Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pratisedhayuktah 1
pratisedhe 28
pratisedhena 10
pratisedho 111
pratisedhyate 1
pratisidati 1
pratisiddha 2
Frequency    [«  »]
112 svam
112 thak
111 pathyate
111 pratisedho
109 samaso
106 adibhyah
106 atah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

pratisedho

    Ps, chap., par.
1 1, 1, 11 | pragr̥hyatve maṇīvādīnāṃ pratiṣedho vaktavyaḥ /~maṇīvoṣṭrasya 2 1, 1, 28 | dvandve ca (*1,1.32) it nityaṃ pratiṣedho bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3 1, 1, 29 | grahaṇaṃ bhūta-pūrvamātre 'pi pratiṣedho yathā syāt, vastrāntara- 4 1, 1, 30 | tr̥tīyā-samāsa-artha-vākye 'pi pratiṣedho yathā syāt /~māsena pūrvāya /~ 5 1, 1, 41 | tr̥nām (*2,3.69) iti ṣaṣṭhī-pratiṣedho na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 1, 1, 45 | pratyaya-vidhau tad-anta-vidheḥ pratiṣedho vaktavyaḥ /~dvitīya-antaṃ 7 1, 2, 48 | atiśrīḥ //~īyaso bahuvrīheḥ pratiṣedho vaktavayaḥ /~bahu-śreyasī /~ 8 1, 2, 52 | bahvannaḥ iti /~manuṣyalupi pratiṣedho vaktavyaḥ /~cañcā abhirūpaḥ /~ 9 1, 2, 58 | vrīhiyavau /~saṅkhyāprayoge pratiṣedho vaktavyaḥ /~eko brīhiḥ sampannaḥ 10 1, 2, 59 | vayaṃ vrūmaḥ /~saviśeṣaṇasya pratiṣedho vaktavyaḥ /~ahaṃ devadatto 11 1, 3, 4 | iṭo 't (*3,4.106) ity atra pratiṣedho na bhvati , anityatva-ādasya 12 1, 3, 20 | viharaṇasamānakriyād api pratiṣedho vaktavyaḥ /~vipādikāṃ vyādadāti /~ 13 1, 3, 59 | grahaṇaṃ cedaṃ, tasmād iha pratiṣedho na bhavati , devadattaṃ 14 1, 3, 87 | kartr̥kārthaś ca /~adeḥ pratiṣedho vaktavyaḥ /~atti devadattaḥ, 15 1, 3, 88 | yuktam /~hetumaṇṇico vidhiḥ /~pratiṣedho 'pi pratyāsattes tasya+eva 16 1, 3, 89 | parasmaipadaṃ vihitam /~tasya pratiṣedho 'yam-ucyate /~yat kartrabhiprāya- 17 1, 4, 48 | āvasati /~vaseraśyarthasya pratiṣedho vaktavyaḥ /~grāme upavasati /~ 18 1, 4, 52 | gaty-artheṣu nīvahyoḥ pratiṣedho vaktavyaḥ /~nayati bhāram 19 1, 4, 52 | māṇavakamodanam /~ādikhādyoḥ pratiśedho vaktavyaḥ /~atti māṇavaka 20 1, 4, 52 | bhakṣer ahiṃsa-arthasya pratiṣedho vaktavyaḥ /~bhakṣayati piṇḍīṃ 21 1, 4, 57 | sattve vartante /~prasajya-pratiṣedho 'yam /~sattvam iti dravyam 22 2, 1, 2 | praśunā vr̥ścan /~avyayānāṃ pratiṣedho vaktavyaḥ /~uccair adhīyānaḥ /~ 23 2, 2, 18 | prasaṅge karmapravacanīyānāṃ pratiṣedho vaktavyaḥ /~vr̥kṣaṃ prati 24 2, 3, 61 | preṣya /~haviṣaḥ prasthitasya pratiṣedho vaktavyaḥ /~indrāgnibhyāṃ 25 2, 3, 69 | śānañcānaśśatr̥tr̥nām api pratiṣedho bhavati /~somaṃ pavamānaḥ /~ 26 2, 3, 71 | prāptau kr̥tye ṣaṣṭhyāḥ pratiṣedho vaktavyaḥ /~kraṣṭavyā grāmaṃ 27 2, 4, 7 | agrāmā ity atra nagarānāṃ pratiṣedho vaktavyaḥ /~iha bhūt, 28 2, 4, 7 | ubhayataś ca grāmāṇāṃ pratiṣedho vaktavyaḥ /~sauryaṃ ca nagaraṃ, 29 2, 4, 17 | pañcatakṣī /~pātrādibhyaḥ pratiṣedho vaktavyaḥ /~pañcapātram /~ 30 2, 4, 26 | dviguprāptāpannālaṃpūrvagatisamāseṣu pratiṣedho vaktavyaḥ /~dviguḥ - pañcasu 31 2, 4, 54 | ākśātum /~ākśātavyam /~varjane pratiṣedho vaktavyaḥ /~durjanaḥ saṃcakṣyāḥ /~ 32 2, 4, 54 | ity arthaḥ /~asanayoś ca pratiṣedho vaktavyaḥ /~nr̥cakṣā rakṣaḥ 33 3, 1, 7 | mumūrṣati /~icchāsannantāt pratiṣedho vaktavyaḥ /~cikīrṣitum icchati /~ 34 3, 1, 8 | 177]~ kyaci māntāvyaya-pratiṣedho vaktavyaḥ /~idam icchati /~ 35 3, 1, 36 | ānarcchauḥ /~ūrṇoteś ca pratiṣedho vaktavyaḥ /~prorṇunāva /~ 36 3, 1, 65 | tatra hi bhāvakarmaṇor api pratiṣedho bhavati /~atapta tapastāpasaḥ /~ 37 3, 1, 137| paśya /~jighrateḥ sañjñāyāṃ pratiṣedho vaktavyaḥ /~vyāghraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 38 3, 3, 40 | phalapracayaś cauryeṇa /~uccayasya pratiṣedho vaktavyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 39 3, 4, 19 | 1,1.20) iti daipo 'pi pratiṣedho bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 40 4, 1, 6 | yajantī /~dhātor ugitaḥ pratiṣedho vaktavyaḥ /~ukhāsrat /~parṇadhvat 41 4, 1, 44 | vasvī /~kharusaṃyogopadhāt pratiṣedho vaktavyaḥ /~kharuriyaṃ brāhmaṇī /~ 42 4, 1, 55 | sahanañ-vidyamāna-lakṣaṇas tu pratiṣedho bhavaty eva /~nāsikā-ādyantāt 43 4, 1, 104| r̥ṣyapatye nairantarya-pratiṣedho na kr̥taḥ syāt ? tatra+idaṃ 44 4, 1, 178| tathā ca+uktaṃ yaudheyādi-pratiṣedho jñāpakaḥ parśvādyaṇo luk 45 4, 3, 88 | grahaṇam /~evaṃ sati devāsurādi-pratiṣedho 'pi na vaktavyaḥ, tataś 46 4, 3, 125| vaire devāsurādibhyaḥ pratiṣedho vaktavyaḥ /~daivāsuram /~ 47 4, 3, 130| iha anuvartate, tena vuñ-pratiṣedho vijñāyate /~gaukakṣāḥ daṇḍamāṇavāḥ 48 5, 4, 69 | sakthyakṣṇoḥ ity evam ādau pratiṣedho na bhavati /~susakthaḥ /~ 49 5, 4, 92 | taddhitagrahaṇaṃ kim ? subluki pratiṣedho bhūt /~rājagavamicchati 50 5, 4, 160| iti nadīlakṣaṇasya kapaḥ pratiṣedho nipātyate /~proyate 'syām 51 6, 1, 2 | kṅinimittayor guṇavr̥ddhyoḥ pratiṣedho vidhīyamānaḥ śayitā ity 52 6, 1, 3 | san /~bakārasya apy ayaṃ pratiṣedho vaktavyaḥ /~ubjijiṣati /~ 53 6, 1, 3 | yakāraparasya rephasya pratiṣedho na bhavati iti vaktavyam /~ 54 6, 1, 16 | tasya veñaḥ (*6,1.40) iti pratiṣedho vakṣyate, tatra yathā+eva 55 6, 1, 16 | sthānivadbhāvād vyervidhiḥ evaṃ pratiṣedho 'pi prāpnoti ? na+eṣa doṣaḥ /~ 56 6, 1, 17 | samprasāraṇam (*6,1.37) iti pratiṣedho bhavati ity asti viśeṣaḥ /~ 57 6, 1, 37 | videśasthasya api samprasāraṇasya pratiṣedho yathā syāt iti /~śva-yuva- 58 6, 1, 51 | vilīya /~nimimīliyaṃ khalacoḥ pratiṣedho vaktavyaḥ /~īṣat pramayaḥ /~ 59 6, 1, 86 | bhavati /~samprasāranaṅīṭsu pratiṣedho vaktavyaḥ /~ [#619]~ samprasāraṇe - 60 6, 1, 176| vaktavyam /~ārevān /~treś ca pratiṣedho vaktavyaḥ /~trivatīryājyānuvākyā 61 6, 1, 182| asya nalopo na asti tatra pratiṣedho yathā syāt /~nāñceḥ pūjāyām (* 62 6, 3, 26 | bhavati /~ubhyatra vāyoḥ pratiṣedho vaktavyaḥ /~agnivāyū /~vāyvagnī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 63 6, 3, 28 | pratiṣidhyate /~idvr̥ddhau viṣṇoḥ pratiṣedho vaktavyaḥ /~āgnāvaiṣṇavaṃ 64 6, 3, 44 | stritamā, strītamā /~kr̥nnadyāḥ pratiṣedho vaktavyaḥ /~lakṣmītarā /~ 65 6, 3, 97 | samīpam /~samāpa ītve pratiśedho vaktavyaḥ /~samāpaṃ nāma 66 6, 4, 28 | ikprakaraṇāt na dhātulopaḥ iti pratiṣedho na asti /~gosyadaḥ /~aśvasyadaḥ /~ 67 6, 4, 148| saumitriḥ /~yasyetyauṅaḥ śyāṃ pratiṣedho vaktavyaḥ /~kāṇḍe /~kuḍye /~ 68 7, 1, 19 | iti lopaḥ prāptaḥ /~śyāṃ pratiṣedho vaktavyaḥ /~iti na bhavati /~ 69 7, 1, 72 | brāhmaṇakulāni /~bahūrji pratiṣedho vaktavyaḥ /~bahūrji brāhmaṇakulāni /~ 70 7, 1, 78 | iti vyavahitasya api numaḥ pratiṣedho vijñāyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 71 7, 2, 5 | bhavati, tathā ciṇṇaloḥ pratiṣedho 'rthavān bhavati iti śakyam 72 7, 2, 7 | kṅiti ca (*7,2.118) iti pratiṣedho na syāt /~halāder iti kim ? 73 7, 2, 8 | ñamantāḍḍaḥ ity evam ādāv api hi pratiṣedho bhavati /~atha tatra uṇādayo 74 7, 2, 11 | 7,2.15) iti niṣṭhāyāṃ pratiṣedho bhaviṣyati ? kasya punaḥ 75 7, 2, 16 | yasya vibhāṣā (*7,2.15) iti pratiṣedho bhaviṣyati ? jñāpanārtham 76 7, 2, 16 | vibhāṣā iti jñānārthasya pratiṣedho na bhavati /~viditaḥ /~viditavān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 77 7, 2, 25 | uttarasya bhāvapratyayasya pratiṣedho na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 78 7, 2, 36 | tena ayam saty ātmanepade pratiṣedho bhavati na asati iti /~pratiṣedhaphalaṃ 79 7, 2, 36 | kartaryātmanepadaviṣayādasatyātmanepade kr̥ti pratiṣedho vaktavyaḥ /~prakrantā /~ 80 7, 2, 36 | grahaguhośca (*7,2.12) ity eva pratiṣedho bhavati /~prasusnūṣati /~ 81 7, 2, 44 | kiti (*7,2.11) iti nityaḥ pratiṣedho bhavati pūrvavipratiṣedhena /~ 82 7, 2, 59 | antaraṅgam api vikalpaṃ pratiṣedho yathā bādheta iti /~caturgrahaṇe 83 7, 2, 59 | kr̥tyapi hi parasmaipadaluki ca pratiṣedho bhavati, vivr̥tsitā, vivr̥tsa 84 7, 2, 60 | kr̥tyapi hi parsamipadaluki ca pratiṣedho bhavati, cikl̥psitā, cikl̥psa 85 7, 2, 61 | ca nityāniṭ, tasya thali pratiṣedho na bhavati /~jaghasitha /~ 86 7, 2, 64 | bhāṣāyām /~krādisūtrād eva asya pratiṣedho siddhe niyamārthaṃ vacanam, 87 7, 3, 3 | 831]~ vr̥ddher abhāvāt pratiṣedho 'pi na asti ity aprasaṅgaḥ /~ 88 7, 3, 16 | adhīṣṭabhr̥tayor abhaviṣyati iti pratiṣedho na bhavati /~gamyate hi 89 7, 3, 23 | idvr̥ddhau (*6,3.28) iti pratiṣedho vidhīyate, tena dīrghāt 90 7, 3, 35 | vyañjanānto 'sti, tasya ayaṃ pratiṣedho vidhīyate /~bhakṣakaścenna 91 7, 3, 44 | bahuparivrājakaśabdāt paraḥ āp iti pratiṣedho bhavati /~prasajyapratiṣedhaścāyam, 92 7, 3, 46 | yakārakakārayor asya pratiṣedhasya pratiṣedho vaktavyaḥ /~sunayikā /~suśayikā /~ 93 7, 3, 107| vīrabandhu /~ḍalakavatīnāṃ pratiṣedho vaktavyaḥ /~he ambāḍe /~ 94 8, 1, 9 | bahuvrīhau (*1,1.129) iti pratiṣedho na bhavati, bahuvrīhir eva 95 8, 1, 24 | sākṣādyogapratipattyartham /~yuktayukte pratiṣedho na bhavati /~grāmaś ca te 96 8, 1, 56 | niyamārtham, ebhir eva parairyoge pratiṣedho bhavati, nānyaiḥ iti /~iha 97 8, 1, 72 | pūjāyāṃ nānantaram ity eva pratiṣedho bhavati /~jātvapūrvam (* 98 8, 2, 2 | ṣaṭsvasrādibhyaḥ (*4,1.10) iti ṭāpaḥ pratiṣedho bhavati /~tad etat prayojanaṃ 99 8, 2, 3 | svaro bhavati /~anuma iti pratiṣedho jñāpakaḥ, ekādeśasvaraḥ 100 8, 2, 8 | ṅāvuttarapade pratiṣedhasya pratiṣedho vaktavyaḥ /~carmaṇi tilā 101 8, 2, 47 | bhavati /~guṇe ca sparśe pratiṣedho 'yam, na roge, tena pratiṣīnaḥ 102 8, 2, 80 | vaktavyam /~okārarephayor api pratiṣedho yathā syāt iti /~ado 'tra /~ 103 8, 2, 83 | edhi tuṣajaka /~striyām api pratiṣedho vaktavyaḥ /~abhivādaye gārgyaham, 104 8, 3, 41 | ṣatvapratiṣedhasya /~pummuhusoḥ pratiṣedho vaktavyaḥ /~puṃskāmā /~muhuẖ 105 8, 3, 99 | sarpistarati /~tiṅantasya pratiṣedho vaktavyaḥ /~bhindyustarām /~ 106 8, 3, 114| upasargādyā prāptiḥ tasyāḥ eva pratiṣedho yathā syāt, abhyāsādyā prāptiḥ 107 8, 4, 6 | bhadradāruvanam /~irikādibhyaḥ pratiṣedho vaktavyaḥ /~irikāvanam /~ 108 8, 4, 11 | anto na bhavati /~yuvādīnāṃ pratiṣedho vaktavyaḥ /~āryayūnā /~kṣatriyayūnā /~ 109 8, 4, 18 | upadeśagrahaṇaṃ kim ? iha ca pratiṣedho yathā syāt, pranicakāra, 110 8, 4, 39 | sthānivadbhāvād iha api pratiṣedho bhavati /~kṣubhnītaḥ /~kṣubhnanti /~ 111 8, 4, 40 | yācñā /~śāt (*8,4.44) iti pratiṣedho jñāpakaḥ saṅkhyātānudeśābhāvasya /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL