Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pathyadinam 2 pathyam 3 pathyante 35 pathyate 111 pathyete 4 pathyo 1 pati 16 | Frequency [« »] 112 siddham 112 svam 112 thak 111 pathyate 111 pratisedho 109 samaso 106 adibhyah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pathyate |
Ps, chap., par.
1 1, 1, 33 | tatra nema iti sarvādiṣu paṭhyate, tasya prāpte vibhaṣā, anyeṣām 2 1, 1, 41 | idaṃ kāṇḍaṃ svara-adāv api paṭhyate /~punar vacanam anityatvajñāpana- 3 1, 2, 38 | subrahmaṇyāyām eva devā brahmāṇaḥ iti paṭhyate, tatra pūrveṇa svaritasya+ 4 1, 3, 29 | ātmanepadam /~artirubhayatra paṭhyate, r̥ gati-prāpaṇayoḥ iti 5 1, 3, 32 | arda hiṃsāyām iti cur-ādau pathyate /~avakṣepaṇam bhartsanam /~ 6 1, 3, 41 | kramiḥ pāda-viharaṇa eva paṭhyate, kramu pāda-vikṣepe iti, 7 1, 3, 48 | vada vyaktāyāṃ vāci ity eva paṭhyate, tatra kiṃ vyaktavācām iti 8 1, 3, 51 | gr̥̄ nigaraṇe iti tudādau paṭhyate, tasya+idaṃ grahaṇam /~na 9 1, 3, 66 | pālanābhyavahārayoḥ iti rudhādau paṭhyate /~tasmād anavane 'pālane 10 1, 3, 70 | līṅ śleṣaṇe iti divādau paṭhyate lī śleṣaṇe iti ca kryādau /~ 11 1, 4, 36 | spr̥ha īpsāyām curādāvadantaḥ paṭhyate /~tasya īpsito yo 'rthaḥ, 12 1, 4, 70 | 70:~ adaḥ-śabdastyadādiṣu paṭhyate, so 'nupadeśe gati-sañjño 13 2, 1, 40 | antaḥśabdastvarādhikaranapradhāna eva paṭhyate /~adhi /~paṭu /~paṇḍita /~ 14 2, 1, 48 | pātresamitādayaś ca iti paṭhyate /~pātresamitāḥ /~pātrebahulāḥ /~ 15 2, 2, 16 | śabdo hy ayaṃ yājakādiṣu paṭhyate ? sambandhi-śabdasya patiparyāyasya 16 2, 3, 55 | yācñopatāpaiśvaryāśīḥṣu pathyate, tasyāśīḥkriyasya karmaṇi 17 2, 3, 56 | jasu tāḍane iti ca curādau paṭhyate, tasya+idaṃ grahaṇaṃ, na 18 2, 3, 56 | vr̥ddhiḥ /~ayaṃ hi ghaṭādau paṭhyate, śratha knatha kratha klatha 19 2, 4, 58 | kauravya-śabdaḥ tikādiṣu paṭhyate, tataḥ phiñā bhavitavyam, 20 2, 4, 63 | kharapaśabdo naḍādiṣu pathyate, tataḥ phak /~padaka /~varmaka /~ 21 2, 4, 68 | laṅkaśāntamukhāḥ /~urasaśabdastikādiṣu paṭhyate, tataḥ phiñ, laṅkaṭaśabdād 22 3, 3, 69 | aja gati-kṣepaṇayoḥ iti paṭhyate /~sa sampūrvaḥ samudāye 23 4, 1, 4 | ca amahatpūrvā jātiḥ iti paṭhyate /~tasya ayam arthaḥ /~śūdra- 24 4, 1, 31 | bahvādi-lakṣaṇaḥ /~tatra hi paṭhyate kr̥dikārādaktinaḥ, sarvato ' 25 4, 1, 64 | yato neṣyate tadajādiṣu paṭhyate, satprākkāṇḍaprāntaśataikebhyaḥ 26 4, 1, 99 | śalaṅku śalaṅkaṃ ca ity atra paṭhyate /~śālaṅkāyanaḥ /~pailādiṣu 27 4, 1, 99 | pailādiṣu śālaṅki-śabdaḥ paṭhyate /~śālaṅkiḥ pitā /~śālaṅkiḥ 28 4, 1, 105| vātsyaḥ /~manu-śabdo 'tra paṭhyate /~tatra katham mānavī prajā ? 29 4, 1, 106| babhru-śabdo gargādiṣu paṭhyate, tataḥ siddhe yañi kauśike 30 4, 1, 107| baudhiḥ /~kapi-śabdo gargādiṣu paṭhyate /~tasya niyamarthaṃ vacanam, 31 4, 1, 108| idaṃ yāvatā gargādiṣv ayaṃ paṭhyate ? śivādiṣu api ayaṃ paṭhyate /~ 32 4, 1, 108| paṭhyate ? śivādiṣu api ayaṃ paṭhyate /~tatra āṅgirase śivādyaṇo ' 33 4, 1, 112| prauṣṭhaḥ /~takṣan śabdo 'tra paṭhyate kārilakṣaṇamudīcāmiñaṃ bādhitum /~ 34 4, 1, 112| tākṣaṇyaḥ /~gaṅgā-śabdaḥ paṭhyate tikādiphiñā śumrādiḍhakā 35 4, 1, 112| gāṅgeyaḥ /~vipāśaśabdaḥ paṭhyate kuñjādilakṣaṇena cphañā 36 4, 1, 129| gaudheraḥ /~śubhrādiṣv ayaṃ paṭhyate, tena gaudheyaḥ api bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 37 4, 1, 150| mimata-śabdo 'pi naḍādiṣu paṭhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 38 4, 1, 151| phauravyāyaṇiḥ /~rathakāra-śabdo 'tra paṭhyate, sa jāti-vacanaḥ /~traivarṇikebhyaḥ 39 4, 1, 151| siddhaḥ /~keśinī-śabdaḥ paṭhyate, tasya kaiśinyaḥ /~puṃvadbhāvo 40 4, 1, 151| 356]~ venācchandasi iti paṭhyate /~katham bhāṣāyāṃ vainyo 41 4, 1, 151| prayuktaḥ /~vāmaratha-śabdaḥ paṭhyate, tasya kaṇvādivat kāryam 42 4, 1, 154| kaitavāyaniḥ /~vr̥ṣa-śabdo 'tra paṭhyate, tasya pratyaya-sanniyogena 43 4, 1, 154| vārṣyāyaṇiḥ /~kauravya-śabdaḥ paṭhyate, sa ca kṣatraya-vacanaḥ, 44 4, 2, 38 | gārbhiṇam yuvati-śabdo 'tra paṭhyate, tasya grahaṇa-sāmarthyād 45 4, 2, 45 | kṣudraka-mālava-śabdotra paṭhyate /~kṣudrakāś ca mālavāś ca 46 4, 2, 80 | kumudādiṣu, varāhādiṣu ca paṭhyate, autsargiko 'pi tata iṣyate, 47 4, 2, 83 | kumudādiṣu varāhādiṣu ca paṭhyate, tatra pāṭhasamarthyāt pratyayasya 48 4, 2, 97 | pūrvanagarī-śabdo 'tra paṭhyate /~paurvanagareyam /~kecit 49 4, 2, 100| raṅku-śabdaḥ kacchādiṣu paṭhyate, tatra ca manuṣya-tasthayor 50 4, 2, 110| naitakī iti /~gomatī-śabdaḥ paṭhyate, tato ropadhetoḥ prācām (* 51 4, 2, 110| śabdaḥ kopadho 'pi punaḥ paṭhyate paraṃ chaṃ (*4,2.114) bādhitum /~ 52 4, 2, 116| vidhiḥ /~devadatta-śabdaḥ paṭhyate, tasya eṅ prācāṃ deśe (* 53 4, 2, 127| khāṇḍakaḥ /~pātheya-śabdaḥ paṭhyate, tasya yopadhātvād eva vuñi 54 4, 2, 127| ānartakam /~samudra-śabdaḥ paṭhyate, tasya nāvi manuṣye ca vuñ 55 4, 2, 128| sāhacaryāt sañjñānāgaraṃ paṭhyate, tasmin nāgareyakam iti 56 4, 2, 130| kuru-śabdaḥ kacchādiṣv api paṭhyate, tatra vacanād aṇ api bhaviṣyati /~ 57 4, 2, 133| pāṭhaḥ /~vijāpaka-śabdaḥ paṭhyate, tasya kopadhatvād eva aṇi 58 4, 2, 135| sālva-śabdaḥ kacchādisu paṭhyate, tataḥ pūrveṇa+eva manusya- 59 4, 2, 138| madhyamadhyamaṃ cāṇ caraṇe iti paṭhyate, tasyāyamarthaḥ /~madhya- 60 4, 3, 50 | saṃvatsarāt phalaparvaṇoḥ iti paṭhyate, tatra phale r̥ṇatvena vivakṣite ' 61 4, 3, 88 | nusartavyaḥ, prātipadikeṣu na paṭhyate /~dvandve devāsurādibhyaḥ 62 4, 3, 106| śikṣā /~kaṭhaśāṭha ity atra paṭhyate tatsaṃhatārthaṃ, kevalād 63 4, 3, 136| bailvaḥ /~gavedhukā-śabdo 'tra paṭhyate, tataḥ kopadhāt eva siddhe 64 4, 4, 62 | chātraḥ /~sthā-śabdo 'tra paṭhyate, sa upasarga-pūrvo 'tra 65 5, 1, 2 | apūpādiṣu annavikārebhyaś ca iti paṭhyate /~tato vibhāṣā havir-apūpa- 66 5, 1, 2 | gavādiṣu nābhi nabha ca iti paṭhyate /~tasya ayam arthaḥ /~nābhi- 67 5, 2, 95 | atha vā guṇāt iti atra paṭhyate /~tena ye rasanendriyādigrāhyā 68 5, 2, 116| yāvatā tundādiṣu vrīhiśabdaḥ paṭhyate, tatra iniṭhanau cakāreṇa 69 5, 2, 131| duḥkhī /~mālākṣepe iti paṭhyate, vrīhyādiṣu ca mālāśabdo ' 70 5, 2, 139| vaṭibhaḥ /~valiśabdaḥ āmādiṣu paṭhyate, tena balinaḥ ity api bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 71 5, 4, 7 | adhiśabdaḥ śauṇḍādisu paṭhyate /~rājādhīnaḥ /~nityaś ca 72 5, 4, 12 | naya /~svarādiṣu am ām iti paṭhyate, tasmāt tadantasya avyayatvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 73 5, 4, 38 | 101) iti /~vidannityatra paṭhyate /~videḥ śatrantasya grahaṇaṃ, 74 5, 4, 127| tiṣṭhadguprabhr̥tiṣu ayam ic pratyayaḥ paṭhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 75 5, 4, 139| upamānapūrvaṃ saṅkhyāpūrvaṃ ca paṭhyate, tasya siddhe lope nityaṅībarthaṃ 76 6, 1, 16 | anarthakam, yajādiṣu veñ paṭhyate ? na+evaṃ śakyam /~liṭi 77 6, 1, 118| ambālyambike yajuṣīdamīdr̥śam eva paṭhyate /~asmād eva nipātanāt ambārthanadyor 78 6, 1, 158| bādhanarthaṃ bhikṣādiṣu paṭhyate /~kuvalagarbhaśabdau ādyudāttau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 79 6, 2, 13 | gāndhāriśabdaḥ kardamādiṣu paṭhyate, tatra kardamādīnāṃ ca iti 80 6, 2, 32 | sāṃkāśyakāmpilyanasikyadārvāghāṭānām antaḥ pūrvaṃ vā iti paṭhyate, tatra pakṣe madhyodāttāv 81 6, 2, 37 | maudapaippalādāḥ iti dviḥ paṭhyate, tasya prayojanaṃ pakṣe 82 6, 2, 38 | iti pravr̥ddhaśabdaḥ iha paṭhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 83 6, 2, 69 | brahmakr̥taśadaḥ śubhrādisu paṭhyate /~gotra /~antevāsi - kumārīdākṣāḥ /~ 84 6, 4, 158| bahuśabdaḥ pr̥thvādiṣu paṭhyate /~bahor iti punargrahaṇaṃ 85 6, 4, 168| rājan iti purohitādiṣu paṭhyate, tato 'yaṃ yakpratyayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 86 6, 4, 174| tu hastin iti naḍādiṣu na paṭhyate, teṣām ata eva nipātanāt 87 6, 4, 174| atharvan iti vasantādiṣu paṭhyate /~atharvaṇā prokto grantho ' 88 6, 4, 174| jihmāśin iti śubhrādiṣu paṭhyate, tasya ṇye parataḥ prakr̥tibhāvo 89 6, 4, 174| svarasarvanāmnā ekaśrutyā paṭhyate /~tato 'yam ādyudātto 'ntodāttaś 90 6, 4, 174| mitrayuśabdo gr̥ṣṭyādiṣu paṭhyate, tato ḍhañi kr̥te yāderiyādeśāpavādo 91 6, 4, 174| mitrayuśabdo bidādiṣv eva na paṭhyate, tatrāñi kr̥te yādeḥ iti 92 7, 1, 58 | uccāraṇārtho niranunāsika ikāraḥ paṭhyate /~amaṃsta ity evam ādau 93 7, 2, 10 | iṣyate ramisca yaśca śyani paṭhyate maniḥ /~namiścaturtho hanireva 94 7, 2, 10 | sahervikalpastakārādau, muhirapi radhādau paṭhyate, tena tau sasaṃśayau savikalpau /~ 95 7, 2, 10 | mārṣṭā /~mr̥jirayamūdit paṭhyate, tato 'sya vikalpena iṭā 96 7, 2, 23 | ghuṣiraśabdārthe iti bhūvādiṣu paṭhyate /~ghuṣir viśabdane iti curādiṣu /~ 97 7, 2, 34 | varuṇaḥ ity api hi vede paṭhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 98 7, 2, 48 | iṣa ābhīkṣṇye iti kr̥yādau paṭhyate, tasya apy evam eva /~tadartham 99 7, 3, 8 | śvādaṃṣṭriḥ /~śvanśbado dvārādiṣu paṭhyate, tatra ca tadādividhir bhavati 100 7, 3, 19 | kalyāṇyādiṣu subhagadurbhageti paṭhyate /~subhaga mantre ity udgātrādiṣu 101 7, 3, 19 | subhaga mantre ity udgātrādiṣu paṭhyate /~tatra+uttarapadavr̥ddhir 102 7, 3, 19 | sindhuśabdaḥ kacchādiṣu paṭhyate, tena tadantavidhir iṣyate 103 7, 4, 75 | vr̥tkaraṇam samāptyarthaṃ paṭhyate eva iti /~ślau iti kim ? 104 8, 2, 3 | ity ayaṃ dhātuḥ sakārādiḥ paṭhyate, tasya ścutvasya asiddhatvāt 105 8, 2, 3 | kimarthaṃ punaḥ sakārādiḥ paṭhyate ? iha madhu ścyotati iti 106 8, 2, 4 | taittirīyake śākhāntare paṭhyate - yāste viśvāḥ samidhaḥ 107 8, 2, 4 | ity ayam akāraḥ svaritaḥ paṭhyate /~tathā brāhmaṇe 'pi dadhyāśayati 108 8, 2, 4 | dadhyāśayati ity ākāraḥ svaritaḥ paṭhyate iti /~yathā tu vārtikaṃ 109 8, 2, 12 | ity eta prapañcārtham iha paṭhyate /~aṣṭhīvat iti asthno 'ṣṭhībhāvaḥ /~ 110 8, 2, 30 | kauṭilyālpībhāvayoḥ iti paṭhyate /~nakāralope hi nikucitiḥ 111 8, 3, 38 | ubjirupadhmānīyopadhaḥ paṭhyate iti darśane abhyudgaḥ, samudagaḥ