Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
siddhah 29
siddhaivanoh 1
siddhakaryam 2
siddham 112
siddhani 1
siddhaprayogah 1
siddhaprayogascet 1
Frequency    [«  »]
115 etasya
115 lug
114 grrhyate
112 siddham
112 svam
112 thak
111 pathyate
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

siddham

    Ps, chap., par.
1 1, 3, 18 | kartr-abhiprāye kriyāphale siddham ātmanepadam /~akartr-abhiprāya- 2 1, 3, 29 | ādeśasya tv arti ity eva siddham ātmanepadam /~artirubhayatra 3 1, 3, 30 | ārambhaḥ /~anyatra hi ñittvāt siddham eva-ātmanepadam /~upasargādasyatyūhyor 4 1, 3, 32 | kartr-abhiprāye kriyāphale siddham eva-ātmanepadam /~akartr- 5 1, 3, 36 | kartr-abhiprāye kriyāphale siddham eva-ātmanepadam /~akartr- 6 1, 3, 57 | sanaḥ (*1,3.62) ity eva siddham ātmanepadam /~tato 'nyatra 7 1, 3, 61 | ṅittvād ātmanepadam atra siddham eva /~niyama-artham idaṃ 8 1, 3, 62 | anudātta-ṅita ity eva siddham ātmanepdam /~avayave kr̥taṃ 9 1, 3, 64 | kartr-abhiprāye kriyā-phale siddham eva ātmanepadam /~akartr- 10 1, 3, 67 | kartr-abhiprāye kriyā-phale siddham eva ātmanepadam /~akartr- 11 1, 3, 67 | tatra karma-vadbhāvena+eva siddham ātmanepadam /~kim artham 12 1, 3, 75 | yamahanaḥ (*1,3.28) iti siddham eva-ātmanepadam /~sakarmaka- 13 2, 1, 6 | ucyate, yathārtha ity eva siddham ? guṇabhūte 'pi sādr̥śye 14 2, 1, 37 | adharmajugupsuḥ ity evam ādi siddhaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 2, 3, 67 | vyāhr̥tam /~śeṣavijñānāt siddham /~tathā ca kartr̥vivakṣāyāṃ 16 2, 4, 2 | tatra samāhārasya+ekatvāt siddham eva+ekavacanam /~idaṃ tu 17 2, 4, 58 | tasya luk /~pailādi-darśanāt siddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 2, 4, 84 | ekaviṃśatibhāradvājam /~bahulavacanāt siddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 3, 1, 123| anupapannaṃ tat sarvaṃ nipātanāt siddham /~niṣṭarkyaḥ iti kr̥tī chedane 20 3, 2, 57 | āḍhyībhavitā /~udāttatvād bhuvaḥ siddham ikārāditvam iṣṇucaḥ /~nañstu 21 3, 2, 171| kit (*1,2.5) iti kittvaṃ siddham eva ? r̥cchaty--r̥tām (* 22 4, 1, 1 | grahaṇaṃ bhavati ity eva siddham ? na+etad asti /~svarūpavidhi- 23 4, 1, 10 | syat /~pratyāhārāc cāpā siddhaṃ doṣastvittve tasmān na+ubhau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24 4, 1, 32 | matub nipātyate, vatvaṃ siddham /~pativat iti vatvaṃ nipātyate, 25 4, 1, 37 | punarantodātteṣu sthānivadbhāvād eva siddham /~vr̥ṣākapeḥ strī vr̥ṣākapāyī /~ 26 4, 1, 87 | jñāpakam iti strīvad ity api siddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27 4, 1, 123| pāṇḍaveyaḥ ity evam ādi siddhaṃ bhavati /~śubhra /~viṣṭapura /~ 28 4, 2, 13 | strī kaumārī bhāryā iti siddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29 4, 2, 18 | ṭhakaṃ vakṣyati, tena+eva siddham ? na sidhyati /~dadhnā hi 30 4, 2, 62 | ṭhanau (*5,2.115) iti ininā siddham ? tatra+etasmāṭ ṭhann api 31 4, 2, 122| ropadhastataḥ uttarasūtraiṇaiva siddham aprāgartham iha grahaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32 4, 2, 125| yāvatā vr̥ddhāta pūrveṇa+eva siddham ? takrakauṇḍinyanyāyena 33 4, 2, 132| pūrveṇa+eva kopadhād aṇi siddham /~r̥ṣikeṣu jātaḥ ārṣikaḥ /~ 34 4, 3, 108| kim, yathāprāptam ity eva siddham ? adhikavidhānārthaṃ, tena 35 4, 3, 108| brāhmaṇāni ity evam ādi siddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 36 4, 4, 91 | dharmādanapete iti vakṣyamāṇena+eva siddham ? na+etad asti /~dharmaṃ 37 5, 1, 47 | dīyate pajcako devadattaḥ /~siddhaṃ tv adhikaraṇatvena vivakṣitatvāt /~ 38 5, 1, 59 | anupapannaṃ tat sarvaṃ nipātanāt siddham /~pañcānā ṭilopaḥ tiś ca 39 5, 2, 45 | tatra śatasahasrayoḥ ity eva siddham /~adhike samānajātāviṣṭaṃ 40 5, 2, 59 | utpādayanti /~tena anekapadād api siddham /~asyavamīyam /~kayāṣubhīyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 41 5, 3, 1 | ūḍidam iti vibhaktyudāttatvaṃ siddhaṃ bhavati /~ataḥ paraṃ svārthikāḥ 42 5, 3, 83 | iti ? ṣaṣaṣṭhājādivacanāt siddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 43 5, 3, 93 | jātiaparipraśne (*2,1.63) iti vacanāt siddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 44 5, 4, 17 | gaṇanagrahaṇāt tu sarvatra siddhaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 45 5, 4, 47 | udāharaṇam /~kṣepe hi pūrveṇa+eva siddham /~akartari ity eva, devadattena 46 5, 4, 120| ṭilopādikaṃ nipātanād eva siddham /~śobhanaṃ prātar asya suprātaḥ /~ 47 6, 1, 12 | vado manuṣyaḥ ity evam ādi siddhaṃ bhavati /~hanter ghatvaṃ 48 6, 1, 45 | 3,3.128) ity evam ādi siddham bhavati iti /~ākārādhikārastvayaṃ 49 6, 1, 51 | vyavasthitavibhāṣāvijñānāt siddham /~evaṃ ca pralambhanaśālīnīkaranayoś 50 6, 1, 68 | vidhīyate, saṃyogāntalopena+eva siddham ? na sidhyati /~rājā, takṣā 51 6, 1, 134| kecid icchanti, tena+idaṃ siddhaṃ bhavati /~saiṣa dāśarathī 52 6, 1, 136| suṭ kāt pūrvaḥ kriyate iti siddham iṣṭaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 53 6, 1, 186| bahiraṅgatvāt asiddhaḥ iti siddham /~citsvaro 'py anena lasārvadhātukānudāttatvena 54 6, 1, 204| ucyate pratyayalakṣaṇena siddham ādyudāttatvam ? etad eva 55 6, 1, 220| avatīśabdaḥ /~vatvaṃ punar āśrayāt siddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 56 6, 2, 57 | tu pratipadoktatvād eva siddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 57 6, 2, 120| tatra hi sati pūrveṇa+eva siddhaṃ syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 58 6, 2, 147| punarniṣkr̥to rathaḥ ity evam ādi siddhaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 59 6, 2, 149| tadā thāthādisvareṇa+eva siddham antodāttatvaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 60 6, 2, 184| samāsāntodāttatvena+eva siddham /~niṣkālakaḥ /~niṣkrāntaḥ 61 6, 2, 185| samāsāntodāttatvena+eva siddham /~upasargāt svāṅgam (*6, 62 6, 2, 187| acpratyayasya cittvād eva siddham /~anityaś ca samāsāntaḥ 63 6, 2, 192| samāsāntodāttatvena+eva siddham /~anidhāne iti kim ? nivāgvr̥ṣalaḥ /~ 64 6, 2, 193| cittvād eva antodāttatvaṃ siddham /~tatpuruṣe iti kim ? pratigatāḥ 65 6, 3, 34 | strīpūrvapadasya avivakṣitvāt siddham iti samādheyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 66 6, 3, 36 | darśanīyamāninī iti pūrveṇa+eva siddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 67 6, 3, 45 | strītvasyā vivakṣitatvād siddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 68 6, 4, 16 | gr̥hyamāṇasya viśeṣaṇe sati siddham ajantasya dīrghatvam ? tat 69 6, 4, 24 | tyajarajabhaja iti nipātanād siddham /~rajakarajanarajaḥsūpasaṅkhyānaṃ 70 6, 4, 34 | 2.104) iti nipātanād siddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 71 6, 4, 92 | saṅkrāmayati ity evam ādi siddhaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 72 6, 4, 132| 88) iti vr̥ddhau satyām siddhaṃ rūpaṃ bhavati praṣṭhauhaḥ 73 6, 4, 140| śnaḥ śānac ity evam ādi siddhaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 74 6, 4, 146| syāt, tena svāyambhuvaḥ iti siddhaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 75 6, 4, 174| kr̥te yādeḥ iti iyādeśenaiva siddham, evaṃ ca yulopārthaṃ nipātanaṃ 76 7, 1, 48 | cakārasya anuktasamucayārthatvāt siddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 77 7, 1, 56 | iti, tadā hrasvāt ity eva siddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 78 7, 1, 98 | anaḍvāhī /~gaurādipāṭhāt siddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 79 7, 3, 4 | vyutpattau tu pūrveṇa+eva siddham /~atha api evaṃ vyutpattiḥ 80 7, 3, 4 | eva svaśabdasya+eva pāṭhāt siddham /~tadādāv api hi vr̥ddhiriyaṃ 81 7, 3, 20 | ayam iṣyate /~tena idamapi siddhaṃ bhavati, abhigamamarhati 82 7, 3, 22 | pūrvaiṣukāmaśamaḥ ity ādi siddhaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 83 7, 3, 37 | adhyāpayati, jāpayati ity evam ādi siddhaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 84 7, 3, 56 | tena prajighāyayiṣati iti siddhaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 85 7, 3, 62 | r̥tuyājaiścaranti ity evam ādi siddhaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 86 7, 3, 70 | sati lope 'pi dadāt iti siddhaṃ bhavati /~tatra vāvacanaṃ 87 7, 4, 1 | prāpnoti /~ṇyākr̥tinirdeśāt siddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 88 7, 4, 2 | tatra sthānivadbhāvād api siddham, halacor ādeśe tu na sidhyati 89 7, 4, 41 | vyavasthitavibhāṣavijñānāt siddham /~devatrāto galo grāha iti 90 7, 4, 65 | anupapannaṃ tat sarvaṃ nipātanāt siddham /~bobhūtu iti bhavateḥ yaṅlugantasya 91 7, 4, 65 | pratyayalakṣaṇena ātmanepadaṃ siddham eva ? jñāpanārthaṃ tu ātmanepadanipātanam, 92 8, 1, 71 | 158) ity evānudāttatvaṃ siddham /~yeṣāṃ gatikārakopapadānāṃ 93 8, 2, 3 | prāpnoti /~ścutvaṃ dhuṭi siddhaṃ vaktavyam /~ścyutir kṣaraṇe 94 8, 2, 3 | cakārasya kutvam, madhug iti siddham /~ [#908]~ śakārādau punar 95 8, 2, 3 | dvirvacane parasavarnavaṃ siddhaṃ vaktavyam /~saym̐ ym̐ yantā, 96 8, 2, 12 | nipātyante /~vattvaṃ pūrveṇa+eva siddham, ādeśāthāni nipātanāni /~ 97 8, 2, 12 | sañjñāyām (*8,2.11) iti vattvena siddham /~āsandīvat ity eta prapañcārtham 98 8, 2, 19 | upasargaviśeṣaṇe tu ayatigrahaṇe siddham eva+etat sarvam, prater 99 8, 2, 108| kiṃ nu yaṇā bhavati iha na siddhaṃ yvāvidutoryadayaṃ vidadhāti /~ 100 8, 3, 1 | aghavan /~nipātanavijñānād siddham /~atha bho ity evam ādayo 101 8, 3, 43 | ṣatvaṃ vibhāṣayā bhūnnanu siddhaṃ tatra pūrveṇa //~siddhe 102 8, 3, 59 | 3,1.34) iti sip, tataḥ siddhaṃ yakṣat, vakṣat iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 103 8, 3, 78 | pariveviṣīdhvam /~arthavadgrahaṇād api siddham ? tat tu nāśritam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 104 8, 3, 107| nuktasamuccayārthaḥ, tena r̥tīṣaham iti siddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 105 8, 3, 108| jalāṣāham, aśvaṣāham ity etat siddhaṃ bhavati /~kvacid evaṃ gaṇapāṭhaḥ - 106 8, 3, 117| abhyastaut ity etad api siddhaṃ bhavati //~iti vāmanakāśikāyāṃ 107 8, 4, 1 | uttarārtham, ṣṭutvena+eva hi siddham etat /~samānapade iti kim ? 108 8, 4, 1 | raśrutisāmānyanirdeśāt siddham /~avarnabhaktyā ca vyavadhāne ' 109 8, 4, 21 | kr̥taṇatvasya dvirvacane kr̥te siddham etad antareṇa api vacanam ? 110 8, 4, 21 | ārabhyate /~tena ñaujaḍhat iti siddhaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 111 8, 4, 29 | kuḥ (*8,2.30) iti kutve siddhaṃ paribhugnaḥ iti /~kr̥tsthasya 112 8, 4, 45 | vyavasthitavibhāṣāvijñānāt siddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL