Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] cec 3 cecchabdah 1 ceciyate 3 ced 105 cedagnyakhya 1 cedam 3 cedamupattam 1 | Frequency [« »] 106 samprasaranam 105 atha 105 bhasayam 105 ced 105 so 105 thañ 104 adayah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ced |
Ps, chap., par.
1 1, 2, 65 | vr̥ddho yūnā tal-lakṣaṇaś ced-eva viśeṣaḥ || PS_1,2.65 ||~ _____ 2 1, 2, 65 | vr̥ddhaḥ śiṣyate tal-lakṣaṇaś ced eva viśeṣaḥ /~tad iti vr̥ddha- 3 1, 2, 66 | sahavacane śiṣyate, tal-lakṣaṇaś ced-eva viśeṣo bhavati /~puṃsaḥ 4 1, 2, 67 | JKv_1,2.67:~ tal-lakṣaṇaś ced-eva viśeṣaḥ iti vartate /~ 5 1, 2, 69 | JKv_1,2.69:~ tal-lakṣaṇaś ced-eva viśeṣaḥ iti vartate /~ 6 1, 3, 67 | dātram svayam eva /~ṇau ced-grahanaṃ samāna-kriya-artham -- 7 1, 3, 68 | kartā lakāra-vācyaḥ, tataś ced bhayaṃ bhavati /~bhaya-grahaṇam 8 2, 2, 1 | ekadeśino viśeṣaṇam /~ekaṃ ced adhikaraṇam ekadravyam ekadeśi 9 2, 4, 63 | astrīliṅgasya lug bhavati, tena+eva ced gotra-pratyayena kr̥taṃ 10 3, 1, 101| striyāṃ nipātyate, anirodhaś ced bhavati /~anirodho 'pratibandhaḥ /~ 11 3, 1, 105| iti nipātyate, saṅgataṃ ced bhavati /~jīryateḥ nañpūrvāt 12 3, 1, 127| iti /~ānāyyo 'nitya iti ced dakṣiṇāgnau kr̥taṃ bhavet /~ 13 3, 2, 66 | pratyayo bhavati, anantaḥ-pādaṃ ced vahirvartate /~agniś ca 14 3, 3, 8 | pratyayo bhavati /~upādhyāyaś ced āgacchati, upādhyāyaś ced 15 3, 3, 8 | ced āgacchati, upādhyāyaś ced āgamiṣyati, upādhyāyaś ced 16 3, 3, 8 | ced āgamiṣyati, upādhyāyaś ced āgantā, atha tvaṃ chando ' 17 3, 3, 9 | upari muhūrtasya upādhyāyaś ced āgacchet, upādhyāyaś ced 18 3, 3, 9 | ced āgacchet, upādhyāyaś ced āgacchati, upādhyāyaś ced 19 3, 3, 9 | ced āgacchati, upādhyāyaś ced āgamiṣyati, upādhyāyaś ced 20 3, 3, 9 | ced āgamiṣyati, upādhyāyaś ced āgantā, atha tvaṃ chando ' 21 3, 3, 30 | bhavati, dhānya-viṣayaś ced dhātv-artho bhavati /~vikṣepa- 22 3, 3, 32 | ghañ pratyayo bhavati na ced yajña-viṣayaḥ prayogo bhavati /~ 23 3, 3, 36 | ghañ bhavati, muṣṭiviṣayaś ced dhātvartho bhavati /~muṣṭiḥ 24 3, 3, 37 | arthaḥ, abhreṣa-viṣayaś ced iṇ-arthaḥ /~padārthānām 25 3, 3, 52 | bhavati, pratyayānta-vācyaś ced vaṇijāṃ sambandhī bhavati /~ 26 3, 3, 54 | pratyayo bhavati, pratyayāntena ced ācchādana-viśeṣa ucyate /~ 27 3, 3, 70 | nipātyate, akṣa-viṣayaś ced dhātv-artho bhavati /~graher 28 3, 3, 74 | vr̥ddhiś ca nipātyate nipānaṃ ced abhidheyaṃ bhavati /~nipibanty 29 3, 3, 80 | iti nipātyate 'tyādhānaṃ ced bhavati /~udghanaḥ /~yasmin 30 3, 3, 87 | ghatvam ca nipātyate, nimitaṃ ced abhidheyaṃ bhavati /~samantāt 31 3, 3, 123| nipātyate anudaka-viṣayaś ced dhātv-artho bhavati /~utpūrvād 32 3, 3, 132| vartamānavac ca /~upādhyāyaś ced āgamat, āgataḥ, āgacchati, 33 3, 3, 134| ayam apavādaḥ /~upādhyāyaś ced āgacchet, āśaṃse yukto ' 34 3, 3, 137| pratyayavidhirna bhavati, na ced aho-rātra-sambhandhī vibhāgaḥ, 35 3, 3, 138| pratyayavidhir na bhavati, na ced aho-rātra-sambandhī pravibhāgaḥ /~ 36 3, 3, 139| kriyātipattiḥ /~dakṣiṇena ced āyāsyan na śakaṭaṃ paryabhavisyat /~ 37 3, 3, 156| sarvalakārāṇām apavādaḥ /~dakṣiṇena ced yāyānna śakaṭaṃ paryābhavet /~ 38 3, 3, 156| paryābhavet /~dakṣiṇena ced yāsyati na śakaṭaṃ paryābhaviṣyati /~ 39 3, 4, 32 | anyatarasyāṃ bhavati, samudāyena ced varṣasya pramāṇam iyattā 40 4, 1, 4 | śabdaṣ ṭāpam utpādayati jātiś ced bhavati /~śūdrā /~puṃyoge 41 4, 2, 21 | prathamāsamarthaṃ paurṇamāsī ced bhavati /~iti-karaṇaḥ tataś 42 4, 2, 21 | bhavati /~iti-karaṇaḥ tataś ced vivakṣā bhavati /~sañjñāyām 43 4, 2, 21 | ucyate itikaraṇas tataś ced vivakṣā iti tadupapannaṃ 44 4, 2, 46 | pratyayā vakṣyante, tatra ced amucyate caraṇād dharmāmnāyayoḥ 45 4, 2, 55 | bhavanti, iti-karaṇas tataś ced vivakṣā /~ [#377]~ paṅktir 46 4, 2, 57 | bhavati /~itikaraṇas tataś ced vivakṣā /~daṇḍaḥ praharaṇam 47 4, 2, 67 | pratyayāntanāmā, iti-karaṇas tataś ced vivakṣā /~udumbarā asmin 48 4, 3, 39 | anityabhavaḥ prāyabhavaḥ iti ced, mukta-saṃśayena tulyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 49 4, 3, 84 | eva vā /~na vai tatra iti ced brūyāj jitvarīvad upācaret //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 50 4, 3, 86 | yat abhiniṣkrāmati dvāraṃ ced tad bhavati /~ābhimukhyena 51 4, 3, 95 | prathamā-samarthaṃ bhaktiś ced tad bhavati /~bhajyate sevyate 52 4, 3, 105| yat proktaṃ purāṇa-proktāś ced brāhmaṇa-kalpās te bhavanti /~ 53 4, 4, 61 | prathamāsamarthaṃ śīlaṃ ced tad bhavati /~śīlaṃ svabhāvaḥ /~ 54 4, 4, 66 | tat prathamāsamarthaṃ tac ced dīyate niyuktam /~niyogena 55 4, 4, 83 | yat pratyayo bhavati, na ced dhanuṣkaraṇaṃ bhavati /~ 56 4, 4, 125| prakr̥tinirhr̥āsaḥ /~itikaraṇas tataś ced vivakṣā /~tadvān ity avayavena 57 5, 1, 16 | bhavati /~iti-karaṇaḥ tataś ced vivakṣā /~prākāra āsāmiṣṭakānāṃ 58 5, 1, 16 | liṅ, sambhāvane 'lam iti ced ity ādinā /~iṣṭakānāṃ vahutvena 59 5, 1, 18 | 1.18:~ tena tulyaṃ kriyā ced vatiḥ (*5,1.115) iti vakṣyati /~ 60 5, 1, 94 | pratyayo bhavati, brahmacaryaṃ ced gamyate /~māsaṃ brahmacaryamasya 61 5, 1, 94 | iti nirdiṣṭaṃ brahmacaryaṃ ced tad bhavati /~māso 'sya 62 5, 1, 104| tatprathamāsamarthaṃ prāptaṃ ced tad bhavati /~samayaḥ prāpto ' 63 5, 1, 109| prathamāsamarthaṃ prayojanaṃ ced tad bhavati /~indramahaḥ 64 5, 1, 115| tena tulyaṃ kriyā ced vatiḥ || PS_5,1.115 ||~ _____ 65 5, 2, 1 | khañ pratyayo bhavati, tac ced bhavanaṃ kṣetraṃ bhavati /~ 66 5, 2, 45 | bhavati /~itikaraṇas tataś ced vivakṣā /~ekādaśa adhikā 67 5, 2, 79 | prathamāsamarthaṃ bandhanaṃ ced tad bhavati, yat tad asya 68 5, 2, 80 | utkaḥ iti nipātyate, unmanāś ced sa bhavati /~udgataṃ mano 69 5, 2, 94 | bhavati /~astyarthopādhikaṃ ced tad bhavati ity arthaḥ /~ 70 5, 2, 94 | arthaḥ /~itikaraṇas tataś ced vivakṣā /~gāvo 'sya santi 71 5, 2, 134| bhavati matvarthe samudāyena ced brahmacārī bhaṇyate /~brahmacāri 72 5, 2, 135| pratyayo bhavati samudāyena ced deśo 'bhidhīyate /~puṣkariṇī /~ 73 5, 3, 35 | bhavatyanatarasyām astāterarthe adūre ced avadhimānavadher bhavati /~ 74 5, 3, 37 | astāterarthe, cakārād āc, dūre ced avadhimānavadher bhavati /~ 75 5, 3, 38 | bhavataḥ astāterarthe dūre ced avadhimānavadher bhavati /~ 76 5, 4, 20 | kriyābhyāvr̥ttiviśeṣaṇam /~kriyāṇāmutpattayaś ced āsannakālāḥ bhavanti, na 77 5, 4, 45 | tasiḥ pratyayo bhavati, tac ced apādānaṃ hīyaruhoḥ sambandhi 78 5, 4, 82 | ac pratyayo bhavati, sa ced urasśabdaḥ saptamīstho bhavati /~ 79 5, 4, 84 | dvistāvā tristāvā iti vediś ced abhidheyā bhavati /~acpratyayaḥ, 80 5, 4, 93 | ṭac pratyayo bhavati, sa ced urasśabdaḥ agrākhyāyāṃ bhavati /~ 81 5, 4, 104| pratyayo bhavati samāsena ced brahmaṇo jānapadatvam ākhyāyate /~ 82 5, 4, 106| ṭac pratyayo bhavati, sa ced dvandvaḥ samāhāre vartate, 83 6, 1, 143| iti suṭ nipātyate jātiś ced bhavati /~kustumbururnāmauṣadhijātiḥ 84 6, 1, 149| iti nipātyate rathāṅgaṃ ced bhavati /~apapūrvāt kirateḥ 85 6, 1, 150| vihite suṭ nipātyate śukuniś ced bhavati /~vikiraśabdābhidheyo 86 6, 1, 153| hariścandra iti suṭ nipātyate r̥ṣī ced abhidheyau bhavataḥ /~praskaṇva 87 6, 1, 156| iti suṭ nipātyate vrkṣaś ced bhavati /~kāraṃ karoti iti 88 6, 1, 205| viṣaye ādyudāttaṃ bhavati sa ced ādirākāro na bhavati /~dattaḥ /~ 89 6, 2, 84 | pūrvapadam ādyudāttaṃ bhavati na ced nivasadvāci bhavati /~mallagrāmaḥ /~ 90 6, 2, 89 | ādyudāttaṃ bhavati, tac ced udīcāṃ na bhavati /~suhmanagaram /~ 91 6, 3, 46 | eva atra na bhaviṣyati iti ced bahuvrīhāv api na syād mahābāhuḥ 92 6, 4, 22 | samānāśrayatvapratipattyarthaṃ /~tac ced atra yatra bhavati tadā 93 7, 1, 1 | varṇalopo draṣṭavyaḥ /~yuvoś ced dvitvanirdeśo dvitve yaṇ 94 7, 1, 1 | yaṇ tu prasajyate /~atha ced ekavadbhāvaḥ kathaṃ puṃvad 95 7, 1, 9 | mālābhiḥ /~etvam bhisi paratvāc ced ata ais kva bhaviṣyati /~ 96 7, 2, 21 | parivr̥ḍha iti nipātyate prabhuś ced bhavati /~parivr̥ḍhaḥ kuṭumbī /~ 97 7, 2, 33 | nipātyate chandasi viṣaye, somaś ced bhavati /~mā naḥ somo hvaritaḥ /~ 98 7, 3, 44 | bhavati āpi parataḥ, sa ced āp supaḥ paro na bhavati /~ 99 8, 1, 30 | narakaṃ patām /~cet - sa ced bhuṅkte /~sa ced adhīte /~ 100 8, 1, 30 | cet - sa ced bhuṅkte /~sa ced adhīte /~caṇ - ṇidviśiṣṭo ' 101 8, 1, 62 | nānudāttā bhavati /~eva iti etac ced avadhāraṇārthaṃ prayujyate, 102 8, 2, 48 | niṣthātakārasya nakārādeśo bhavati na ced apādānaṃ tatra bhavati /~ 103 8, 2, 50 | niṣthatakārasya nakāro nipātyate, na ced vātādhikaraṇo vātyartho 104 8, 2, 55 | ullāgha ity ete nipātyante, na ced upasargād uttarā bhavanti /~ 105 8, 3, 90 | pratiṣṇātam iti nipātyate sūtraṃ ced bhavati /~pratiṣṇātam sūtram /~