lug bhavati /~pannāgārāḥ /~mantharaiṣaṇāḥ /~ 18 2, 4, 66 | bharatānāṃ yuvapratyayasya lug na bhavati /~arjuniḥ pitā /~ 19 2, 4, 67 | prasya gotrapratyayasya lug na bhavati /~badādyanatargaṇo ' 20 2, 4, 67 | paṭhyante /~tebhyaś ca bahuṣu lug bhavaty eva, haritaḥ, kiṃdāsāḥ 21 2, 4, 68 | gotrapratyayasya bahuṣu lug bhavati /~taikāyanayaś ca 22 2, 4, 69 | gotrapratyayasya bahuṣu lug bhavati anyatarasyāṃ dvandve 23 2, 4, 69 | teṣāṃ pūrveṇa+eva nityam eva lug bhavati /~advandve tv anena 24 2, 4, 70 | gotrapratyayayoḥ aṇo yañaś ca bahuṣu lug bhavati, pariśiṣṭasya ca 25 2, 4, 70 | gargāditvād yañ /~tayoḥ gotre 'lug-aci (*4,1.89) iti luki pratiṣiddhe 26 2, 4, 71 | prātipadika-sañjñāyāś ca lug bhavati /~tadantargatās 27 2, 4, 72 | adiprabhr̥tibhya uttarasya śapo lug bhavati /~atti /~hanti /~ 28 2, 4, 73 | chandasi viṣaye śapo bhaulaṃ lug bhavati /~adiprabhr̥tibhya 29 2, 4, 74 | START JKv_2,4.74:~ yaṅo lug bhavati aci pratyaye parataḥ /~ 30 2, 4, 74 | chandasi bhāṣāyāṃ ca yaṅo lug bhavati /~loluvaḥ /~popuvaḥ /~ 31 2, 4, 77 | etebhyaḥ /~parasya sico lug bhavati, parasmaipadeṣu 32 2, 4, 78 | sicaḥ prasmaipadeṣu vibhāṣā lug bhavati /~dheṭaḥ pūrveṇa 33 2, 4, 79 | ta-thāsoḥ parato vibhāṣā lug bhavati /~atata, atathāḥ /~ 34 2, 4, 80 | ity etebhyaḥ uttarasya leḥ lug bhavati /~ghasa -- akṣan 35 2, 4, 81 | 4.81:~ āmaḥ parasya leḥ lug bhavati /~īhāñcakre /~ūhāñcakre /~ 36 2, 4, 82 | uttarasya āpaḥ supaś ca lug bhavati /~tatra śālāyām /~ 37 2, 4, 83 | avyayībhāvād uttarasya supo na lug bhavati, amādeśas tu tasya 38 3, 1, 79 | 4.79) /~iti vibhāṣā sico lug na bhavati /~akr̥ta /~akr̥thāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 39 3, 2, 142| rudhādir gr̥hyate natvadādir lug-vikaraṇatvāt /~paridevirbhvādirgr̥hyate 40 3, 3, 176| pratyayo bhavati, cakārāl lug ca /~mā sma karot /~mā sma 41 4, 1, 88 | dvigor lug-anapatye || PS_4,1.88 ||~ _____ 42 4, 1, 88 | pratyayaṃ varjayitvā tasya lug bhavati /~pajcasu kapāleṣu 43 4, 1, 88 | atha vā dvigor eva ayaṃ lug vidhīyate /~dvigoḥ iti sthāna- 44 4, 1, 88 | pratyaya eva dviguḥ, tasya lug bhavati /~dvigu-nimittako ' 45 4, 1, 89 | gotre 'lug-aci || PS_4,1.89 ||~ _____ 46 4, 1, 89 | ādinā yeṣāṃ gotrapratyayānāṃ lug uktaḥ, teṣāmajādau prāgdīvyatīye 47 4, 1, 89 | kṣatriya-ārṣa-ñito yūni lug-aṇ-iñoḥ (*2,4.58) iti luki 48 4, 1, 90 | nutpanna eva yuva-pratyayasya lug bhavati /~tasman nivr̥tte 49 4, 1, 90 | buddhisthe yuva-pratyaysya lug bhavati /~tasmin nivr̥tte 50 4, 1, 91 | pratyaye vivakṣite 'nyatarasyāṃ lug bhavati /~gargādibhyo yañi 51 4, 1, 128| cāṭakairaḥ /~striyām apatye lug vaktavyaḥ /~caṭakāyā apatyaṃ 52 4, 1, 149| kṣatriya-arṣa-ñito yūni lug aṇ-iñoḥ (*2,4.58) iti luk /~ 53 4, 1, 151| iṣyate /~svaraṃ varjayitvā lug-ādikam atidiśyate /~bahusu 54 4, 1, 161| ca mānuṣāḥ iti bahuṣu na lug bhavati /~apatya-vivakṣāyāṃ 55 4, 1, 175| ity anena vihitasya año lug ucyate /~kambojāt pratyayasya 56 4, 1, 175| kambojaḥ /~kambojādibhyo lug-vacanaṃ colādyartham /~colaḥ /~ 57 4, 1, 176| tadrājasya stiryām abhidheyāyāṃ lug bhavati /~avanti-kuntibhyāṃ 58 4, 1, 177| tadrājasya striyām abhidheyāyām lug bhavati /~takāro vispaṣṭārthaḥ /~ 59 4, 1, 178| tadrājasya ataś ca ity anena lug bhavati iti /~kim etasya 60 4, 2, 64 | adhyetr̥veditroḥ utpannasya lug bhavati /~pāṇininā proktaṃ 61 4, 2, 65 | upadhād upannasya pratyayasya lug bhavati /~aprokta-artha 62 4, 3, 34 | nakṣatrebhyaḥ āgatasya jātārthe lug bhavati /~tasmin strīpratyayasya 63 4, 3, 35 | ca jāta-arthe pratyayasya lug bhavati /~gosthāne jātaḥ 64 4, 3, 36 | parasya jāta-arthe pratyayasya lug vā bhavati /~vatsaśālāyāṃ 65 4, 3, 37 | arthe pratyayasya bahulaṃ lug bhavati /~rohiṇaḥ, rauhiṇaḥ /~ 66 4, 3, 60 | bhavaṃ mādhyandinam /~sthamno lug vaktavyaḥ /~aśvatthāmā /~ 67 4, 3, 107| parasyaprokta-pratyayasya lug bhavati /~kaṭha-śabdād vaiśampāyana- 68 4, 3, 156| adhyardhapūrvād dvigor lug asañjñāyām (*5,1.28) ity 69 4, 3, 163| phale tadviṣaye vivakṣite lug bhavati /~āmalakyāḥ phalam 70 4, 3, 164| vidhāna-sāmarthyāt tasya na lug bhavati /~plākṣam /~naiyagrodham /~ 71 4, 3, 165| aṇo vidhāna - samārthyāl lug na bhavati, añas tu bhavaty 72 4, 3, 168| ca kaṃsīya-paraśavyayoḥ lug bhavati /~ [#436]~ kaṃsīyasya 73 4, 3, 168| adhikārād dhātupratyayasya na lug bhavati /~paraśavya-śabdād 74 4, 3, 168| anudātta-āditvād eva añi siddhe lug-arthaṃ vacanam /~nanu ca 75 4, 4, 79 | pratyayo bhavati, tasya ca lug bhavati /~vacanasamārthyāt 76 4, 4, 79 | vacanasamārthyāt pakṣe lug vidhīyate /~ekadhurām vahati 77 5, 1, 28 | adhyardhapūrva-dvigor lug asañjñāyām || PS_5,1.28 ||~ _____ 78 5, 1, 28 | dvigoś ca parasya ārhīyasya lug bhavati asañjñāyāṃ iti kim ? 79 5, 1, 29 | ārhīya-pratyayasya vibhāṣā lug bhavati /~pūrveṇa luki nitya 80 5, 1, 30 | ārhīya-pratyayasya vibhāṣā lug bhavati /~dviniṣkam, dvinaiṣkikam /~ 81 5, 1, 31 | ārhīya-pratyayasya vibhāṣā lug bhavati /~dvibistam, dvibaistikam /~ 82 5, 1, 54 | adhyardha-pūrva-dvigoḥ iti lug bhavaty eva /~nakāraḥ svarārthaḥ /~ 83 5, 1, 55 | anyatarasyām grahaṇa-anuvr̥ttyā lug api vikalpyate /~ṭhañaḥ 84 5, 1, 88 | pakṣe ṭhañ /~tayoś ca vā lug bhavati /~evaṃ trīṇi rūpāṇi 85 5, 1, 89 | utpannasya pratyayasya nityaṃ lug bhavati /~pūrveṇa vikalpe 86 5, 1, 111| 492]~ puṇyāhavācanādībhyo lug vaktavyaḥ /~puṇyāhavācanaṃ 87 5, 2, 12 | vaḍavā /~pūrvapade supo 'lug vaktavyaḥ /~kecit tu samāyāṃ 88 5, 2, 37 | tebhya utpannasya pratyayasya lug bhavati /~śamaḥ pramāṇamasya 89 5, 2, 37 | vakṣyati, tatra api dvigor lug eva yathā syāt /~dve diṣṭī 90 5, 2, 60 | adhyāyānuvākayoḥ pratyayaḥ ? idam eva lug-vacanaṃ jñāpakaṃ tadvidhānasya /~ 91 5, 2, 60 | tadvidhānasya /~vikalpena lug ayam iṣyate /~gardabhāṇḍaśabdo ' 92 5, 2, 77 | tāvatithaṃ grahaṇam iti lug vā || PS_5,2.77 ||~ _____ 93 5, 2, 84 | tāvatithaṃ grahaṇam iti lug vā (*5,2.77) ity ataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 94 5, 3, 30 | uttarasya astātipratyayasya lug bhavati /~prācyāṃ diśi vasati /~ 95 5, 3, 52 | lukau ca /~ākinicaḥ kano vā lug vijñāyate /~sa ca vidhānasāmarthyāt 96 5, 3, 65 | 5,3.65:~ vino matupaś ca lug bhavati ajādyoḥ pratyayayoḥ 97 5, 4, 89 | kr̥te aṇaḥ āgatasya dvigor lug anapatye (*4,1.88) iti luk //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 98 5, 4, 92 | sa cet tapuruṣas taddhita-lug-viṣayo na bhavati /~paramagavaḥ /~ 99 6, 2, 29 | taddhitārthe ete samāsāḥ dvigor lug anapatye (*4,1.88) iti kr̥tāṇpratyayalopā 100 6, 3, 6 | pūraṇapratyayānte utārapade 'lug bhavati /~ātmanāpañcamaḥ /~ 101 6, 3, 11 | saptamyāḥ gurāv uttarapade 'lug bhavati /~madhyeguruḥ /~ 102 6, 3, 12 | saptamyāḥ akāme uttarapade 'lug bhavati /~kaṇṭhe kālo 'sya 103 6, 3, 24 | vidyāyonisambandhavācibhyaḥ vibhāṣā 'lug bhavati /~mātuḥṣvasā, mātuḥsvasā, 104 6, 3, 68 | napuṃsakāt (*7,1.23) ity amo lug bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 105 6, 4, 104| ciṇa uttarasya pratyayasya lug bhavati /~akāri /~ahāri /~ 106 6, 4, 104| asiddhatvāt taraptamapor na lug bhavati /~ciṇo luk ity etad 107 6, 4, 105| akārāntād aṅgād uttarasya heḥ lug bhavati /~paca /~paṭha /~ 108 6, 4, 153| chasya bhasya taddhite parato lug bhavati /~bilvā yasyāṃ santi 109 6, 4, 153| chagrahaṇam kim ? chamātrasya lug yathā syāt, kuko nivr̥ttir 110 6, 4, 154| 4.155) ity eva siddhaḥ /~lug ity etad atra na anuvartate, 111 7, 1, 23 | etayoḥ napuṃsakād uttarayoḥ lug bhavati /~dadhi tiṣṭhati /~ 112 7, 1, 55 | ṣaḍbhyo luk (*7,1.22) iti lug mā bhūt /~bahuvacananirdeśād 113 7, 2, 101| brāhmaṇakulaṃ paśya iti lug na bhavati, ānupūrvyā siddhatvat /~ 114 7, 3, 73 | lug vā duha-diha-liha-guhām 115 7, 3, 73 | dantyādau parataḥ kṣasya vā lug bhavati /~adugdha, adhukṣata /~