Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
grrhyanta 1
grrhyantai 2
grrhyante 26
grrhyate 114
grrhyeran 1
grrhyeta 1
grrhyete 5
Frequency    [«  »]
115 a
115 etasya
115 lug
114 grrhyate
112 siddham
112 svam
112 thak
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

grrhyate

    Ps, chap., par.
1 1, 2, 29 | iti ca śruti-prakarṣo na gr̥hyate, uccair bhāṣate, ucaiḥ paṭhati 2 1, 2, 43 | iti samāsa-vidhāyi śāstraṃ gr̥hyate /~vakṣyati - dvitīyā śrita- 3 1, 3, 21 | sāhacaryād anvādir upasargo gr̥hyate, tena+iha karmapravacanīya- 4 1, 3, 27 | svāṅgaṃ ca+iha na pāribhāṣikaṃ gr̥hyate adravaṃ mūrtimat svāṅgam 5 1, 3, 28 | svāṅgaṃ ca+iha na pāribhāṣikam gr̥hyate /~kiṃ tarhi ? svam aṅgaṃ 6 1, 3, 54 | tr̥tīyā iti tr̥tīyā-vibhaktir gr̥hyate, tayā carater arthadvārako 7 1, 3, 56 | viśiṣṭam iha svakaranam gr̥hyate, na svakaraṇa-mātram /~bhāryām 8 1, 4, 89 | grahaṇād abhividhir api gr̥hyate /~ā pāṭaliputrād vr̥ṣṭo 9 2, 2, 18 | vartate /~ku-śabdo 'vyayaṃ gr̥hyate gatyādi-sāhacaryāt, na dravyavacanaḥ /~ 10 2, 2, 27 | tatra iti saptamyantaṃ gr̥hyate /~tena iti tr̥tīyāntam /~ 11 2, 3, 61 | bruvir api tadviṣaya eva gr̥hyate /~preṣyabruvorhaviṣaḥ karmaṇaḥ 12 2, 3, 66 | tadapekṣayā śeṣaḥ strīpratyaya eva gr̥hyate /~śobhanā hi sūtrasya kr̥tiḥ 13 2, 4, 24 | saṅghātavacano 'tra sabhā-śabdo gr̥hyate /~strīsabham /~dāsīsabham /~ 14 3, 1, 55 | puṣādir divādyantargaṇo gr̥hyate, na bhvādi-kryādy-antargaṇaḥ /~ 15 3, 1, 60 | samarthyād ātmanepada-ekavacanaṃ gr̥hyate /~udapādi sasyam /~samapādi 16 3, 2, 142| pr̥cī samparke iti rudhādir gr̥hyate natvadādir lug-vikaraṇatvāt /~ 17 3, 2, 142| divādistudādiśca sāmānena gr̥hyate /~yuja samādhau divādiḥ, 18 3, 2, 168| san iti sanpratyayānto gr̥hyate na sanirdhātuḥ, anabhidhānāt 19 3, 3, 20 | artham /~tena saṅkhyā 'pi gr̥hyate, na prasthādy eva /~ghañ- 20 3, 3, 34 | bhavati /~vr̥ttam atra chando gr̥hyate yasya gāyatryādayo viśeṣāḥ, 21 3, 3, 42 | auttarādharya-paryudāsād itaro gr̥hyate /~saṅghe vācye cinoter dhātoḥ 22 3, 3, 53 | saṃyamana-arthā rajjū raśmir iha gr̥hyate /~pragrāḥ, pragrahaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 23 3, 4, 69 | utsr̥ṣṭānaubandhaṃ sāmānyaṃ gr̥hyate, prathamābahuvacanāntaṃ 24 3, 4, 77 | utsr̥jya yat sāmānyaṃ tad gr̥hyate /~ṣaṭ ṭitaḥ, catvāraḥ ṅitaḥ /~ 25 4, 1, 52 | yasya astu kathañcit pāṇir gr̥hyate pāṇigr̥hītā bhavati /~ 26 4, 1, 83 | dīvyacchabdo avadhitvena gr̥hyate /~prāg - dīvyatsaṃśabdanād 27 4, 1, 86 | sacchabdo matubanta āgatanuṅko gr̥hyate sattvantu iti /~kuru /~pañcāla /~ 28 4, 1, 86 | chandaś ca+iha vr̥ttaṃ gr̥hyate, na vedaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29 4, 1, 92 | ṣaṣṭhyartho 'patyam ātrañceha gr̥hyate /~liṅgavacanādikamanyat 30 4, 1, 103| eva atra mahābhāratadroṇo gr̥hyate /~kiṃ tarhi ? anādiḥ /~tata 31 4, 1, 147| apatyaṃ pautraprabhr̥ti gotraṃ gr̥hyate /~gotraṃ strī tadabhidhāyinaḥ 32 4, 2, 39 | anyatra laukikaṃ gotraṃ gr̥hyate 'patyamātraṃ, na tu pautraprabhr̥tyeva /~ 33 4, 2, 58 | tatra gatikāraka-pūrvam api gr̥hyate /~śyenapāto 'syāṃ vartate 34 4, 2, 93 | ca adhikāraś ca /~cakṣuṣā gr̥hyate cākṣuṣaṃ rūpam /~śrāvaṇaḥ 35 4, 2, 124| tadavadher api janapā eva gr̥hyate na grāmaḥ /~kim arthaṃ tarhi 36 4, 3, 12 | apavādaḥ /~śrāddhe iti ca karma gr̥hyate, na śraddhāvān puruṣaḥ, 37 4, 3, 41 | ca sambhavaty arthaḥ iha gr̥hyate, na+utpattiḥ sattā , jātabhavābhyāṃ 38 4, 3, 53 | bhavati /~sattā bhavatyartho gr̥hyate, na janma, tatra jātaḥ (* 39 4, 3, 74 | apādānaṃ vivakṣitaṃ yat tad iha gr̥hyate, na nāntarīyakam /~srughnādāgcchan 40 4, 3, 80 | laukikaṃ gotram apatyamātraṃ gr̥hyate /~gotra-pratyayāntāt prātipadikād 41 4, 3, 156| saṅkhyā api parimāṇa-grahaṇena gr̥hyate, na rūḍhiparimāṇam eva /~ 42 4, 4, 20 | 3.88) ity ayaṃ triśabdo gr̥hyate /~tryantān nityaṃ map pratyayo 43 4, 4, 62 | sa upasarga-pūrvo 'tra gr̥hyate āsthā saṃsthā avasthā iti /~ 44 4, 4, 93 | paryāya chandaḥ-śabdaḥ iha gr̥hyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 45 4, 4, 96 | pratyayo bhavati /~r̥ṣir vedo gr̥hyate /~hr̥dayasya bandhanam r̥ṣiḥ 46 4, 4, 98 | sādhuḥ iha pravīṇo yogyo gr̥hyate, na+upakārakaḥ /~tatra hi 47 4, 4, 125| eva padena tadvān mantro gr̥hyate, na sarveṇa //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 48 5, 1, 12 | kriyamāṇe kācit prakrtir gr̥hyate, na+upādānakāraṇam eva /~ 49 5, 2, 41 | parimāṇātmikā paricchedasvabhāvā gr̥hyate, saṅkhyā parimāṇaṃ yeṣāṃ 50 5, 2, 77 | tāvatāṃ pūraṇaṃ tāvatithām /~gr̥hyate 'nena iti grahaṇam /~prakr̥tiviśeṣaṇaṃ 51 5, 3, 42 | ca sarvakriyāviṣaya eva gr̥hyate /~kriyaprakāre vartamānāyāḥ 52 5, 4, 42 | ca sarvaṃ karmādikārakaṃ gr̥hyate /~bahūni dadāti bahuśo dadāti /~ 53 5, 4, 46 | anyān atikramya vr̥ttena gr̥hyate ity arthaḥ /~avyathane - 54 5, 4, 116| puṃbadbhāvapratiṣedhe 'pi pradhānapūraṇy eva gr̥hyate /~iha na bhavati, kalyāṇī 55 5, 4, 127| 27) ity ayaṃ bahuvrīhir gr̥hyate /~keśesu keśesu gr̥hītvā 56 6, 1, 73 | abhyāsasya grahaṇena na gr̥hyate iti haladiḥśeṣeṇa na nivartyate, 57 6, 1, 85 | tadantarbhūtaḥ tadgrahaṇena gr̥hyate, tadvadekādeśo 'pi tadgrahaṇena 58 6, 1, 92 | iti r̥ti iti lr̥kāro 'pi gr̥hyate /~āpiśaligrahaṇaṃ pūjartham, 59 6, 1, 93 | am iti dvitīyaikavacanaṃ gr̥hyate, śasā sāhacaryāt, supi iti 60 6, 1, 131| divaḥ iti prātipadikaṃ gr̥hyate, na dhātuḥ, sānubandhakatvāt /~ 61 6, 1, 132| tanmadhyapatitastadgrahaṇena gr̥hyate iti rūpabhede 'pi sākackāvetattadāv 62 6, 1, 135| tanmadhyapatitastadgrahaṇena gr̥hyate iti /~saṃyogopadhagrahaṇaṃ 63 6, 1, 222| cau iti añcatirluptanakāro gr̥hyate /~tasmin parataḥ pūrvasya 64 6, 2, 25 | sāmarthyāttadvaduttarapadaṃ gr̥hyate /~ādiṣv iti kim ? gamanaśobhanam /~ 65 6, 2, 95 | bhavati /~tac ca vayaḥ iha gr̥hyate, na kumāratvam eva /~vayasi 66 6, 2, 98 | pratipadoktaṃ napuṃsakaliṅgaṃ gr̥hyate iti samaṇīyasabham, brāhmaṇakulam 67 6, 2, 112| kriyate tad iha lakṣaṇaṃ gr̥hyate, tena sthūlakarṇaḥ ity atra 68 6, 2, 129| liṅgaviśiṣṭatvāt sthālīśabdo 'pi gr̥hyate /~jānapadakuṇḍa ity anena 69 6, 2, 134| ṣaṣṭhyantam eva pūrvācāryopacāreṇa gr̥hyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 70 6, 2, 154| api satyāṃ mūrtivibhāgo gr̥hyate iti brāhmaṇamiśro rajā iti 71 6, 2, 167| svāṅgamadravādilakṣaṇam iha gr̥hyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 72 6, 2, 182| tad abhitobhāvigrahaṇena gr̥hyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 73 6, 2, 197| kr̥tākaralopaḥ pādaśabdo gr̥hyate /~dat iti kr̥tadadādeśo 74 6, 2, 198| kr̥tasamāsāntaḥ sakthiśabdo 'tra gr̥hyate /~ [#698]~ saḥ akrāntāt 75 6, 2, 199| paraśabdena atra sakthaśabda eva gr̥hyate /~añjisaktham ālabheta /~ 76 6, 3, 13 | 13:~ bandhaḥ iti ghañanto gr̥hyate /~tasminn uttarapade haladanttad 77 6, 3, 82 | sarvopasarjano bahuvrīhir gr̥hyate /~tadavayavasya sahaśabdasya 78 6, 3, 115| kriyate tad iha lakṣaṇaṃ gr̥hyate /~lakṣaṇasya iti kim ? śobhanakarṇaḥ /~ 79 6, 3, 118| 112) iti valac pratyayo gr̥hyate, na prātipadikam /~anutsāhabhrātr̥pitr̥̄ 80 6, 3, 134| JKv_6,3.134:~ suñ nipāto gr̥hyate /~igantaraya suñi parato 81 6, 3, 138| iti añcatirluptanakārākāro gr̥hyate /~dadhīcaḥ paśya /~dadhīcā /~ 82 6, 4, 3 | ṣaṣṭhībahuvacanam āgatanuṭkaṃ gr̥hyate /~tasmin parato 'ṅgasya 83 6, 4, 14 | anarthako 'py asśabdo gr̥hyate, aninasmaṅgrahaṇānyarthavatā 84 6, 4, 21 | sutukkasya chasya abhāvāt kevalo gr̥hyate /~vakārasya - turvī - tūḥ, 85 6, 4, 23 | iti śnamayamutsr̥ṣṭamakāro gr̥hyate /~tata uttarasya nakārasya 86 6, 4, 130| iti pādaśabdo luptākāro gr̥hyate /~tadantasya aṅgasya bhasya 87 6, 4, 138| ayam añcatirluptanakāro gr̥hyate /~tadantasya bhasya akārasya 88 7, 1, 11 | tanmadhyapatitastadgrahanena gr̥hyate iti /~idamadasoḥ kāt iti 89 7, 1, 21 | iti kr̥tākāro 'ṣṭanśabdo gr̥hyate /~tasmād uttarayoḥ jaśśasoḥ 90 7, 1, 33 | ṣaṣthībahuvacanam āgatasuṭkaṃ gr̥hyate /~tasya yuṣmadasmadbhyām 91 7, 1, 33 | atha kimartham āgatasuṭko gr̥hyate, na ghādeśavidhānakāle suḍ 92 7, 1, 40 | 40:~ amaḥ prati mibādeśo gr̥hyate /~tasya chandasi viṣaye 93 7, 1, 46 | tasyānto bhavati /~tadgrahaṇena gr̥hyate ity arthaḥ /~punastvoddīpayāmasi /~ 94 7, 1, 52 | āmi iti ṣaṣṭhībahuvacanaṃ gr̥hyate, na ṅerām nadyāmnībhyaḥ (* 95 7, 1, 84 | sānubandhakaḥ, sa iha na gr̥hyate, akṣadyūḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 96 7, 1, 102| pratyāsatter aṅgāvayava eva gr̥hyate, tena ̄ gatau ity asya 97 7, 2, 82 | yaṃ muk adupadeśagrahaṇena gr̥hyate iti adupadeśād iti lasārvadhātukānudattatvaṃ 98 7, 3, 2 | laukikaṃ hi tatra gotraṃ gr̥hyate /~loke ca r̥ṣiśabdo gotram 99 7, 3, 18 | bahuvacananirdeśāt paryāyo 'pi gr̥hyate bhadrapādaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 100 7, 3, 20 | janapadasamudāyo janapadagrahaṇena na gr̥hyate iti vuñ na bhavati /~udakaśuddhasya 101 7, 3, 73 | dantyoṣṭho 'pi vakāro dantya iti gr̥hyate /~yadi sa na gr̥hyeta tataḥ 102 7, 3, 86 | upadhā ca atra ig eva gr̥hyate, tato bhinatti iti guṇo 103 7, 3, 92 | tr̥ṇaha iti āgataśnaṃko gr̥hyate, śnami kr̥te imāgamo yathā 104 7, 3, 105| pūrvācāryanirdeśena tr̥tīyaikavacanaṃ gr̥hyate /~tasminn āṅi parataḥ, cakārād 105 7, 4, 67 | suṣvāpayiṣati /~svāpiḥ ṇyanto gr̥hyate, tasya abhyāsanimittena 106 7, 4, 71 | r̥kāraikadeśo repho halgrahaṇena gr̥hyate, tena+iha api dvihalo 'ṅgasya 107 8, 1, 12 | tad iha sādr̥śyaṃ prakāro gr̥hyate /~prakāre vartamānasya guṇavacanasya 108 8, 1, 18 | pādagrahaṇenātra r̥kpādaḥ ślokapādaś ca gr̥hyate /~sarvagrahaṇam sarvam anūdyamānaṃ 109 8, 3, 9 | prakr̥tatvād r̥kpādaḥ iha gr̥hyate /~paridhīṃrati /~devām̐ 110 8, 3, 16 | supi iti saptamībahuvacanaṃ gr̥hyate /~siddhe satyārambho niyamārthaḥ, 111 8, 3, 88 | svapiḥ kr̥tasamprasāraṇo gr̥hyate /~suṣuptaḥ /~viṣuptaḥ /~ 112 8, 3, 104| yat pūrvapadaṃ tadapi iha gr̥hyate /~triḥ ṣamr̥ddhatvāya, triḥ 113 8, 3, 105| 105:~ suñ iti nipāta iha gr̥hyate, tasya pūrvapadasthānnimittāt 114 8, 3, 113| 113:~ sahirayaṃ sodhabhūto gr̥hyate /~tasya sakārasya mūrdhanyādeśo


IntraText® (V89) Copyright 1996-2007 EuloTech SRL