Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
thajadau 1
thajadavanajadau 1
thajvidhih 1
thak 112
thakah 2
thakam 3
thakan 1
Frequency    [«  »]
114 grrhyate
112 siddham
112 svam
112 thak
111 pathyate
111 pratisedho
109 samaso
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

thak

    Ps, chap., par.
1 1, 1, 45 | mr̥gān hanti (*4,4.35) iti ṭhak--pākṣikaḥ /~mātsiyakaḥ /~ 2 1, 4, 16 | padasañjñaṃ bhavati /~bhavataṣ ṭhak-chasau (*4,2.115) - bhavadīyaḥ /~ 3 3, 2, 60 | ñakāro viśeṣaṇa-arthaḥ, ṭhak ṭhañ kañ iti /~anālocane 4 4, 1, 15 | dvayasaj-daghnañ-mātrac-tayap-ṭhak-ṭhañ-kañ-kvarapkhyunām || 5 4, 1, 15 | pañcatayī /~daśatayī /~ṭhak - ākṣikī /~śālākikī /~ṭhañ - 6 4, 1, 90 | tasya apatyaṃ yuvā, vr̥ddhāṭ ṭhak sauvīreṣu bahulam (*4,1. 7 4, 1, 90 | sauvīreṣu bahulam (*4,1.148) iti ṭhak, bhāgavittikaḥ /~tasya chātrāḥ, 8 4, 1, 119| ṭhak ca maṇḍūkāt || PS_4,1.119 ||~ _____ 9 4, 1, 146| revaty-ādibhyaṣ ṭhak || PS_4,1.146 ||~ _____ 10 4, 1, 146| ity evam ādibhyo 'patye ṭhak pratyayo bhavati /~yathā 11 4, 1, 147| pratyayo bhavati, cakārāṭ ṭhak ca, kutsane gamyamāne /~ 12 4, 1, 148| vr̥ddhāṭ ṭhak sauvīreṣu bahulam || PS_ 13 4, 1, 148| sauvīragotrād apatye bahulaṃ ṭhak pratyayo bhavati kutsane 14 4, 1, 149| pratyayo bhavati, cakārāṭ ṭhak, kutsane gamyamāne /~yamundasya 15 4, 2, 2 | lākṣā-rocanā-śakala-kardamāṭ ṭhak || PS_4,2.2 ||~ _____START 16 4, 2, 2 | raktam ity etasminn arthe ṭhak pratyayo bhavati /~aṇo ' 17 4, 2, 18 | dadhnaṣ ṭhak || PS_4,2.18 ||~ _____START 18 4, 2, 18 | bhakṣāḥ ity etasminn arthe ṭhak pratyayo bhavati /~dadhani 19 4, 2, 19 | yetasminn arthe anyatarasyāṃ ṭhak pratyayo bhavati, pakṣe 20 4, 2, 22 | āgrahāyaṇy-aśvatthāṭ ṭhak || PS_4,2.22 ||~ _____START 21 4, 2, 22 | asminn iti saptamyarthe ṭhak pratyayo bhavati /~aṇo ' 22 4, 2, 23 | paurṇamāsī-śabdāḥ tebhyo vibhāṣā ṭhak pratyayo bhavati, 'smin 23 4, 2, 47 | acitta-hasti-dhenoṣ ṭhak || PS_4,2.47 ||~ _____START 24 4, 2, 47 | hasti-dhenu-śabdābhyāṃ ca ṭhak pratyayo bhavati tasya samūhaḥ 25 4, 2, 60 | kratu-ukthādi-sūtrāntāṭ ṭhak || PS_4,2.60 ||~ _____START 26 4, 2, 60 | ukthādibhyaś ca sūtrāntāc ca ṭhak pratyayo bhavati tadadhīte 27 4, 2, 60 | ākhyānākhyāyiketihāsapurāṇebhyaṣ ṭhak /~sarvasāder dvigoś ca laḥ /~ 28 4, 2, 63 | vasantādibhyaṣ ṭhak || PS_4,2.63 ||~ _____START 29 4, 2, 63 | vasanta ity evam ādibhyaḥ ṭhak pratyayo bhavati tadadhīte 30 4, 2, 80 | varāhādiḥ /~kumudādibhyaḥ ṭhak pratyayo bhavati /~kaumudikam /~ 31 4, 2, 84 | ṭhak-chau ca || PS_4,2.84 ||~ _____ 32 4, 2, 84 | 4,2.84:~ śarkarā-śabdāt ṭhak cha ity etau pratyayau bhavataś 33 4, 2, 102| 4,2.102:~ kanthā-śabdāt ṭhak pratyayo bhavati śaiṣikaḥ /~ 34 4, 2, 115| bhavataṣ ṭhak-chasau || PS_4,2.115 ||~ _____ 35 4, 2, 115| bhavac-chabdād vr̥ddhāt ṭhak-chasau pratyayau bhavataḥ 36 4, 3, 18 | JKv_4,3.18:~ varṣa-śabdāṭ ṭhak pratyayo bhavati śaiṣikaḥ 37 4, 3, 40 | upajānu-upakarṇa-upanīveṣ ṭhak || PS_4,3.40 ||~ _____START 38 4, 3, 40 | prāyabhava ity etasmin viṣaye ṭhak pratyayo bhavati /~aṇo ' 39 4, 3, 72 | puraścaraṇa-nāmākhyātāṭ ṭhak || PS_4,3.72 ||~ _____START 40 4, 3, 72 | bhavavyākhyānayor arthayoḥ ṭhak pratyayo bhavati /~aṇāder 41 4, 3, 75 | āyasthanavācibhyaḥ prātipadikebhyaḥ ṭhak pratyayo bhavati tata āgataḥ 42 4, 3, 94 | śalātura-varmatī-kūcavārāḍ ṭhak-chaṇ-ḍhañ-yakaḥ || PS_4, 43 4, 3, 96 | acittād adeśa-kālāṭ ṭhak || PS_4,3.96 ||~ _____START 44 4, 3, 96 | acittavācinaḥ prātipadikāṭ ṭhak pratyayo bhavati so 'sya 45 4, 3, 124| hala-sīrāṭ ṭhak || PS_4,3.124 ||~ _____ 46 4, 3, 124| 124:~ hala-sīra-śabdābhyāṃ ṭhak pratyayo bhavati tasya+idam 47 4, 4, 1 | prāg vahateṣ ṭhak || PS_4,4.1 ||~ _____START 48 4, 4, 1 | yānarthān anukramamiṣyāmaḥ, ṭhak pratyayas teṣv adhikr̥to 49 4, 4, 1 | akṣair dīvyati ākṣikaḥ /~ṭhak-prakaraṇe tadāheti māśabdādibhya 50 4, 4, 2 | jitam ity eteṣv artheṣu ṭhak pratyayo bhavati /~akṣair 51 4, 4, 3 | saṃskr̥tam ity etasminn arthe ṭhak pratyayo bhavati /~sata 52 4, 4, 5 | tarati ity etasminn arthe ṭhak pratyayo hbavati /~tarati 53 4, 4, 8 | carati ity etasminn arthe ṭhak patyayo bhavati /~caratir 54 4, 4, 12 | jīvati ity etasminn arthe ṭhak pratyayo bhavati /~vetanena 55 4, 4, 15 | harati ity etasminn arthe ṭhak pratyayo bhavati /~haratir 56 4, 4, 17 | vīvadhikaḥ /~vivadhikī /~ṭhak khalv api - vaivadhikaḥ /~ 57 4, 4, 19 | nirvr̥tte ity etasminn arthe ṭhak pratyayo bhavati /~akṣadyūtena 58 4, 4, 22 | saṃsr̥ṣṭe ity etasminn arthe ṭhak pratyayo bhavati /~saṃsr̥ṣṭam 59 4, 4, 26 | upasikte ity etasminn arthe ṭhak pratyayo bhavati /~dadhnā 60 4, 4, 27 | tr̥tīyāsamarthebhyo vartate ity arthe ṭhak pratyayo bhavati /~ojasā 61 4, 4, 28 | vartate ity etasminn arthe ṭhak pratyayo bhavati /~nanu 62 4, 4, 29 | vartate ity easminn arthe ṭhak pratyayo bhavati /~parimukhaṃ 63 4, 4, 30 | prayacchati ity etasminn arthe ṭhak pratyayo bhavati, yat tad 64 4, 4, 32 | ucchati ity etasminn arthe ṭhak pratyayo bhavati /~badarāṇi 65 4, 4, 33 | rakṣati ity etasminn arthe ṭhak pratyayo bhavati /~samājaṃ 66 4, 4, 34 | karoti ity etasminn arthe ṭhak pratyayo bhavati /~śabdaṃ 67 4, 4, 35 | hanti ity etasminn arthe ṭhak pratyayo bhavati /~svarūpasya 68 4, 4, 36 | tiṣṭhati ity etasminn arthe ṭhak pratyayo bhavati /~paripanthaṃ 69 4, 4, 37 | dhāvati ity etasminnarthe ṭhak pratyayo bhavati /~daṇḍamāthaṃ 70 4, 4, 38 | pratyayo bhavati, cakārāṭ ṭhak ca /~svare viśeṣaḥ /~ākrandaṃ 71 4, 4, 39 | gr̥hṇāti ity etasminn arthe ṭhak pratyayo bhavati /~pūrvapadaṃ 72 4, 4, 40 | gr̥hṇāti ity etasminn arthe ṭhak pratyayo bhavati /~pratikaṇṭhaṃ 73 4, 4, 41 | carati ity etasminn arthe ṭhak pratyayo bhavati /~caratirāsebāyāṃ 74 4, 4, 42 | pratyayo bhavati, cakārāṭ ṭhak ca /~pratipatham eti pratipathikaḥ, 75 4, 4, 43 | samavaiti ity etasminn arthe ṭhak pratyayo bhavati /~samavāyaḥ 76 4, 4, 46 | paśyati ity etasminn arthe ṭhak pratyayo bhavati sañjñāyāṃ 77 4, 4, 47 | dharmyam ity etasminn arthe ṭhak pratyayo bhavati /~dharmyaṃ 78 4, 4, 50 | avakraya ity etasminn arthe ṭhak pratyayo bhavati /~avakrīṇite ' 79 4, 4, 51 | prathamāsamarthād asya iti ṣaṣṭhyarthe ṭhak pratyayo bhavati yattatprathamāsamarthaṃ 80 4, 4, 55 | prathamāsamarthād asya iti ṣaṣṭhyarthe ṭhak pratyayo bhavati yattat 81 4, 4, 57 | prathamāsamarthād asya iti ṣaṣṭhyarthe ṭhak pratyayo bhavati, yattat 82 4, 4, 58 | pratyayo bhavati, cakārāt ṭhak /~svare viśeṣaḥ /~paraśvadhaḥ 83 4, 4, 60 | śabdebhyaḥ asya iti ṣaṣṭhyarthe ṭhak pratyayo bhavati yat tat 84 4, 4, 61 | prathamāsamarthād asya iti ṣaṣṭyarthe ṭhak pratyayo bhavati yattat 85 4, 4, 63 | prathamāsamarthād asya iti ṣaṣṭhyarthe ṭhak pratyayo bhavati, yat tatprathamāsmarthaṃ 86 4, 4, 63 | taddhitārtha iti samāsaḥ /~tataś ca ṭhak pratyayaḥ /~adhyayane karma 87 4, 4, 65 | prathamāsamarthādasya iti ṣaṣṭhyarthe ṭhak pratyayo bhavati yat tatprathamāsamarthaṃ 88 4, 4, 66 | prathamāsamarthād asmā iti caturthyartha ṭhak pratyayo bhavati yat tat 89 4, 4, 69 | niyukta ity etasminn arthe ṭhak pratyayo bhavati /~niyuktaḥ 90 4, 4, 71 | vācinaḥ ca adhyāyinyabhidheye ṭhak pratyayo bhavati /~adhyayanasya 91 4, 4, 72 | saṃsthāna-śabdābhyāṃ ca ṭhak pratyayo bhavati vyavaharati 92 4, 4, 73 | vasati ity etasminn arthe ṭhak pratyayo bhavati /~yasya 93 4, 4, 81 | halasīrāṭ ṭhak || PS_4,4.81 ||~ _____START 94 4, 4, 81 | vahati ity etasminn arthe ṭhak pratyayo bhavati /~halaṃ 95 4, 4, 102| kathādibhyaṣ ṭhak || PS_4,4.102 ||~ _____ 96 4, 4, 102| kathādibhyaḥ śabdebhyaḥ ṭhak pratyayo bhavati tatra sādhuḥ 97 5, 1, 19 | gopuccha-saṅkhyā-parimāṇāṭ ṭhak || PS_5,1.19 ||~ _____START 98 5, 1, 19 | ita ūrdhvam anukramiṣyāmaḥ ṭhak pratyayas teṣv adhikr̥to 99 5, 1, 19 | ākāraḥ, tena arhaty artho 'pi ṭhak bhavatyeva /~ṭhañ-adhikāram 100 5, 1, 20 | viṣkādibhyaḥ śabdebhyo 'samāse ṭhak pratyayo bhavati ārhīyeṣv 101 5, 1, 27 | bhavati ārhīyeṣv artheṣu /~ṭhak-ṭhañor apavādaḥ /~śatamānena 102 5, 2, 67 | prasite ity etasminn arthe ṭhak pratyayo bhavati /~ādhyūne 103 5, 2, 68 | pratyayaḥ ity eva svaryate, na ṭhak /~nirdeśād eva tr̥tīyāsamarthavibhaktiḥ /~ 104 5, 2, 76 | ayaḥśūla-daṇḍa-ajinābhyāṃ ṭhak-ṭhañau || PS_5,2.76 ||~ _____ 105 5, 3, 108| aṅgulyādibhyaṣ ṭhak || PS_5,3.108 ||~ _____ 106 5, 3, 108| aṅgulyādibhyaḥ ivārthe ṭhak pratyayo bhavati /~aṅgulīva 107 5, 3, 109| anyatarasyāṃgrahaṇena anantaraḥ ṭhak prāpyate /~ekaśāleva ekaśālikaḥ, 108 5, 4, 13 | anugādinaṣ ṭhak || PS_5,4.13 ||~ _____START 109 5, 4, 13 | anugādinśabdāt svārthe ṭhak pratyayo bhavati /~ānugādikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 110 5, 4, 34 | vinayādibhyaṣ ṭhak || PS_5,4.34 ||~ _____START 111 5, 4, 34 | ity evam ādibhyaḥ svārthe ṭhak pratyayo bhavati /~vinaya 112 7, 3, 50 | ādeśo bhavati /~prāg vahateṣ ṭhak (*4,4.1) - ākṣikaḥ /~śālākikaḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL