Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] svalit 5 svalittsaye 1 svalvapi 1 svam 112 svamatad 1 svamatat 1 svami 15 | Frequency [« »] 115 lug 114 grrhyate 112 siddham 112 svam 112 thak 111 pathyate 111 pratisedho | Jayaditya & Vamana Kasikavrtti IntraText - Concordances svam |
Ps, chap., par.
1 Ref | ādīnāṃ ṅakārā-adayo ye yathā-svaṃ sthānato guṇataś ca ataratamāḥ, 2 1, 1, 27 | vyavasthāyām asañjñāyām (*1,1.34) /~svam añjñāti-dhana-ākhyām (*1, 3 1, 1, 35 | svam ajñāti-dhana-ākhyāyām || 4 1, 1, 35 | prāptā jasi vibhāṣyate /~svam ity etac-chabda-rūpaṃ jasi 5 1, 1, 45 | padavad bhavati -- grāmo vaḥ svaṃ /~jana-pado naḥ svam /~padasya (* 6 1, 1, 45 | vaḥ svaṃ /~jana-pado naḥ svam /~padasya (*8,1.16) iti 7 1, 1, 45 | pacaty odanam iti //~svaṃ rūpaṃ śabdasya aśabda-sañjñā (* 8 1, 1, 45 | sañjñā (*1,1.68) /~śāstre svam eva rūpaṃ śabdasya grāhyaṃ 9 1, 3, 27 | svāṅgam iti /~kiṃ tarhi ? svam aṅgaṃ svāṅgam /~tena+iha 10 1, 3, 28 | pāribhāṣikam gr̥hyate /~kiṃ tarhi ? svam aṅgaṃ svāṅgam /~tena+iha 11 1, 3, 77 | vibhāśā ātmanepadaṃ bhavati /~svaṃ jajñaṃ yajate, savaṃ yajñaṃ 12 1, 3, 77 | yajati /~savaṃ kaṭhaṃ kurute, svaṃ kathaṃ karoti /~svaṃ putram 13 1, 3, 77 | kurute, svaṃ kathaṃ karoti /~svaṃ putram apavadate, svaṃ putram 14 1, 3, 77 | svaṃ putram apavadate, svaṃ putram apavadati /~evaṃ 15 1, 4, 97 | 97:~ īśvaraḥ svāmī, sa ca svam apekṣate /~tad ayam svasvāmi- 16 2, 3, 35 | pathe dehi, dūrasya pathaḥ svam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17 2, 4, 11 | ayaṃ vidhir bhavati /~go 'śvam, go 'śvau /~paśudvandva- 18 2, 4, 32 | śīlam, atho 'sya prabhūtaṃ svam /~aś-ādeśa-vacanaṃ sākacka- 19 2, 4, 34 | śīlam, atho enayoḥ prabhūtaṃ svam /~etadaḥ khalv api -- etaṃ 20 2, 4, 34 | śīlam, atho enayoḥ prabhūtaṃ svam /~enad iti napuṃsakaikavacane 21 4, 2, 8 | bhavam, agner āgatam, agneḥ svam iti sarvatra ḍhag eva bhavati /~ 22 4, 2, 127| videhānāṃ kṣatriyāṇāṃ svaṃ vaidehakam /~ānartakam /~ 23 4, 3, 120| saṃvahesturaṇiṭ ca /~saṃvoḍhuḥ svaṃ sāṃvahitram /~siddhaḥ evātrāṇ, 24 4, 3, 127| lakṣyabhūtasya+eva cihnabhūtaṃ svaṃ yathā vidyā bidānām, aṅkastu 25 4, 3, 127| gavādistho 'pi gavādīnāṃ svaṃ na bhavati /~ṇitkaraṇaṃ 26 4, 4, 123| asurasya svam || PS_4,4.123 ||~ _____ 27 4, 4, 123| asura-śabdāt ṣaṣṭhīsamarthāt svam ity etasminn arthe yat pratyayo 28 5, 1, 94 | vyāpakaṃ, pratyayārthasya ca svam iti /~tad iti dvitīyāsamarthāt 29 5, 2, 126| āmin pratyayo nipātyate /~svam asya asti iti aiśvaryam 30 6, 1, 110| vāyor āgacchati /~agneḥ svam /~vāyoḥ svam /~apadāntārthaḥ 31 6, 1, 110| āgacchati /~agneḥ svam /~vāyoḥ svam /~apadāntārthaḥ ārambhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32 6, 1, 111| hotur āgacchati /~hotuḥ svam /~dvayoḥ ṣaṣṭhīnirdiṣṭayoḥ 33 6, 1, 112| sakhyurāgacchati /~sakhyuḥ svam /~patyurāgacchati /~patyuḥ 34 6, 1, 112| patyurāgacchati /~patyuḥ svam /~khīśabdasya+udāharaṇam - 35 6, 1, 112| lūnyur āgcchati /~lūnyuḥ svam /~niṣṭhānatvaṃ pūrvatrāsiddham (* 36 6, 1, 211| ādiḥ udātto bhavati /~tava svam /~mama svam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 37 6, 1, 211| bhavati /~tava svam /~mama svam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 38 6, 2, 17 | svaṃ svāmini || PS_6,2.17 ||~ _____ 39 6, 2, 17 | aśvadhanagavāṃ kathita eva svaraḥ /~svam iti kim ? paramasvāmī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 40 7, 1, 27 | ayam ādeśo bhavati /~tava svam /~mama svam /~śitkaraṇaṃ 41 7, 1, 27 | bhavati /~tava svam /~mama svam /~śitkaraṇaṃ sarvādeśārtham /~ 42 7, 2, 100| priyātasraḥ ānaya /~priyatisraḥ svam /~priyacatasraḥ svam /~priyatisri 43 7, 2, 100| priyatisraḥ svam /~priyacatasraḥ svam /~priyatisri nidhehi /~priyacatasri 44 7, 3, 104| ekārādeśo bhavati /~vr̥kṣayoḥ svam /~plakṣayoḥ svam /~vr̥kṣayor 45 7, 3, 104| vr̥kṣayoḥ svam /~plakṣayoḥ svam /~vr̥kṣayor nirdhehi /~plakṣayor 46 7, 3, 111| vāyorāgacchati /~agneḥ svam /~vāyoḥ svam /~gheḥ iti 47 7, 3, 111| vāyorāgacchati /~agneḥ svam /~vāyoḥ svam /~gheḥ iti kim ? sakhye /~ 48 8, 1, 18 | vasnasau (*8,1.21) /~grāmo vaḥ svam, janapado naḥ svam /~apādādau 49 8, 1, 18 | grāmo vaḥ svam, janapado naḥ svam /~apādādau iti kim ? rudro 50 8, 1, 20 | sambadhyate /~grāmo vāṃ svam /~janapado nau svam /~grāmo 51 8, 1, 20 | vāṃ svam /~janapado nau svam /~grāmo vāṃ dīyate /~ [# 52 8, 1, 21 | ādeśau bhavataḥ /~grāmo vaḥ svam /~janapado naḥ svam /~grāmo 53 8, 1, 21 | vaḥ svam /~janapado naḥ svam /~grāmo vo dīyate /~janapado 54 8, 1, 22 | ādeśau bhavataḥ /~grāmaste svam /~grāmo me svam /~grāmaste 55 8, 1, 22 | grāmaste svam /~grāmo me svam /~grāmaste dīyate /~grāmo 56 8, 1, 24 | pratiṣidhyante /~grāmastava ca svam, grāmo mama ca svam, yuvayoś 57 8, 1, 24 | grāmastava ca svam, grāmo mama ca svam, yuvayoś ca svam, āvayoś 58 8, 1, 24 | mama ca svam, yuvayoś ca svam, āvayoś ca svam, yuṣmākaṃ 59 8, 1, 24 | yuvayoś ca svam, āvayoś ca svam, yuṣmākaṃ ca svam, asmākaṃ 60 8, 1, 24 | āvayoś ca svam, yuṣmākaṃ ca svam, asmākaṃ ca svam /~grāmas 61 8, 1, 24 | yuṣmākaṃ ca svam, asmākaṃ ca svam /~grāmas tubhyāṃ ca dīyate, 62 8, 1, 24 | paśyati /~vā - grāmastava vā svam, grāmo mama vā svam, yuvayor 63 8, 1, 24 | grāmastava vā svam, grāmo mama vā svam, yuvayor vā svam, āvayor 64 8, 1, 24 | mama vā svam, yuvayor vā svam, āvayor vā svam, yuṣmākaṃ 65 8, 1, 24 | yuvayor vā svam, āvayor vā svam, yuṣmākaṃ vā svam, asmākaṃ 66 8, 1, 24 | āvayor vā svam, yuṣmākaṃ vā svam, asmākaṃ vā svam /~grāmastubhyaṃ 67 8, 1, 24 | yuṣmākaṃ vā svam, asmākaṃ vā svam /~grāmastubhyaṃ vā dīyate, 68 8, 1, 24 | 890]~ ha - grāmastava ha svam, grāmo mama ha svam, yuvayor 69 8, 1, 24 | grāmastava ha svam, grāmo mama ha svam, yuvayor ha svam, āvayor 70 8, 1, 24 | mama ha svam, yuvayor ha svam, āvayor ha svam, yuṣmākaṃ 71 8, 1, 24 | yuvayor ha svam, āvayor ha svam, yuṣmākaṃ ha svam, asmākaṃ 72 8, 1, 24 | āvayor ha svam, yuṣmākaṃ ha svam, asmākaṃ ha svam /~grāmastubhyaṃ 73 8, 1, 24 | yuṣmākaṃ ha svam, asmākaṃ ha svam /~grāmastubhyaṃ ha dīyate, 74 8, 1, 24 | paśyati /~aha - grāmastava aha svam, grāmo mama aha svam, yuvayor 75 8, 1, 24 | aha svam, grāmo mama aha svam, yuvayor aha svam, āvayor 76 8, 1, 24 | mama aha svam, yuvayor aha svam, āvayor aha svam, yuṣmākam 77 8, 1, 24 | yuvayor aha svam, āvayor aha svam, yuṣmākam aha svam, asmākamaha 78 8, 1, 24 | āvayor aha svam, yuṣmākam aha svam, asmākamaha svam /~grāmastubhyamaha 79 8, 1, 24 | yuṣmākam aha svam, asmākamaha svam /~grāmastubhyamaha dīyate, 80 8, 1, 24 | paśyati /~eva - grāmastava+eva svam, grāmo mama+eva svam, yuvayor 81 8, 1, 24 | eva svam, grāmo mama+eva svam, yuvayor eva svam, āvayor 82 8, 1, 24 | mama+eva svam, yuvayor eva svam, āvayor eva svam, yuṣmākam 83 8, 1, 24 | yuvayor eva svam, āvayor eva svam, yuṣmākam eva svam asmākam 84 8, 1, 24 | āvayor eva svam, yuṣmākam eva svam asmākam eva svam /~grāmastubhyam 85 8, 1, 24 | yuṣmākam eva svam asmākam eva svam /~grāmastubhyam eva dīyate, 86 8, 1, 24 | na bhavati /~grāmaś ca te svam, nagaraṃ ca me svam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 87 8, 1, 24 | ca te svam, nagaraṃ ca me svam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 88 8, 1, 25 | na bhavanti /~grāmastava svaṃ samīkṣyāgataḥ /~grāmo mama 89 8, 1, 25 | samīkṣyāgataḥ /~grāmo mama svaṃ samīkṣyāgataḥ /~grāmastubhyaṃ 90 8, 1, 26 | bhavanti /~grāme kambalaste svam, grāme kambalastava svam /~ 91 8, 1, 26 | svam, grāme kambalastava svam /~grāme kambalo me svam, 92 8, 1, 26 | svam /~grāme kambalo me svam, grāme kambalo mama svam /~ 93 8, 1, 26 | svam, grāme kambalo mama svam /~grāme kambalaste dīyate, 94 8, 1, 26 | supūrvāyāḥ iti kim ? kambalaste svam /~kambalo me svam /~pathamāyāḥ 95 8, 1, 26 | kambalaste svam /~kambalo me svam /~pathamāyāḥ iti kim ? kambalo 96 8, 1, 26 | iti kim ? kambalo grāme te svam /~kambalo grāme me svam /~ [# 97 8, 1, 26 | svam /~kambalo grāme me svam /~ [#891]~ yuṣmadasmador 98 8, 1, 26 | bhūt, atho grāme kambalaste svam, atho grāme kambalo me svam /~ 99 8, 1, 26 | svam, atho grāme kambalo me svam /~apara āha - sarva eva 100 8, 1, 26 | vibhāṣā vaktavyāḥ /~kambalaste svam, kambalastava svam /~kambalo 101 8, 1, 26 | kambalaste svam, kambalastava svam /~kambalo me svam, kambalo 102 8, 1, 26 | kambalastava svam /~kambalo me svam, kambalo mama svam /~ananvādeśe 103 8, 1, 26 | kambalo me svam, kambalo mama svam /~ananvādeśe iti kim ? atho 104 8, 1, 26 | iti kim ? atho kambalaste svam /~atho kambalo me svam /~ 105 8, 1, 26 | kambalaste svam /~atho kambalo me svam /~na tarhi idānīmidaṃ vaktavyam 106 8, 1, 26 | atho grāme kambalaste svam, atho grāme kambalaste svam /~ 107 8, 1, 26 | svam, atho grāme kambalaste svam /~atho grāme kambalo me 108 8, 1, 26 | atho grāme kambalo me svam, atho grāmekambalo me svam, 109 8, 1, 26 | svam, atho grāmekambalo me svam, atho grāme kambalo mama 110 8, 1, 26 | atho grāme kambalo mama svam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 111 8, 1, 72 | devadatta tava grāmaḥ svam, devadatta mama grāmaḥ svam 112 8, 1, 72 | svam, devadatta mama grāmaḥ svam ity evam ādisu yuṣmadasmadādeśā