Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
samaskrrta 1
samaslisajjatu 1
samasmai 1
samaso 109
samasrayanam 1
samasritam 1
samasriyate 1
Frequency    [«  »]
112 thak
111 pathyate
111 pratisedho
109 samaso
106 adibhyah
106 atah
106 samprasaranam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

samaso

    Ps, chap., par.
1 1, 1, 41 | JKv_1,1.41:~ avyayī-bhāva-samāso 'vyaya-sañjño bhavati /~ 2 2, 1, 6 | samasyate, avyayībhāvaś ca samāso bhavati /~vacana-grahaṇaṃ 3 2, 1, 7 | samasyate, avyayībhāvaś ca samāso bhavati /~yathāvr̥ddhaṃ 4 2, 1, 8 | samasyate, avyayībhāvaś ca samāso bhavati /~avadhāraṇam iyattāpariddhedaḥ /~ 5 2, 1, 9 | samasyate, avyayībhāvaś ca samāso bhavati /~asty atra kiñcit 6 2, 1, 10 | samasyante, avyayībhāvaś ca samāso bhavati /~kitavavyavahāre 7 2, 1, 10 | bhavati /~kitavavyavahāre samāso 'yam iṣyate /~pañcikā nāma 8 2, 1, 12 | samasyante, avyayībhāvaś ca samāso bhavati /~apatrigartaṃ vr̥ṣṭo 9 2, 1, 13 | saṃsyate, avyayībhāvaś ca samāso bhavati /~āpāṭaliputraṃ 10 2, 1, 14 | samasyete, avyayībhāvaś ca samāso bhavati /~abhyagni śalabhāḥ 11 2, 1, 15 | samasyate, avyayībhāvaś ca samāso bhavati /~anuvanamaśanirgataḥ /~ 12 2, 1, 16 | samasyate, avyayībhāvaś ca samāso bhavati /~anugaṅgaṃ vārāṇasī /~ 13 2, 1, 17 | vadhāraṇa-arthaḥ /~aparaḥ samāso na bhavati, paramatiṣṭhadgu 14 2, 1, 18 | samasyete, avyayībhāvaś ca samāso bhavati /~tat-sanniyogena 15 2, 1, 19 | samasyate, avyayībhāvaś ca samāso bhavati /~dvau munī vyākaraṇasya 16 2, 1, 20 | samasyate, avyayībhāvaś ca samāso bhavati /~samāhāre ca ayam 17 2, 1, 21 | samasyate, avyayībhāvaś ca samāso bhavati /~vibhāṣā 'dhikāre ' 18 2, 1, 24 | samasyate, tatpuruṣaś ca samāso bhavati /~kaṣṭaṃ śritaḥ 19 2, 1, 25 | samasyate, tatpuruṣaś ca samāso bhāti /~svayaṃdhautau pādau /~ 20 2, 1, 26 | samasyate, tatpuruṣaś ca samāso bhavati /~kṣepo nindā, sa 21 2, 1, 27 | samasyate, tatpuruṣaś ca samāso bhavati /~sāmikr̥tam /~sāmipītam /~ 22 2, 1, 28 | samasyante vibhāṣa, tatpuruṣaś ca samāso bhavati /~antyantasamyoga- 23 2, 1, 29 | samasyante vibhāṣā, tatpuruṣaś ca samāso bhavati /~muhūrtaṃ sukham 24 2, 1, 30 | saṃsyate, tatpuruṣaś ca samāso bhavati /~kīdr̥śena guṇavacanena ? 25 2, 1, 31 | samasyate, tatpuruṣaś ca samaso bhavati /~asmād eva vacanāt 26 2, 1, 32 | samasyate, tatpuruṣaś ca samāso bhavati /~sarvopādhivyabhicārārthaṃ 27 2, 1, 32 | paraśunā chinnavān, iha samāso na bhavati /~pādahārakaḥ, 28 2, 1, 33 | gamyamāne vibhāṣā, tatpuruṣaś ca samāso bhavati /~kartā - kākapeyā 29 2, 1, 34 | samasyate, vibhāśā tatpuruṣaś ca samāso bhavati /~saṃskāryam annaṃ, 30 2, 1, 35 | samasyate, tatpuruṣaś ca samāso bhavati /~kharaviśadamabhyavahāryaṃ 31 2, 1, 36 | samasyate, tatpuruṣaś ca samāso bhavati /~tadarthena prakr̥tivikārabhāve 32 2, 1, 36 | tadarthena prakr̥tivikārabhāve samāso 'yam iṣyate /~yūpāya dāru 33 2, 1, 37 | samasyate vibhāṣā, tatpuruṣaś ca samāso bhavati /~vr̥kebyo bhayaṃ 34 2, 1, 38 | samasyate, tatpuruṣaś ca samāso bhavati /~apeta - sukhāpetaḥ /~ 35 2, 1, 39 | samasyante, tatpuruṣaś ca samāso bhavati /~stokān muktaḥ /~ 36 2, 1, 40 | samasyate, tatpuruṣāś ca samāso bhavati /~akṣeṣu śauṇḍaḥ 37 2, 1, 41 | samasyate, tatpuruṣaś ca samāso bhavati /~sāṅkāśyasiddhaḥ /~ 38 2, 1, 42 | samasyate, tatpuruṣaś ca samāso bhavati kṣepe gamyamāne /~ 39 2, 1, 43 | samasyate, tatpuruṣaś ca samāso bhavati r̥ṇe gamyamāne /~ 40 2, 1, 43 | niyogopalakṣaṇa-arthaṃ, tena+iha api samāso bhavati, pūrvāhṇe geyaṃ 41 2, 1, 44 | samasyate, tatpuruṣaś ca samāso bhavati /~sañjñā samudāyopādhiḥ /~ 42 2, 1, 45 | samasyante, tatpuruṣaś ca samāso bhavati /~pūrvāhṇakr̥tam /~ 43 2, 1, 46 | samasyate, tatpuruṣaś ca samāso bhavati /~tatrabhuktam /~ 44 2, 1, 47 | samasyate, tatpuruṣaś ca samāso bhavati /~avatapte - nakulasthitaṃ 45 2, 1, 49 | samasyante, tatpuruṣaś ca samāso bhavati /~bhinna-pravr̥tti- 46 2, 1, 50 | samasyante, tatpuruṣaś ca samāso bhavati sañjñayāṃ vaṣaye /~ 47 2, 1, 51 | samasyete, tatpuruṣaś ca samāso bhavati /~taddhita-arthe 48 2, 1, 53 | samasyante, tatpuruṣaś ca samāso bhavati /~śabda-pravr̥tti- 49 2, 1, 54 | samasyete, tatpuruṣaś ca samāso bhavati /~pāpanāpitaḥ /~ 50 2, 1, 55 | samasyante, tatpuruṣaś ca samāso bhavati /~upamāna-upameyayoḥ 51 2, 1, 56 | sāmasyate, tatpuruṣaś ca samāso bhavati, na cet sāmānyavācī 52 2, 1, 57 | samasyate, tatpuruṣaś ca samāso bhavati /~nīlotpalam /~raktotpalam /~ 53 2, 1, 58 | samasyante, tatpuruṣaś ca samāso bhavati /~pūrvapuruṣaḥ /~ 54 2, 1, 59 | samasyante, tatpuruṣaś ca samāso bhavati /~śreṇy-ādiṣu cvy- 55 2, 1, 60 | samasyate, tatpuruṣaś ca samāso bhavati /~kr̥taṃ ca tadakr̥taṃ 56 2, 1, 61 | samasyante, tatpuruṣaś ca samāso bhavati /~pūjyamānaiḥ iti 57 2, 1, 62 | samasyate, tatpuruṣaś ca samāso bhavati /~pūjyamānam iti 58 2, 1, 63 | samasyete, tatpuruṣaś ca samāso bhavati /~katarakaṭhaḥ /~ 59 2, 1, 64 | saha samasyate taturuṣaś ca samāso bhavati /~kiṃrājā, yo na 60 2, 1, 65 | samasyate, tatpuruṣaś ca samāso bhavati /~ibhapoṭā /~ibhayuvatiḥ /~ 61 2, 1, 66 | samasyate, tatpuruṣaś ca samāso bhavati /~rūḍhi-śabdāḥ praśaṃsā- 62 2, 1, 67 | samasyate, tatpuruṣaś ca samāso bhavati /~jaratībhiḥ iti 63 2, 1, 68 | samasyante, tatpuruṣaś ca samāso bhavati /~bhojyoṣṇam /~bhojyalavaṇam /~ 64 2, 1, 69 | samasyte, tatpuruṣaś ca samāso bhavati /~kr̥ṣṇasāraṅgaḥ /~ 65 2, 1, 70 | samasyate, tatpuruṣaś ca samāso bhavati /~ye 'tra strīliṅgāḥ 66 2, 1, 71 | samasyante, tatpuruṣaś ca samāso bhavati /~gogarbhiṇī /~ajāgarbhiṇī /~ 67 2, 2, 1 | samasyante, tatpuruṣaś ca samāso bhavati /~ekādhikaraṇa-grahanam 68 2, 2, 1 | sarvaṇaikadeśa-śabdena ahnaḥ samāso bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 69 2, 2, 2 | samasyate, tatpuruṣaś ca samāso bhavati /~ṣaṣṭhīsamāsa-apavādo ' 70 2, 2, 2 | devadattasya /~devadattena saha samaso na bhavati /~ekādhikaraṇe 71 2, 2, 4 | samasyete, tatpuruṣaś ca samāso bhavati /~prāpto jīvikām 72 2, 2, 5 | samasyante, tatpuruṣaś ca samāso bhavati /~ṣaṣṭhīsamāsa-viṣaye 73 2, 2, 6 | samasyate, tatpuruṣaś ca samāso bhavati /~na brāhmaṇaḥ abrāhmaṇaḥ /~ 74 2, 2, 7 | samasyate, tatpuruṣaś ca samāso bhavati /~īṣadguṇavacanena+ 75 2, 2, 8 | samasyate, tatpuruṣaś ca samāso bhavati /~rājñaḥ puruṣaḥ 76 2, 2, 9 | samasyate, tatpuruṣaś ca samāso bhavati /~brāhmaṇayājakaḥ /~ 77 2, 2, 11 | tavyatā sānubandhakena samāso bhavaty eva, brāhmaṇa-kartavyam /~ 78 2, 2, 17 | nivr̥ttam, na tr̥jakau /~nityaṃ samāso vidhīyate /~kriḍāyāṃ jīvikāyāṃ 79 2, 2, 17 | samasyate, tatpuruṣaś ca samāso bhavati /~tr̥c kriḍā-jīvikayor 80 2, 2, 18 | samasyante, tatpuruṣaś ca samāso bhavati /~kuḥ pāpārthe - 81 2, 2, 18 | upādhivacanam /~anyatra api hi samāso dr̥śyate /~koṣṇam /~kaduṣṇam /~ 82 2, 2, 18 | nirvārāṇasiḥ /~ivena saha samāso vibhaktya-lopaḥ pūrvapada- 83 2, 2, 19 | samasyate nityam, tatpuruṣaś ca samāso bhavati /~kumbhakāraḥ /~ 84 2, 2, 20 | vidhānam upapadaṃ tasya samāso yathā syāt, amā ca anyena 85 2, 2, 21 | samasyante, tatpuruṣaś ca samāso bhavati /~ubhayatra-vibhāśeyam /~ 86 2, 2, 22 | samasyante, tatpuruṣaś ca samāso bhavati /~uccaiḥ kr̥tya /~ 87 2, 2, 23 | upayukatādanyaḥ śeṣaḥ /~ṣeśaḥ samāso bahuvrīhi-sañjño bhavati /~ 88 2, 2, 23 | sañjño bhavati /~kaś ca śeṣaḥ samāso na+uktaḥ /~vakṣyati anekam 89 2, 2, 24 | samasyate, bahuvrīhiś ca samāso bhavati /~prathamārtham 90 2, 2, 25 | samasyante bahuvrīhiś ca samāso bhavati /~avyaya - upadaśāḥ /~ 91 2, 2, 26 | samasyante, bahuvrīhiś ca samāso bhavati /~dakṣiṇasyāś ca 92 2, 2, 27 | saṃsyete, bahuvrīhiś ca samāso bhavati /~itikaranaś ca+ 93 2, 2, 28 | samasyate, bahuvrīhiś ca samāso bhavati /~saha putreṇāgataḥ 94 2, 2, 28 | viśeṣanam /~anyatra api samāso dr̥śyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 95 2, 2, 29 | samasyate, dvandva-sañjñaś ca samāso bhavati /~samuccayānvācayetaretarayogasamāhārāś 96 2, 2, 29 | itaretarayoge samāhāre ca samāso vidhīyate /~plakṣaś ca nyagrodhaś 97 2, 4, 18 | 2,4.18:~ avyayībhāvaś ca samāso napuṃsaka-liṅgo bhavati /~ 98 3, 2, 36 | asūrya iti ca asamartha-samāso 'yaṃ, dr̥śinā nañaḥ sambandhāt, 99 3, 3, 19 | prasajya-pratiṣedhe 'pi samāso 'sti iti jñāpana-artham, 100 3, 3, 116| arthaṃ vacanam /~upapada-samāso hi nityaḥ samāsaḥ /~payaḥpānaṃ 101 5, 4, 77 | daptamyarthavr̥ttayor avyayayoḥ samāso 'pi nipātanād eva /~rātrau 102 6, 1, 169| 19) ity ayaṃ nityādhikāre samāso vidhīyate /~tatra gatikāraka- 103 6, 2, 22 | pramaścāsau pūrvaś ca iti samāso, na tu paramo bhūtapūrvaḥ 104 6, 2, 42 | pārevaḍavā /~nipātanādivārthe samāso vibhaktyalopaś ca /~pāraśado 105 6, 2, 149| kr̥tam ity etasminn arthe yaḥ samaso vartate tatra ktāntam uttarapadam 106 6, 2, 174| idaṃ hrasvāntam uttarapadaṃ samāso , tatra antyāt pūrvam 107 6, 3, 79 | iti kālavāciny uttarapade samāso na prāpnoti ity ayam ārambhaḥ /~ 108 7, 3, 31 | ayathātathābhāvaḥ iti tathā supsupeti samāso lakṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 109 8, 1, 71 | kr̥dantena+eva prāk subutpatteḥ samāso bhavati, na anyena, iti


IntraText® (V89) Copyright 1996-2007 EuloTech SRL