Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ataddhita 1 ataddhitaluki 3 ataddhite 6 atah 106 atahprabhrrti 2 ataksit 2 atam 8 | Frequency [« »] 111 pratisedho 109 samaso 106 adibhyah 106 atah 106 samprasaranam 105 atha 105 bhasayam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances atah |
Ps, chap., par.
1 1, 1, 41 | avyayībhāvasya avyayatve ataḥ kr̥-kami-kaṃsa-kumbha-pātra- 2 1, 1, 45 | pāvakaḥ, dhūma-ketuḥ iti /~na ataḥ pratyayo bhavati /~udaśvito ' 3 1, 1, 45 | daṇḍāhataṃ, mathitam, iti na ataḥ pratyayo bhavati /~aśabda- 4 1, 3, 30 | akarmakāt iti nivr̥ttam /~ataḥ paraṃ sāmānyena ātmanepada- 5 1, 4, 47 | anyatarasyām (*1,4.44) ity ataḥ /~sā ca vyavasthita-vibhāṣā 6 2, 2, 21 | tr̥tīyāyām (*3,4.47) ity ataḥ prabhr̥ti yāny upapadāni 7 2, 4, 21 | pāṇiner upajñānena pratham ataḥ praṇītam akālakaṃ vyākaraṇam /~ 8 2, 4, 83 | tiṣṭhati /~upamaṇikaṃ paśya /~ataḥ iti kim ? adhistri /~adhikumāri /~ 9 3, 2, 61 | nudake kvin (*3,2.58) ity ataḥ prabhr̥ti na vyāpriyate /~ 10 3, 2, 128| samānādhikaraṇe (*3,2.124) ity ataḥ prabhr̥ti ā tr̥no nakārāt /~ 11 3, 2, 141| bhavati /~śama upaśame ity ataḥ prabhr̥ti madī harṣe ity 12 3, 4, 95 | karavaite /~karavaithe /~āṭaḥ kasmān na bhavati ? vidhānasāmarthyāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 3, 4, 110| ātaḥ || PS_3,4.110 ||~ _____ 14 3, 4, 111| START JKv_3,4.111:~ ātaḥ ity eva /~ākārāntād uttarasya 15 4, 1, 15 | START JKv_4,1.15:~ ataḥ iti sarvatra anuvaratate /~ 16 4, 1, 20 | kin ? sthavirā /~vr̥ddhā /~ataḥ ity eva, śiśuḥ /~vayasyacarama 17 4, 1, 39 | anyato ṅīṣaṃ vakṣyati /~ataḥ ity eva, śitir brahmaṇī /~ 18 4, 1, 50 | iti ? ṭābantena samasaḥ /~ataḥ iti cātuvartate /~gatikārakopapadānāṃ 19 4, 1, 89 | baidaḥ, baidau /~vaida-śabdāt ataḥ iñ kr̥te tasya ca iñaḥ ṇya- 20 4, 1, 112| gotre iti nivr̥ttam /~ataḥ prabhr̥ti sāmānyena pratyayāḥ 21 4, 3, 25 | pratyayāḥ prakr̥tāḥ, teṣām ataḥ prabhr̥ti arthāḥ samartha- 22 4, 4, 51 | taddhitavr̥ttāv antarbhūtam ataḥ paṇya-śabdo na prayujyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 23 4, 4, 74 | ṭhakaḥ pūrṇo 'vadhiḥ, ataḥ paramanyaḥ pratyayo vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24 4, 4, 144| yataḥ pūrṇo 'vadhiḥ /~ataḥ paramanyaḥ pratyayo 'dhikriyate //~ 25 5, 1, 71 | ṭhagādīnāṃ pūrṇo 'vadhiḥ /~ataḥ paraṃ prāgvatīyaḥ ṭhañ eva 26 5, 1, 96 | kālādhikārasya pūrṇo 'vadhiḥ /~ataḥ paraṃ sāmānyena pratyayavidhānam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27 5, 2, 47 | anuvartate tad asya sañjātam ity ataḥ /~tad iti prathamāsamarthāt 28 5, 2, 55 | anuvartate ḍhralope ity ataḥ /~pūrveṇa ca ṇakāreṇa aṇgrahaṇaṃ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 29 5, 2, 84 | iti lug vā (*5,2.77) ity ataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30 5, 2, 118| bhaviṣyati /~avaśyaṃ ca ataḥ ity anuvartyam, dvandvopatāpagarhyāt 31 5, 2, 128| prāṇyaṅgānneṣyate, pāṇipādavatī /~ataḥ iti anuvartate /~tena+iha 32 5, 3, 1 | vibhaktyudāttatvaṃ siddhaṃ bhavati /~ataḥ paraṃ svārthikāḥ pratyayāḥ, 33 5, 3, 5 | śakāraḥ sarvādeśārthaḥ /~ataḥ /~atra /~etadaḥ iti yogavibhāgaḥ 34 5, 3, 119| grāmaṇīpūrvāt (*5,3.112) ity ataḥ prabhr̥ti ye pratyayāḥ, 35 5, 4, 77 | catvāri yasya sa sucaturaḥ /~ataḥ pare ekādaśa dvandvāḥ /~ 36 6, 1, 6 | jakṣa bhakṣahasanyoḥ ity ataḥ prabhr̥ti vevīṅ vetinā tulye 37 6, 1, 15 | devapūjāsaṃgatikaranadānesu ity ataḥ prabhr̥ti āgaṇāntāḥ /~teṣāṃ 38 6, 1, 40 | 6,1.17) ity abhyāsasya, ataḥ ubhayaṃ pratiṣidhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 39 6, 1, 90 | nivr̥ttam /~aci ity anuvartate /~āṭaḥ paro yo ac, aci ca pūrvo 40 6, 1, 97 | iti vr̥ddhiḥ prāpnoti /~ataḥ iti kim ? yānti /~vānti /~ 41 6, 1, 98 | kim ? jagat iti jagaditi /~ataḥ iti kim ? maraṭ iti maraḍiti /~ 42 6, 1, 100| 100:~ avyaktānukaraṇasya, ataḥ, antyasya iti ca anuvartate /~ 43 6, 1, 113| iti asiddhaṃ na bhavati /~ataḥ iti kim ? agnir atra /~taparakaraṇaṃ 44 6, 1, 131| padāntād ati (*6,1.109) ity ataḥ padagrahaṇam anuvartate /~ 45 6, 3, 35 | pañcamyās tasil (*5,3.7) ity ataḥ prabhr̥ti saṅkhyāyāḥ kriyābhyāvr̥ttigaṇane 46 6, 3, 92 | ayaskr̥tam, ayaskāraḥ ity atra ataḥ kr̥kamikaṃsakumbhapātra 47 6, 3, 135| vartate /~dvyacastiṅantasya ataḥ r̥gviṣaye dīrgho bhavati /~ 48 6, 3, 135| aśvā bhavata vājinaḥ /~ataḥ iti kim ? ā devān vakṣi 49 6, 4, 48 | dhinutaḥ /~kr̥ṇutaḥ /~ataḥ iti kim ? cetā /~stotā /~ 50 6, 4, 105| paṭha /~gaccha /~dhāba /~ataḥ iti kim ? yuhi /~ruhi /~ 51 6, 4, 112| śnā-abhyas tayor ātaḥ || PS_6,4.112 ||~ _____ 52 6, 4, 112| iti kim ? yānti /~vānti /~ātaḥ iti kim ? bibhrati /~kṅiti 53 6, 4, 113| abhyastānāṃ ca ghuvarjitānām ātaḥ īkārādeśo bhavati halādau 54 6, 4, 120| pecuḥ /~dematuḥ /~demuḥ /~ataḥ iti kim ? didivatuḥ /~didivuḥ /~ 55 6, 4, 121| aṅgasya ekahalmadhyagatasya ataḥ sthāne ekāra ādeśo bhavati, 56 6, 4, 121| iti anyasyeṭo 'sambhavāt /~ataḥ ity eva, didevitha /~ekahalmadhyagatasya 57 6, 4, 123| rarādhuḥ /~rarādhitha /~ataḥ ity etad iha+upasthitaṃ 58 6, 4, 123| atha vā śnābhyas tayor ātaḥ (*6,4.112) ity anuvartate 59 6, 4, 124| trasa ity eteṣām aṅgānām ataḥ sthāne vā ekāra ādeśo bhavati, 60 6, 4, 140| śubhaṃyā /~śubhaṃye /~ātaḥ iti kim ? niyā /~niye /~ 61 6, 4, 140| khaṭvāḥ paśya /~mālāḥ paśya /~ātaḥ iti yogavibhāgaḥ, tena ktvo 62 6, 4, 174| vārtraghnaḥ ity atra na bhavati, ataḥ bhrauṇahatye tatvaṃ nipātyate /~ 63 7, 1, 6 | ṅgād uttarasya jhādeśasya ataḥ ruḍāgamo bhavati /~śerate /~ 64 7, 1, 9 | 3,1.14) iti nirdeśāt /~ataḥ iti kim ? agnibhiḥ /~vāyubhiḥ /~ 65 7, 1, 9 | tu nityas tathā sati //~ataḥ ityadhikāro jasaḥ śī iti 66 7, 1, 10 | bahulamaisādeśo bhavati /~ataḥ ityuktam, anato 'pi bhavati 67 7, 1, 12 | vr̥kṣasya /~plakṣasya /~ataḥ iti kim ? sakhyā /~patyā /~ 68 7, 1, 13 | vr̥kṣāya /~plakṣāya /~ataḥ iti kim ? sakhye /~patye /~ 69 7, 1, 14 | yasmai /~tasmai /~kasmai /~ataḥ ity eva, bhavate /~atho ' 70 7, 1, 15 | yasmin /~tasmin /~anyasmin /~ataḥ ity eva, bhavataḥ /~bhavati /~ 71 7, 2, 2 | vikalpasya ayam apavādaḥ /~ataḥ iti kim ? nyakhorīt /~nyamīlīt /~ 72 7, 2, 3 | vadivrajyoḥ ity atra prathamayoge ataḥ iti sthānī anuvartate, tato 73 7, 2, 7 | akāṇīt /~araṇīt, arāṇīt /~ataḥ iti kim ? adevīt /~asevīt /~ 74 7, 2, 7 | nyakuṭīt, nyapuṭīt, ity atra ataḥ ity asminnasati sthāninirdeśārthamacaḥ 75 7, 2, 80 | iti pararūpaṃ bādhitam /~ataḥ iti kim ? cinuyāt /~sunuyāt /~ 76 7, 2, 81 | ātmanepadaṃ prapnoti iti /~ātaḥ iti kim ? pacanti /~yajanti /~ 77 7, 2, 81 | pacāvahai /~pacāmahai /~ataḥ ity eva, cinvāte /~sunvāte /~ 78 7, 2, 85 | vr̥ddhiḥ (*7,2.114) ity ataḥ prāg vibhaktyadhikāraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 79 7, 2, 116| pāṭhayati /~pāṭhakaḥ /~ataḥ iti kim ? bhedayati /~bhedakaḥ /~ 80 7, 3, 27 | ardhakaṃsikaḥ, ārdhakaṃsikaḥ /~ataḥ iti kim ? ārdhakauḍavikaḥ /~ 81 7, 3, 44 | bhūt, paṭukā /~mr̥dukā /~ataḥ iti kim ? gokā /~naukā /~ 82 7, 3, 46 | yakārapūrvāyāḥ kakārapūrvāyāś ca ātaḥ sthāne yo 'kāraḥ, tasyātaḥ 83 7, 3, 46 | caṭakakā /~mūṣikikā, mūṣikakā /~ātaḥ iti kim ? sāṅkāśye bhavā 84 7, 3, 46 | sthānasambandhapratipattyartham /~ātaḥ ity anena hy ataḥ iti sthānī 85 7, 3, 46 | sthānasambandhapratipattyartham /~ātaḥ ity anena hy ataḥ iti sthānī viśiṣyate /~yakapūrvāyāḥ 86 7, 3, 46 | yakapūrvāyāḥ iti strīliṅganirdeśaḥ ātaḥ strīpratyayasya pratipattyartham /~ 87 7, 3, 47 | START JKv_7,3.47:~ eṣām ātaḥ sthāne yo 'kāras tasya itvaṃ 88 7, 3, 47 | abhāsitapuṃskād vihitasya ataḥ sthāne bhavati /~nañpūrvāṇām 89 7, 3, 48 | abhāṣitapuṃskād vihitasya ātaḥ sthāne yo 'kāraḥ tasya udīcām 90 7, 3, 48 | abhāṣitapuṃskād vihitasya ataḥ sthāne bhavatyakāraḥ iti /~ 91 7, 3, 49 | 7,3.49:~ abhāṣitapuṃskāt ātaḥ sthāne yo 'kāraḥ tasya ācāryāṇām 92 7, 3, 80 | paṭhyante /~pūñ pavan ity ataḥ prabhr̥ti plī gatau vr̥t 93 7, 3, 101| pakṣyāvaḥ, pakṣyāmaḥ /~ataḥ iti kim ? cinuvaḥ /~cinumaḥ /~ 94 7, 3, 102| vr̥kṣābhyām /~plakṣābhyām /~ataḥ ity eva, agnibhyām /~yañi 95 7, 4, 79 | sani iti kim ? papāca /~ataḥ iti kim ? lulūṣati /~taparakaraṇaṃ 96 7, 4, 85 | parasavarnavikalpo yathā syāt iti /~ataḥ iti kim ? tetimyate /~taparakaraṇaṃ 97 7, 4, 88 | ut parasya ataḥ || PS_7,4.88 ||~ _____START 98 7, 4, 88 | caraphaloḥ abhyāsāt parasya ataḥ ukārādeśo bhavati yaṅyaṅlukoḥ 99 7, 4, 88 | kim ? abhyāsasya mā bhūt /~ataḥ iti kim ? alo 'ntyasya mā 100 8, 1, 1 | vakṣyāmaḥ padasya (*8,1.16) ity ataḥ prāk, sarvasya dve bhavataḥ 101 8, 2, 43 | kim ? yātaḥ /~yātavān /~ātaḥ iti kim ? cyutaḥ /~cyutavān /~ 102 8, 2, 72 | sasajuṣo ruḥ (*8,2.66) ity ataḥ saḥ iti vartate, tena sambhavāt 103 8, 3, 3 | cchāndaso vyatyayo draṣṭavyaḥ /~ātaḥ iti kim ? ye vā vanaspatīṃranu /~ 104 8, 3, 32 | uñi ca pade (*8,3.21) ity ataḥ saptamyantaṃ pade ity anuvarvate /~ 105 8, 3, 46 | ataḥ kr̥-kami-kaṃsa-kumbha-pātra- 106 8, 3, 46 | tu kaskādiṣu draṣṭavyaḥ /~ataḥ iti kim ? goḥkāraḥ /~dhūḥkāraḥ /~