Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
thamuh 5
thamupratyayah 1
than 16
thañ 105
thana 2
thañadayah 1
thañadayas 1
Frequency    [«  »]
105 bhasayam
105 ced
105 so
105 thañ
104 adayah
104 he
104 purvapadam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

thañ

    Ps, chap., par.
1 1, 1, 23 | anyatarasyām (*5,1.26) iti ṭhañ ca /~adhyardha-pūrva-dvigor 2 3, 2, 60 | ñakāro viśeṣaṇa-arthaḥ, ṭhak ṭhañ kañ iti /~anālocane iti 3 4, 1, 15 | daghnañ-mātrac-tayap-ṭhak-ṭhañ-kañ-kvarapkhyunām || PS_ 4 4, 1, 15 | ṭhak - ākṣikī /~śālākikī /~ṭhañ - lāvaṇikī /~ṭhakṭhañor 5 4, 2, 24 | bhaviṣyati /~mahārājaproṣṭhapadāṭ ṭhañ (*4,2.35) iti yāvat ' 6 4, 2, 34 | ity asmin viṣaye /~kālāṭ ṭhañ (*4,3.11) iti prakaraṇe 7 4, 2, 35 | mahārāja-proṣṭhapadāṭ ṭhañ || PS_4,2.35 ||~ _____START 8 4, 2, 35 | śabdāt proṣṭhapada-śabdāc ca ṭhañ prayayo bhavati 'sya 9 4, 2, 35 | prauṣṭhapadikam /~ [#371]~ ṭhañ-prakaraṇe tadasmin vartata 10 4, 2, 41 | ṭhañ kavacinaś ca || PS_4,2.41 ||~ _____ 11 4, 2, 41 | 4,2.41:~ kavacin śabdāt ṭhañ pratyayo bhavati tasya samūhaḥ 12 4, 2, 105| śvasastuṭ ca (*4,3.15) iti ṭhañ api tr̥tīyo bhavati /~śauvastikam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 4, 2, 113| udāhr̥taṃ, yāvatā kāśyādibhyaṣ ṭhañ - ñiṭhābhyāṃ bhavitavyam ? 14 4, 2, 116| kāśyādibhyaṣ ṭhañ-ñiṭhau || PS_4,2.116 ||~ _____ 15 4, 2, 116| kāśi ity evam ādibhyaḥ ṭhañ ñiṭha ity etau pratyayau 16 4, 2, 119| or deśe ṭhañ || PS_4,2.119 ||~ _____ 17 4, 2, 119| deśavācinaḥ prātipadikāt ṭhañ pratyayo bhavati śaiṣikaḥ /~ 18 4, 2, 119| anuvr̥ttiḥ na labhyate iti ṭhañ-grahaṇaṃ kr̥tam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 4, 2, 120| prāgdeśab-vācinaḥ /~prātipadikāt ṭhañ pratyayo bhavati śaiṣikaḥ /~ 20 4, 3, 4 | ardhyam /~sapūrvapadāṭ ṭhañ vaktavyaḥ /~bāleyārdhikam /~ 21 4, 3, 6 | dik-pūrvapadāṭ ṭhañ ca || PS_4,3.6 ||~ _____ 22 4, 3, 6 | pūrvapadād ardhāntāt prātipadikāt ṭhañ pratyayo bhavati, cakārād 23 4, 3, 11 | kālāṭ ṭhañ || PS_4,3.11 ||~ _____START 24 4, 3, 11 | viśeṣa-vācinaḥ prātipadikāt ṭhañ pratyayo bhavati śaiṣikaḥ /~ 25 4, 3, 12 | JKv_4,3.12:~ śarac-chabdāt ṭhañ pratyayo bhavati śrāddhe ' 26 4, 3, 13 | abhidheye śarac-chabdāṭ ṭhañ pratyayo bhavati śaiṣikaḥ /~ 27 4, 3, 14 | pradoṣa-śabdābhyāṃ ca vibhāṣā ṭhañ pratyayo bhavati śaiṣikaḥ /~ 28 4, 3, 14 | bhavati śaiṣikaḥ /~kālāṭ ṭhañ (*4,3.11) iti nitye ṭhañi 29 4, 3, 15 | eva /~śvaḥ-śabdād vibhāṣa ṭhañ pratyayo hbavati, tasya 30 4, 3, 19 | chandasi ṭhañ || PS_4,3.19 ||~ _____START 31 4, 3, 19 | varṣa-śabdāt chandasi viṣaye ṭhañ pratyayo bhavati śaiṣikaḥ /~ 32 4, 3, 20 | vasanta-śabdāc chandasi viṣaye ṭhañ pratyayo bhavati śaiṣikaḥ /~ 33 4, 3, 24 | ca tayor āgamaḥ /~kālāṭ ṭhañ (*4,3.11) iti ṭhañi prāpte 34 4, 3, 42 | JKv_4,3.42:~ kośa-śabdāt ṭhañ pratyayo bhavati tatra sambhūte 35 4, 3, 50 | saṃvatsara-āgrahāyaṇībhyāṃ ṭhañ ca || PS_4,3.50 ||~ _____ 36 4, 3, 50 | saṃvatsara-āgrahāyaṇī-śabdābhyāṃ ṭhañ pratyayo bhavati, cakārād 37 4, 3, 50 | āgrahāyaṇakam /~ iti vaktavye ṭhañ-grahaṇaṃ sandhivelādiṣu 38 4, 3, 50 | vivakṣite 'ṇaṃ bādhitvā ṭhañ eva yathā syāt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 39 4, 3, 60 | antaḥ-pūrvapadāṭ ṭhañ || PS_4,3.60 ||~ _____START 40 4, 3, 60 | atapūrvapadāt avyayībhāvāṭ ṭhañ pratyayo bhavati tatra bhavaḥ 41 4, 3, 60 | 412]~ samānaśabdād ṭhañ vaktavyaḥ /~samāne bhavaṃ 42 4, 3, 60 | ākr̥tigaṇaḥ /~ūrdhvandamāc ca ṭhañ vaktavyaḥ /~aurdhvandamikaḥ /~ 43 4, 3, 61 | pari anu ity evaṃ pūrvāt ṭhañ pratyayo bhavati tatra bhavaḥ 44 4, 3, 67 | bahvaco 'ntodāttāṭa ṭhañ || PS_4,3.67 ||~ _____START 45 4, 3, 67 | antodāttād bhavavyākhyānayoḥ ṭhañ pratyayo bhavati /~aṇo ' 46 4, 3, 68 | bhavavyākhyānayor arthayoḥ ṭhañ pratyayo bhavati /~aṇo ' 47 4, 3, 69 | bhavavyākhyānayoḥ arthayoḥ ṭhañ pratayo bhavati aṇo 'pavādaḥ 48 4, 3, 78 | r̥taṣ-ṭhañ || PS_4,3.78 ||~ _____START 49 4, 3, 78 | vidyāyonisambandha-vācibhyaḥ ṭhañ pratyayo bhavati tata āgataḥ 50 4, 3, 79 | pratyayo bhavati, ca-kārāṭ ṭhañ ca tat āgataḥ ity etasmin 51 4, 3, 97 | mahārājāṭ ṭhañ || PS_4,3.97 ||~ _____START 52 4, 4, 6 | gopucchāṭ ṭhañ || PS_4,4.6 ||~ _____START 53 4, 4, 6 | 4,4.6:~ gopuccha-śabdāṭ ṭhañ pratyayo bhavati tarati 54 4, 4, 11 | 4,4.11:~ śvagaṇa-śabdāt ṭhañ pratyayo bhavati, cakārāt 55 4, 4, 38 | ākrandāṭ ṭhañ ca || PS_4,4.38 ||~ _____ 56 4, 4, 38 | dhāvati ity etasminn arthe ṭhañ pratyayo bhavati, cakārāṭ 57 4, 4, 52 | lavaṇāṭ ṭhañ || PS_4,4.52 ||~ _____START 58 4, 4, 52 | JKv_4,4.52:~ lavaṇa-śabdāṭ ṭhañ pratyayo bhavati tad asya 59 4, 4, 58 | paraśvadhāṭ ṭhañ ca || PS_4,4.58 ||~ _____ 60 4, 4, 58 | 4.58:~ paraśvadha-śabdāt ṭhañ pratyayo bhavati, cakārāt 61 4, 4, 67 | māṃsaudanikaḥ /~māṃsaudanikī /~atha ṭhañ eva kasmān na+uktaḥ, na 62 4, 4, 103| guḍa-ādibhyaṣ ṭhañ || PS_4,4.103 ||~ _____ 63 4, 4, 103| guḍa-ādibhyaḥ śabdebhyaḥ ṭhañ pratyayo bhavati tatra sādhuḥ 64 5, 1, 9 | pañcajanīyam /~sarvajānāṭ ṭhañ khaś ca /~sārvajanikam, 65 5, 1, 9 | anyatra /~mahājanānnityaṃ ṭhañ vaktavyaḥ /~mahājanāya hitam 66 5, 1, 17 | parikhāyā ṭhañ || PS_5,1.17 ||~ _____START 67 5, 1, 18 | prāg-vateṣ ṭhañ || PS_5,1.18 ||~ _____START 68 5, 1, 18 | yānita ūrdhvam anukramiṣyāmaḥ ṭhañ pratyayas teṣv adhikr̥to 69 5, 1, 19 | artho 'pi ṭhak bhavatyeva /~ṭhañ-adhikāram adhye tadapavādaḥ 70 5, 1, 19 | prāsthikam /~kauḍavikam /~ṭhañ pratyudāhriyate /~saṅkhyāparimāṇayoḥ 71 5, 1, 20 | bhavati /~sāmānyavihitaṣ ṭhañ eva bhavati /~dviśaurpikam /~ 72 5, 1, 44 | loka-sarvalokāṭ ṭhañ || PS_5,1.44 ||~ _____START 73 5, 1, 44 | viditaḥ ity etasmin viṣaye ṭhañ pratyayo bhavati /~loke 74 5, 1, 71 | ataḥ paraṃ prāgvatīyaḥ ṭhañ eva bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 75 5, 1, 72 | vartayati ity asminn arthe ṭhañ pratyayo bhavati /~pārāyaṇaṃ 76 5, 1, 73 | āpannaḥ ity etasminn arthe ṭhañ pratyayo bhavati /~saṃśayam 77 5, 1, 74 | gacchati ity asminn arthe ṭhañ pratyayo bhavati /~yojanaṃ 78 5, 1, 77 | āhr̥tam ity etasmin viṣaye ṭhañ pratyayo bhavati /~cakāraḥ 79 5, 1, 79 | virvr̥ttam ity asminn arthe ṭhañ pratyayo bhavati /~ahnā 80 5, 1, 86 | eva /~khena mukte pakṣe ṭhañ api bhavati /~dvisaminaḥ, 81 5, 1, 87 | bhavati /~khena mukte pakṣe ṭhañ api bhavati /~dvirātrīṇaḥ, 82 5, 1, 88 | pratyayo bhavati /~pakṣe ṭhañ /~tayoś ca lug bhavati /~ 83 5, 1, 93 | sukara ity eteṣv artheṣu ṭhañ pratyayo bhavati /~māsena 84 5, 1, 94 | prātipadikād asya iti ṣaṣṭhyarthe ṭhañ pratyayo bhavati, brahmacaryaṃ 85 5, 1, 94 | prathamāsamarthād asya iti ṣaṣṭhyarthe ṭhañ pratyayo bhavati, yat tad 86 5, 1, 95 | dakṣiṇā ity etasminn arthe ṭhañ pratyayo bhavati /~agniṣṭomasya 87 5, 1, 99 | tr̥tīyāsamarthāt sampādinyabhidheye ṭhañ pratyayo bhavati /~guṇotkarṣaḥ 88 5, 1, 101| prabhavati ity asmin viṣaye ṭhañ pratyayo bhavati /~samarthaḥ, 89 5, 1, 102| pratyayo bhavati, cakārāt ṭhañ, tasmai prabhavati ity asmin 90 5, 1, 104| prathamāsamarthād asya iti ṣaṣṭhyarthe ṭhañ pratyayo bhavati, yat tatprathamāsamarthaṃ 91 5, 1, 108| prakr̥ṣṭe ṭhañ || PS_5,1.108 ||~ _____ 92 5, 1, 108| prathamāsamarthād asya iti ṣaṣṭhyarthe ṭhañ pratyayo bhavati /~prakr̥ṣṭo 93 5, 1, 108| kālikamr̥ṇam /~kālikaṃ vairam /~ṭhañ-grahaṇaṃ vispaṣṭa-artham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 94 5, 1, 109| prathamasamarthāt asya iti ṣaṣthyarthe ṭhañ prayayo bhavati, yat tat 95 5, 1, 114| ākālāṭ ṭhaṃś ca /~cāt ṭhañ ca /~ākālikā vidyut /~ṭhañaḥ 96 5, 2, 118| eka-go-pūrvāṭ ṭhañ nityam || PS_5,2.118 ||~ _____ 97 5, 2, 118| gopūrvāc ca prātipadikān nityaṃ ṭhañ pratyayo bhavati matvarthe /~ 98 5, 2, 119| sahasrāntāt ca prātipadikāt ṭhañ pratyayo bhavati matvarthe 99 5, 3, 101| vastiśabdād ivārthe dyotye ṭhañ pratyayo bhavati /~vastir 100 6, 4, 144| bāhyaḥ /~kautaskutaḥ /~kālāṭ ṭhañ (*4,3.11) iti ṭhañpratyayaḥ /~ 101 7, 3, 4 | sauvagrāmikaḥ /~adhyātmāditvāt ṭhañ /~apadāntārtho 'yam ārambhaḥ /~ 102 7, 3, 11 | bhavam paurvavarṣikam /~kālāṭ ṭhañ (*4,3.11) iti ṭhañ /~avayavapūrvasya+ 103 7, 3, 11 | kālāṭ ṭhañ (*4,3.11) iti ṭhañ /~avayavapūrvasya+eva tadantavidhiḥ, 104 7, 3, 20 | pāralaukikaḥ /~lokottarapadasya iti ṭhañ /~sarvaloka - tatra viditaḥ 105 7, 3, 50 | ākṣikaḥ /~śālākikaḥ /~lavaṇāṭ ṭhañ (*4,4.52) lāvaṇikaḥ /~ṭhagādiṣu


IntraText® (V89) Copyright 1996-2007 EuloTech SRL