Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] samprasaranagrahanam 1 samprasaranagrahanasamarthyat 1 samprasaranahaladihsesayor 1 samprasaranam 106 samprasaranamuvanadesas 1 samprasarananitsu 1 samprasaranantasya 1 | Frequency [« »] 109 samaso 106 adibhyah 106 atah 106 samprasaranam 105 atha 105 bhasayam 105 ced | Jayaditya & Vamana Kasikavrtti IntraText - Concordances samprasaranam |
Ps, chap., par.
1 1, 1, 45 | ig-yaṇaḥ samprasāraṇam || PS_1,1.45 ||~ _____START 2 1, 1, 45 | sthāne bhūto bhāvī vā tasya saṃprasāraṇam ity eṣā sañjñā bhavati /~ 3 1, 1, 45 | artha upatiṣṭhate ṣyaṅaḥ samprasāraṇaṃ putra-patyos tatpuruṣe (* 4 1, 1, 45 | tatpuruṣe (*6,1.13) vasoḥ samprasāraṇam (*6,4.131) iti /~ [#20]~ 5 1, 1, 45 | samprasāraṇa-pradeśāḥ - vasoḥ samprasāraṇam (*6,4.131) ity evam ādayaḥ //~ 6 1, 2, 8 | pipr̥cchiṣati /~graha-ādīnāṃ kittvāt samprasāraṇaṃ bhavati /~kiraś ca pañcabhyaḥ (* 7 1, 2, 11 | eva /~yakṣīṣṭa, ayaṣṭa /~samprasāraṇaṃ hi syāt /~ātmanepadeṣu iti 8 2, 4, 41 | 6,1.38) iti yakārasya samprasāraṇaṃ pratiṣidhyate /~vaś ca anyatarasyāṃ 9 2, 4, 41 | vavuḥ /~veñaḥ (*6,1.40) iti samprasāraṇaṃ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 10 3, 1, 131| upacāyyaḥ /~sampūrvād vaheḥ samprasāraṇaṃ dīrghatvaṃ ca nipātyate /~ 11 3, 2, 162| karmakartari prayogaḥ /~vyadheḥ samprasāraṇaṃ kurac ca vaktavyaḥ /~vidhuraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 3, 2, 178| kvacid dvirvacanam, kvacit samprasāraṇam /~tathā ca āha -- kvibvacipracchāyatastukaṭaprujuśrīṇāṃ 13 3, 2, 178| kvibvacipracchāyatastukaṭaprujuśrīṇāṃ dīrgho 'saṃprasāraṇaṃ ca /~vāk /~śabdaprāṭ /~āyatastūḥ /~ 14 3, 2, 178| ca /~dadr̥t /~dhyāyateḥ samprasāraṇaṃ ca /~dhīḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 3, 3, 72 | hvaḥ samprasāraṇaṃ ca ny-abhy-upa-viṣu || PS_ 16 3, 3, 72 | upapadeṣu hvayateḥ dhātoḥ samprasāraṇam ap pratyayaḥ ca /~ghaño ' 17 3, 3, 73 | upapade hvayater dhātoḥ samprasāraṇam ap pratyayaś ca bhavati 18 3, 3, 74 | pūrvasya hvayater dhātoḥ samprasāraṇam, ap-pratyayo, vr̥ddhiś ca 19 3, 3, 75 | 75:~ anupargasya hvayateḥ samprasāraṇam ap pratyayaś ca bhavati 20 3, 3, 104| vasā /~sr̥jā /~krapeḥ samprasāraṇaṃ ca - kr̥pā /~bhidā vidāraṇe /~ 21 3, 4, 104| guṇavr̥ddhi-pratiṣedhaḥ tulyaḥ, samprasāraṇam, jāgarter guṇe ca viśeṣaḥ /~ 22 5, 1, 2 | nābhi nabhaṃ ca /~śunaḥ samprasāraṇaṃ vā ca dīrghatvaṃ tatsaniyogena 23 5, 2, 55 | treḥ samprasāraṇaṃ ca || PS_5,2.55 ||~ _____ 24 5, 2, 55 | pavādaḥ /~tatsaṃniyogena treḥ saṃprasāraṇaṃ ca bhavati /~trayāṇām pūraṇaḥ 25 5, 4, 77 | upaśunam /~ṭilopābhāvaḥ samprasāraṇaṃ ca nipātanād eva /~tataḥ 26 6, 1, 13 | ṣyaṅaḥ samprasāraṇaṃ putra-patyos tatpuruṣe || 27 6, 1, 13 | tatpuruṣe samāse ṣyaṅaḥ saṃprasāraṇaṃ bhavati /~yaṇaḥ sthāne ig 28 6, 1, 13 | kevalayoḥ uttarapadayoḥ idaṃ samprasāraṇaṃ, tadādau tadante ca na bhavati, 29 6, 1, 13 | santi, tathāpi ṣyaṅaḥ eva samprasāraṇaṃ, nirdiśyamānasya ādeśā bhavanti 30 6, 1, 13 | nirdiśyamānasya ādeśā bhavanti iti /~samprasāraṇam iti cādhikriyate vibhāṣā 31 6, 1, 14 | START JKv_6,1.14:~ syaṅaḥ saṃprasāraṇam iti anuvartate /~bandhuśabde 32 6, 1, 14 | bahuvrīhau samāse ṣyaṅaḥ samprasāraṇam bhavati /~kārīṣagandhyā 33 6, 1, 14 | mātr̥kamātr̥ṣu /~ṣyaṅaḥ samprasāraṇaṃ bhavati vibhāṣayā bahuvrīhāv 34 6, 1, 15 | START JKv_6,1.15:~ samprasāraṇam iti vartate /~ṣyaṅaḥ iti 35 6, 1, 15 | yajādīnāṃ kiti pratyaye parataḥ samprasāraṇam bhavati /~ [#600]~ vaci - 36 6, 1, 16 | parataḥ cakārāt kati ca saṃprasāraṇaṃ bhavati /~graha - gr̥hītaḥ /~ 37 6, 1, 16 | sarvatra añṇiti pratyaye samprasāraṇaṃ bhavati, udvicitā, udvicitum, 38 6, 1, 17 | ca liṭi parato 'bhyāsasya samprasāraṇaṃ bhavati /~vaci - uvāca /~ 39 6, 1, 17 | yogārambhe tu sati yadi samprasāraṇam akr̥tvā halādiśeṣeṇa repho 40 6, 1, 17 | nivartyate, tadā vakārasya samprasāraṇaṃ prāpnoti /~atha rephasya 41 6, 1, 17 | prāpnoti /~atha rephasya samprasāraṇaṃ kr̥tvā uradatvaṃ raparatvaṃ 42 6, 1, 17 | sthānivadbhāvāt na samprasāraṇe samprasāraṇam (*6,1.37) iti pratiṣedho 43 6, 1, 17 | akidarthaṃ ca+idam abhyāsasya samprasāraṇaṃ vidhīyate /~kiti hi paratvād 44 6, 1, 17 | halādiḥ śeṣam api bādhitvā samprasāraṇam eva yathā syāt iti /~vivyādha //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 45 6, 1, 18 | grahaṇam /~tasya caṅi parataḥ saṃprasāraṇam bhavati /~asūṣupat, asūṣupatām, 46 6, 1, 18 | dvirvacanāt pūrvam atra saṃprasāraṇam, tatra kr̥te laghūpadhaguṇaḥ, 47 6, 1, 19 | eteṣāṃ dhātūnāṃ yaṅi parataḥ samprasāraṇaṃ bhavati /~soṣupyate /~sesimyate /~ 48 6, 1, 20 | vaśerdhātor yaṅi parataḥ saṃprasāraṇaṃ na bhavati /~vāvaśyate, 49 6, 1, 23 | niṣṭhāyām iti vartate, saṃprasāraṇam iti ca /~sphī ity etan na 50 6, 1, 23 | dhātor niṣṭhāyāṃ parataḥ samprasāraṇaṃ bhavati /~prastītaḥ /~prastītavān /~ 51 6, 1, 24 | dhātor niṣṭhāyāṃ parataḥ samprasāraṇaṃ bhavati /~śinaṃ ghr̥tam /~ 52 6, 1, 25 | śyāyater niṣṭhāyāṃ parataḥ samprasaraṇaṃ bhavati /~pratiśīnaḥ /~pratiśīnavān /~ 53 6, 1, 26 | śyāyater niṣthāyāṃ vibhāṣā samprasāraṇam bhavati /~abhiśīnam abhiśyānam /~ 54 6, 1, 30 | 30:~ liḍyṅoḥ iti vartate, samprasaraṇam iti ca /~liṭi yaṅi ca śvayater 55 6, 1, 30 | śvayater dhātoḥ vibhāṣā samprasāraṇaṃ bhavati /~śuśāva, śiśvāya /~ 56 6, 1, 30 | śeśvīyate /~tad atra yaṅi samprasāraṇam aprāptaṃ vibhāṣa vidhīyate /~ 57 6, 1, 31 | śvayater dhātoḥ vibhāṣā samprasāraṇaṃ bhavati /~śuśāvayiṣati /~ 58 6, 1, 31 | aśūśavat, aśiśvayat /~samprasāraṇaṃ samprasāraṇāśrayaṃ ca balīyo 59 6, 1, 32 | hvaḥ saṃprasāraṇam || PS_6,1.32 ||~ _____START 60 6, 1, 32 | caṅpare ca nau parato hvaḥ saṃprasāraṇaṃ bhavati /~juhāvayiṣati, 61 6, 1, 32 | prāgeva yuk na bhavati /~samprasāraṇam iti vartamāne punaḥ samprasāraṇam 62 6, 1, 32 | samprasāraṇam iti vartamāne punaḥ samprasāraṇam ity uktaṃ vibhāṣā ity asya 63 6, 1, 32 | asya nivr̥ttyartham /~hvaḥ samprasāraṇam abhyastasya ity ekayogena 64 6, 1, 33 | hvayatiḥ prāg eva dvirvacanāt samprasāraṇaṃ bhavati /~juhāva /~juhūyate /~ 65 6, 1, 34 | hvayater dhātor bahulaṃ saṃprasāraṇaṃ bhavati /~indrāgnī huve /~ 66 6, 1, 36 | āthāmi dvivarcanaṃ rephasya saṃprasāraṇam akāralopaś ca nipātanāt /~ 67 6, 1, 36 | apapūrvasya liṅi āthāmi samprasaraṇam akāralopaś ca nipātanāt /~ 68 6, 1, 36 | ity anayor dhātvoliṭyusi samprasāraṇam akāralopaś ca nipātanāt /~ 69 6, 1, 36 | dhātoḥ liti seśabde abhyāsaya samprasāraṇam aniṭ ca nipātanāt /~cicyuṣe /~ 70 6, 1, 36 | asay dhātoḥ liṭi abhyāsasya samprasāraṇaṃ nipātyate /~tityāja /~tatyāja 71 6, 1, 37 | na samprasāraṇe samprasāraṇam || PS_6,1.37 ||~ _____START 72 6, 1, 37 | samprasārane parataḥ pūrvasya yaṇaḥ samprasāraṇaṃ na bhavati /~vyadha - viddhaḥ /~ 73 6, 1, 37 | saṃvītaḥ /~ekayogalakṣanam api samprasāraṇam ata eva vacanāt prathamaṃ 74 6, 1, 37 | prasaktaṃ pratiṣidhyate /~samprasāraṇam iti vartamāne punaḥ samprasāranagrahaṇaṃ 75 6, 1, 37 | chandasi /~r̥ci parataḥ treḥ samprasāraṇam bhavati uttarapadād ilopaś 76 6, 1, 37 | viṣaye matau parato bahulaṃ samprasāraṇaṃ bhavati /~ā revānetu no 77 6, 1, 38 | START JKv_6,1.38:~ na samprasāraṇam iti anuvartate /~liṭi parato 78 6, 1, 38 | liṭi parato vayo yakārasya samprasāraṇaṃ na bhavati /~uvāya, ūyatuḥ, 79 6, 1, 40 | asya dhātoḥ liti parataḥ samprasāraṇaṃ na bhavati /~vavau, vavatuḥ, 80 6, 1, 41 | anuvartate /~lyapi ca parto veñaḥ samprasāraṇaṃ na bhavati /~pravāya /~upavāya /~ 81 6, 1, 42 | asya dhātoḥ lyapi parataḥ samprasāraṇaṃ na bhavati /~prajyāya /~ 82 6, 1, 43 | etasya dhātoḥ lyapi parataḥ samprasāraṇaṃ na bhavati /~pravyāya /~ 83 6, 1, 44 | dhātoḥ lyapi parataḥ vibhāṣā samprasāraṇaṃ na bhavati /~parivīya yūpam, 84 6, 1, 46 | 6,1.17) iti abhyāsasya samprasāraṇam /~ṇali aco ñṇiti (*7,2.115) 85 6, 4, 2 | aṅgāvayavād dhalo yad uttaraṃ samprasāraṇam tadantasya aṅgasya dīrgho 86 6, 4, 22 | vasau, vasantasya vibhaktau saṃprasāraṇam iti samānāśrayatvaṃ na asti /~ 87 6, 4, 47 | atra pūrvavipratiṣedhena samprasāraṇaṃ bhavati /~upadeśe ity eva, 88 6, 4, 72 | nityaḥ ? vikaraṇe kr̥te samprasāraṇam aḍāgamān nityatvād eva bhavati, 89 6, 4, 131| vasoḥ samprasāraṇaṃ || PS_6,4.131 ||~ _____ 90 6, 4, 131| 131:~ vasvantasya bhasya samprasāraṇaṃ bhavati /~viduṣaḥ paśya /~ 91 6, 4, 132| antasya bhasya ūṭḥ ity etat samprasāraṇaṃ bhavati /~praṣṭhauhaḥ /~ 92 6, 4, 133| ataddhite pratyaye parataḥ samprasāraṇaṃ bhavati /~śunaḥ /~śunā /~ 93 6, 4, 133| dvārāditvādaijāgamaḥ /~śvādīnām etat samprasāraṇaṃ nakārāntānām iṣyate /~iha 94 7, 1, 36 | vasoḥ ukārakaraṇaṃ vasoḥ samprasāraṇam (*6,4.131) ity atra kvasorapi 95 7, 2, 10 | nivāse ity asya yajāditvāt saṃprasāraṇaṃ vihitam, na tu vasa ācchādane 96 7, 3, 53 | bhr̥guḥ - prathimadibhrasjāṃ samprasāraṇaṃ salopaś ca iti upratyayaḥ /~ 97 7, 4, 67 | dyuti-svāpyoḥ samprasāraṇam || PS_7,4.67 ||~ _____START 98 7, 4, 67 | svāpi ity etayoḥ abhyāsasya samprasāraṇaṃ bhavati /~vididyute /~vyadidyutat /~ 99 7, 4, 67 | pratyayena ānantarye sati samprasāranam iṣyate /~iha na bhavati, 100 7, 4, 68 | vyarther liṭi parato 'bhyāsasya samprasāraṇaṃ bhavati /~vivyathe, vivyathāte, 101 7, 4, 68 | yakārasya nivr̥ttau prāptāyāṃ samprasāraṇaṃ kriyate, vakārasya na saṃprasārane 102 7, 4, 68 | vakārasya na saṃprasārane saṃprasāraṇam (*6,1.37) iti pratiṣidyate /~ 103 8, 2, 12 | kakṣīvat iti kakṣyāyāḥ samprasāraṇaṃ nipātyate /~kakṣīvān nāma 104 8, 2, 15 | 913]~ rayermatau iti samprasāraṇam /~sarasvatīvān bhāratīvān /~ 105 8, 2, 18 | klr̥ptavān /~kr̥pā ity etat r̥peḥ samprasāraṇam ca iti bhidādiṣu pāṭhād 106 8, 2, 54 | asya pūrvatra asiddhatvāt saṃprasāraṇaṃ prathamaṃ kriyate, tatra