Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
etasmninn 1
etasmnn 1
etasy 1
etasya 115
etasyam 3
etasyamupadhyayo 2
etasyangasya 1
Frequency    [«  »]
118 sasthi
117 bhavisyati
115 a
115 etasya
115 lug
114 grrhyate
112 siddham
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

etasya

    Ps, chap., par.
1 1, 1, 45 | pratidīvne /~pratidivan ity etasya bhasya (*6,4.129) ity adhikr̥tya 2 3, 2, 71 | yajamānaḥ /~dāśr̥ dāne ity etasya puraḥpūrvasya ḍatvam, karmaṇi 3 4, 1, 178| parśvādiyaudheyādibhyām anañau ity etasya /~kathaṃ punas tasya bhinnaprakaraṇasthasya 4 4, 1, 178| anena lug bhavati iti /~kim etasya jñāpanena prayojanam ? parśvādyāṇaḥ 5 5, 4, 88 | tasmin parabhūte ahan ity etasya ahnaḥ ity ayam ādeśo bhavati 6 6, 1, 12 | dāśvān iti dāśr̥ dāne ity etasya dhātoḥ kvasau advirvacanam 7 6, 1, 12 | sāhvān iti ṣaha marṣaṇe ity etasya parasmaipadam, upadhādīrghatvam, 8 6, 1, 12 | mīḍvān iti miha secane ity etasya advirvacanam, aniṭtvam, 9 6, 1, 21 | cāyr̥ pūjāniśāmanayoḥ ity etasya dhātoḥ yagi parataḥ ity 10 6, 1, 27 | anuvartate /~śrā pāke ity etasya dhātoḥ ṇyantasya aṇyantasya 11 6, 1, 36 | śrātāḥ iti /~śrīñ pāke ity etasya dhātoḥ niṣṭhāyāṃ śrābhāvaḥ /~ 12 6, 1, 43 | eva /~vyeñ saṃvaraṇe ity etasya dhātoḥ lyapi parataḥ samprasāraṇaṃ 13 6, 1, 44 | parer uttarasya vyeñ ity etasya dhātoḥ lyapi parataḥ vibhāṣā 14 6, 1, 46 | START JKv_6,1.46:~ vyeñ ity etasya dhātoḥ liṭi parata ākārādeśo 15 6, 1, 70 | START JKv_6,1.70:~ śi ity etasya bahulaṃ chandasi viṣaye 16 6, 1, 133| START JKv_6,1.133:~ sya ity etasya chandasi hali parataḥ bahulaṃ 17 6, 1, 134| START JKv_6,1.134:~ saḥ ity etasya aci parataḥ sulopo bhavati, 18 6, 1, 152| kaśa gatiśāsanayoḥ ity etasya dhātoḥ pratipūrvasya pacādyaci 19 6, 3, 29 | START JKv_6,3.29:~ div ity etasya dyāvā ity ayam ādeśo bhavati 20 6, 3, 48 | START JKv_6,3.48:~ tri ity etasya trayas ity ayam ādeśo bhavati 21 6, 3, 93 | START JKv_6,3.93:~ sam ity etasya sami ity ayam ādeśo bhavati 22 6, 3, 94 | START JKv_6,3.94:~ tiras ity etasya tiri ity ayam ādeśo bhavati 23 6, 3, 95 | START JKv_6,3.95:~ saha ity etasya saghriḥ ity ayam ādeśo bhavati 24 6, 3, 97 | upasargāc ca uttarasya ap ity etasya īkārādeśo bhavati /~ [#721]~ 25 6, 3, 101| START JKv_6,3.101:~ ku ity etasya kta ity ayam ādeśo bhavati 26 6, 3, 124| START JKv_6,3.124:~ ity etasya yaḥ takārādir ādeśaḥ tasmin 27 6, 3, 125| JKv_6,3.125:~ aṣṭan ity etasya uttarapade sañjñāyāṃ dīrgho 28 6, 4, 6 | START JKv_6,4.6:~ nr̥ ity etasya nāmi pare ubhayathā bhavati /~ 29 6, 4, 11 | START JKv_6,4.11:~ ap ity etasya, tr̥nantasya, tr̥jantasya, 30 6, 4, 19 | START JKv_6,4.19:~ cha ity etasya satukkasya, vakārasya ca 31 6, 4, 76 | START JKv_6,4.76:~ ire ity etasya chadasi viṣaye bahulaṃ re 32 6, 4, 77 | ivarṇa-uvarṇāntasya bhru ity etasya iyaṅ uvaṅ ity etāv ādeśau 33 6, 4, 79 | START JKv_6,4.79:~ strī ity etasya ajādau pratyaye parataḥ 34 6, 4, 84 | JKv_6,4.84:~ varṣābhū ity etasya ajādau supi parato yaṇādeśo 35 6, 4, 87 | START JKv_6,4.87:~ hu ity etasya aṅgasya śnupratyayāntasya 36 6, 4, 112| START JKv_6,4.112:~ śnā ity etasya abhyastānāṃ ca aṅgānām ākārasya 37 6, 4, 115| START JKv_6,4.115:~ bhī ity etasya aṅgasya anyatarasyām ikārādeśo 38 6, 4, 120| liṅi-peciran /~paceran ity etasya chāndasaṃ hrasvatvam /~yajivapyoś 39 6, 4, 127| JKv_6,4.127:~ arvan ity etasya aṅgasya tr̥ ity ayam ādeśo 40 6, 4, 128| JKv_6,4.128:~ maghavan ity etasya aṅgasya bahulaṃ tr̥ ity 41 6, 4, 145| START JKv_6,4.145:~ ahan ity etasya ṭakhor eva parataḥ ṭilopo 42 6, 4, 162| START JKv_6,4.162:~ r̥ju ity etasya r̥taḥ sthāne vibhāṣā repha 43 6, 4, 163| prakr̥tyā bhavati /~sragvinn ity etasya vinnantasya srajiṣṭhaḥ, 44 6, 4, 163| srajayati /~srugvad ity etasya matvantasya sruciṣthaḥ, 45 6, 4, 163| ekāc iti kim ? vasumat ity etasya vasiṣṭhaḥ, vasīyān /~prakr̥tyā ' 46 6, 4, 174| sārava iti sarayū ity etasya aṇi parato yūśabdasya va 47 7, 1, 2 | pratyayādīnām /~pha ity etasya āyanādeśo bhavati /~naḍa- 48 7, 1, 2 | gārgīyaḥ /~vātsīyaḥ /~gha ity etasya iyādeśo bhavati /~kṣatrād 49 7, 1, 12 | bhavanti yathāsaṅkhyam /~ṭā ity etasya inādeśo bhavati /~vr̥kṣeṇa /~ 50 7, 1, 12 | vr̥kṣeṇa /~plakṣeṇa /~ṅasi ity etasya āt /~vr̥kṣāt /~plakṣāt /~ 51 7, 1, 12 | vr̥kṣāt /~plakṣāt /~ṅas ity etasya syādeśo bhavati /~vr̥kṣasya /~ 52 7, 1, 13 | akārāntād aṅgād uttarasya ṅe ity etasya yaḥ ity ayam ādeśo bhavati /~ 53 7, 1, 15 | ādeśau bhavataḥ /~ṅasi ity etasya smāt /~sarvasmāt /~viśvasmāt /~ 54 7, 1, 15 | tasmāt /~karmāt /~ṅi ity etasya smin /~sarvasmin /~viśvasmin /~ 55 7, 1, 28 | avibhaktiko nirdeśaḥ /~ṅe ity etasya prathamayoś ca vibhaktyoḥ 56 7, 1, 37 | samāse 'nañpūrve ktvā ity etasya lyap ity ayam ādeśo bhavati /~ 57 7, 1, 38 | samāse anañpūrve ktvā ity etasya ktvā ity ayam ādeśo bhavati, 58 7, 1, 43 | JKv_7,1.43:~ yajadhvam ity etasya enam ity etasmin parato 59 7, 1, 47 | START JKv_7,1.47:~ ktvā ity etasya yagāgamo bhavati chandasi 60 7, 1, 53 | START JKv_7,1.53:~ tri ity etasya āmi pare traya ity ayam 61 7, 1, 84 | START JKv_7,1.84:~ div ity etasya sau parataḥ aut ity ayam 62 7, 1, 89 | START JKv_7,1.89:~puṃsa ity etasya sarvanāmasthāne parato ' 63 7, 2, 11 | START JKv_7,2.11:~ śri ity etasya ugantānāṃ ca kiti pratyaye 64 7, 2, 32 | chandasi viṣaye /~hru ity etasya ādeśasya abhāvo nipātyate /~ 65 7, 2, 49 | prorṇunūṣati /~bhara iti bhr̥ñ ity etasya bhauvādikasya grahaṇam, 66 7, 2, 50 | prāpnoti /~kliśa upatāpe ity etasya tu ktvāyāṃ niṣṭhāyāṃ ca 67 7, 2, 55 | jarītvā /~vraścitvā /~jr̥̄ ity etasya śryukaḥ kiti (*7,2.11) iti 68 7, 2, 77 | 77:~ īśa uttarasya se ity etasya sārvadhātukasya iḍāgamo 69 7, 2, 78 | etābhyām uttarasya dhve ity etasya, sye ity etasya ca sarvadhātukasya 70 7, 2, 78 | dhve ity etasya, sye ity etasya ca sarvadhātukasya iḍāgamo 71 7, 2, 80 | akārāntāt aṅgād uttarasya ity etasya sārvadhātukasya iy ity ayam 72 7, 2, 85 | START JKv_7,2.85:~ rai ity etasya halādau vibhaktau parataḥ 73 7, 2, 101| START JKv_7,2.101:~ jarā ity etasya jaras ity ayam ādeśo bhavati 74 7, 2, 103| START JKv_7,2.103:~ kim ity etasya kaḥ ity ayam ādeśo bhavati 75 7, 2, 104| vibhaktau parataḥ kim ity etasya ku ity ayam ādeśo bhavati /~ 76 7, 2, 105| vibhaktau parataḥ kim ity etasya kva ity ayam ādeśo bhavati /~ 77 7, 3, 37 | pukaḥ prāptimākhyātum /~kim etasya ākhyāne prayojanam ? etasmin 78 7, 3, 38 | START JKv_7,3.38:~ ity etasya vidhūnane 'rthe vartamānasya 79 7, 3, 38 | artham /~pai ovai śoṣaṇe ity etasya etad rūpm //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 80 7, 3, 40 | START JKv_7,3.40:~ bhī ity etasya hetubhaye 'rthe ṣugāgamo 81 7, 3, 41 | START JKv_7,3.41:~ sphāy ity etasya aṅgasya vakārādeśo bhavati 82 7, 3, 85 | START JKv_7,3.85:~ jāgu ity etasya aṅgasya guṇo bhavati aviciṇṇalṅitsu 83 7, 4, 11 | r̥cchater aṅgasya, ity etasya, ̄kārāntānāṃ ca liṭi parato 84 7, 4, 46 | START JKv_7,4.46:~ ity etasya ghusañjñakasya dad ity ayam 85 7, 4, 47 | upasargāduttarasya ity etasya ghusaṃjñakasya ta ity ayam 86 7, 4, 48 | START JKv_7,4.48:~ ap ity etasya aṅgasya bhakārādau pratyaye 87 7, 4, 83 | vidhīn bādhante iti /~kim etasya jñāpane prayojanam ? ḍoḍhaukyate 88 8, 1, 5 | START JKv_8,1.5:~ pari ity etasya varjane 'rthe dve bhavataḥ /~ 89 8, 1, 72 | iti kim ? devadatta ity etasya āmantritādyudāttatve kartavye 90 8, 2, 4 | anudāttasya svaritaḥ (*8,4.66) ity etasya api āśrayāt siddhatvaṃ prāpnoti, 91 8, 2, 20 | START JKv_8,2.20:~ gr̥̄ ity etasya dhātoḥ rephasya lakāra ādeśo 92 8, 2, 22 | START JKv_8,2.22:~ pari ity etasya yo rephaḥ tasya ghaśabde 93 8, 2, 37 | dādaddhi /~dadha dhāraṇe ity etasya yaṅluki loṭi hujhalbhyo 94 8, 2, 39 | antagrahaṇaṃ jhali ity etasya nivr̥ttyartham /~vastā /~ 95 8, 2, 61 | praturtam iti tvarateḥ turvī ity etasya nipātanam /~pratūrtaṃ 96 8, 2, 61 | bhāṣāyām /~sūrtam iti sr̥ ity etasya utvaṃ nipātyate /~sūrtā 97 8, 2, 61 | bhāṣāyām /~gūrtam iti gūrī ity etasya natvābhāvo nipātyate /~gūrtā 98 8, 2, 66 | sakārāntasya padasya sajuṣ ity etasya ca ruḥ bhavati /~sakārāntasya - 99 8, 2, 68 | START JKv_8,2.68:~ ahan ity etasya padasya ruḥ bhavati /~ahobhyām /~ 100 8, 2, 69 | START JKv_8,2.69:~ ahan ity etasya rephādaśo bhavati asupi 101 8, 2, 71 | JKv_8,2.71:~ bhuvas ity etasya mahāvyāhr̥teḥ chandasi viṣaye 102 8, 2, 88 | START JKv_8,2.88:~ ye ity etasya yajñakarmaṇi pluto bhavati /~ 103 8, 2, 102| vartate /~uparisvidāsīt ity etasya ṭeḥ anudattaḥ pluto bhavati /~ 104 8, 3, 7 | ruḥ vartate /~samaḥ ity etasya ruḥ bhavati suṭi parataḥ 105 8, 3, 7 | khayyampare (*8,3.6) /~pum ity etasya ruḥ bhavati ampare khayi 106 8, 3, 10 | START JKv_8,3.10:~ nr̥̄n ity etasya nakārasya rurbhavati paśabde 107 8, 3, 11 | JKv_8,3.11:~ svatavān ity etasya nakārasya rurbhavati pāyuśabde 108 8, 3, 12 | START JKv_8,3.12:~ kān ity etasya nakārsya ruḥ bhavati āmreḍite 109 8, 3, 37 | etasminnāprāpte idam ārabhyate iti etasya bādhakam, śarpare visarjanīyaḥ (* 110 8, 3, 43 | bhavati /~idudupadhasya ity etasya anuvr̥ttau satyāṃ krtvo ' 111 8, 3, 58 | niṃssvaḥ iti /~ṇisi cumbane ity etasya etad rūpam /~atra hi numā, 112 8, 3, 109| START JKv_8,3.109:~ sāt ity etasya padādeś ca mūrdhanyādeśo 113 8, 4, 16 | START JKv_8,4.16:~ āni ity etasya loḍādeśasya upasargasthān 114 8, 4, 17 | START JKv_8,4.17:~ ni ity etasya upasargasthānnimittād uttarasya 115 8, 4, 27 | START JKv_8,4.27:~ nas ity etasya nakārasya ṇakārādeśo bhavati


IntraText® (V89) Copyright 1996-2007 EuloTech SRL