Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhasate 2 bhasati 2 bhasau 1 bhasayam 105 bhasayamastano 1 bhasbhava 1 bhasbhavah 1 | Frequency [« »] 106 atah 106 samprasaranam 105 atha 105 bhasayam 105 ced 105 so 105 thañ | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhasayam |
Ps, chap., par.
1 2, 3, 69 | ahuḥ /~ukapratiṣedhe kamer bhāṣāyām apratiṣedhaḥ /~dāsyāḥ kāmukaḥ /~ 2 2, 4, 74 | chandasi iti /~tena chandasi bhāṣāyāṃ ca yaṅo lug bhavati /~loluvaḥ /~ 3 3, 1, 42 | akaḥ /~abhyudasīṣadat iti bhāṣāyām /~prajanayām akaḥ /~prājījanat 4 3, 1, 42 | prajanayām akaḥ /~prājījanat iti bhāṣāyām /~cikayām akaḥ /~acaiṣīt 5 3, 1, 42 | cikayām akaḥ /~acaiṣīt iti bhāṣāyām /~ramayām akaḥ /~arīramat 6 3, 1, 42 | ramayām akaḥ /~arīramat iti bhāṣāyām /~pāvayāṅkriyāt /~pāvyāt 7 3, 1, 42 | pāvayāṅkriyāt /~pāvyāt iti bhāṣāyām /~vidām akran /~avediṣuḥ 8 3, 1, 42 | vidām akran /~avediṣuḥ iti bhāṣāyām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 3, 1, 50 | agopiṣṭam, agopāyiṣṭam iti vā /~bhāśāyāṃ tu caṅantaṃ varjayitvā śiṣṭaṃ 10 3, 1, 51 | kāmamūnayīḥ /~auninaḥ iti bhāṣāyām /~mā tvāgnirdhavanayīt /~ 11 3, 1, 51 | tvāgnirdhavanayīt /~adidhvanat iti bhaṣāyām /~kāmamilayīt /~aililat 12 3, 1, 51 | kāmamilayīt /~aililat iti bhāṣāyām /~mainamardayīt /~ārdidat 13 3, 1, 51 | mainamardayīt /~ārdidat iti bhāśāyām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 3, 2, 73 | upayajeḥ chandasya+iva, na bhāṣāyām iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 15 3, 2, 76 | nirupapadebhyaś ca chandasi bhāṣāyāṃ ca kvip pratyayo bhavati /~ 16 3, 2, 108| bhāṣāyāṃ sada-vasa-śruvaḥ || PS_3, 17 3, 2, 108| ity etebhyaḥ parasya liṭo bhāṣāyāṃ viṣaye vā kvasur ādeśo bhavati /~ 18 3, 2, 171| darśanāt /~sediḥ /~nemiḥ /~bhāṣāyāṃ dhañkr̥ñsr̥janigaminamibhyaḥ 19 3, 3, 130| suvedanāmakr̥ṇorbrahmaṇe gām /~bhāṣāyāṃ śāsiyudhidr̥śidhr̥ṣimr̥ṣibhyo 20 4, 1, 30 | bhavati /~kevalī /~kevalā iti bhāṣāyām /~māmakī /~māmikā iti bhāṣāyām /~ 21 4, 1, 30 | bhāṣāyām /~māmakī /~māmikā iti bhāṣāyām /~mitrāvaruṇayor bhāgadheyīḥ 22 4, 1, 30 | bhāgadheyīḥ stha /~bhāgadheyā iti bhāṣāyām /~sā pāpī /~pāpā iti bhāṣāyām /~ 23 4, 1, 30 | bhāṣāyām /~sā pāpī /~pāpā iti bhāṣāyām /~utā+aparībhyo maghavā 24 4, 1, 30 | maghavā vijigye /~aparā iti bhāṣāyām /~samānī pravāṇī /~samānā 25 4, 1, 30 | samānī pravāṇī /~samānā iti bhāṣāyām /~āryakr̥tī /~āryakr̥tā 26 4, 1, 30 | āryakr̥tī /~āryakr̥tā iti bhāṣāyām /~sumaṅgalī /~sumaṅgalā 27 4, 1, 30 | sumaṅgalī /~sumaṅgalā iti bhāṣāyām /~bheṣajī /~bheṣajā iti 28 4, 1, 30 | bheṣajī /~bheṣajā iti bhāṣāyām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29 4, 1, 39 | ityeke /~asiknī /~paliknī /~bhāṣāyām api iṣyate /~gato gaṇastūrṇamasiknikānām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 30 4, 1, 62 | sakhy aśiṣvī iti bhāṣāyām || PS_4,1.62 ||~ _____START 31 4, 1, 62 | ity etau śabdau ṅīṣantau bhāṣāyāṃ nipātyete /~sakhīyaṃ me 32 4, 1, 62 | śiśur asti iti aśiśvī /~bhāṣāyām iti kim ? sakhā saptapadī 33 4, 1, 151| venācchandasi iti paṭhyate /~katham bhāṣāyāṃ vainyo rājā iti ? chandasa 34 4, 3, 22 | dhikāranivr̥tty-artham /~chandasi bhāṣāyāṃ ca sarvatra+etad bhavati /~ 35 4, 3, 22 | 404]~ haimantikam iti bhāṣāyām api ṭhañaṃ smaranti /~atha 36 4, 3, 143| mayaḍ vaā+etayor bhāṣāyām abhakṣya ācchādanayoḥ || 37 4, 3, 143| vikārāvayavayor arthayor bhāṣāyāṃ viṣaye yathāyathaṃ pratyayeṣu 38 4, 3, 143| mūrvāmayam, maurvām /~bhāṣāyām iti kim ? bailvaḥ khādiro 39 4, 3, 144| START JKv_4,3.144:~ bhāṣāyām abhakṣyācchādanayoḥ ity 40 4, 3, 144| abhakṣyācchādanayoḥ vikārāvayavayoḥ bhāṣāyāṃ viṣaye nityaṃ mayaṭ pratyayo 41 4, 3, 150| vikārāvayavayor arthayoḥ /~bhāṣāyāṃ mayaḍuktaḥ, chandasyaprāpto 42 4, 4, 138| 4,3.82), mayaḍ-vā+etayor bhāṣāyām abhakṣya ācchādanayoḥ (* 43 5, 2, 122| upasaṅkhyānam /~chandasi bhāṣāyāṃ ca /~āmayāvī /~śr̥ṅgavr̥ndābhyāmārakan 44 5, 4, 36 | ṇantāḥ svārthikāśchandasi bhāṣāyāṃ ceṣyante /~sānnāyyam /~ānujāvaraḥ /~ 45 6, 1, 12 | mīḍvān ity ete śadāḥ chandasi bhāṣāyām ca aviśeṣeṇa nipāyane /~ 46 6, 1, 36 | apaspr̥dhethām /~apaspardhethām iti bhāṣāyām /~apara āha - spardheḥ apapūrvasya 47 6, 1, 36 | pratyudāharaṇam apāspardhethām iti bhaṣāyām /~ānr̥cuḥ, ānr̥huḥ iti /~ 48 6, 1, 36 | vasūnyānr̥huḥ /~ānarcuḥ, ānarhuḥ iti bhāṣāyām /~ [#606]~ cicyuṣe /~cyuṅ 49 6, 1, 36 | cicyuṣe /~cucyuviṣe iti bhāṣāyām /~tityāja /~tyaja hānau 50 6, 1, 36 | tityāja /~tatyāja iti bhāṣāyām /~śrātāḥ iti /~śrīñ pāke 51 6, 1, 63 | aviśeṣeṇa+icchanti /~tathā hi bhāṣāyām api padādayaḥ śabdāḥ prayujyante /~ 52 6, 1, 122| 122:~ sarvatra chandasi bhāṣāyāṃ ca ati parato goḥ eṅ prakr̥tyā 53 6, 1, 181| vibhāṣā bhāṣāyām || PS_6,1.181 ||~ _____ 54 6, 1, 181| udāttaṃ bhavati vibhāṣā bhaṣāyāṃ viṣaye /~pañcabhiḥ, pañcabhiḥ /~ 55 6, 1, 209| arpitaḥ /~chandasi iti kim ? bhāṣāyāṃ pratyayasvareṇa antodāttav 56 6, 2, 20 | 3,3.1) iti bahulavacanād bhaṣāyām api prayujyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 57 6, 2, 160| chandasi /~arājā /~anahaḥ /~bhāṣāyāṃ nañsvara eva bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 58 6, 3, 20 | sthe ca bhāṣāyām || PS_6,3.20 ||~ _____START 59 6, 3, 20 | 20:~ sthe ca+uttarapade bhāṣāyām saptamyā aluk na bhavati /~ 60 6, 3, 20 | kūṭasthaḥ /~parvatasthaḥ /~bhāṣāyām iti kim ? kr̥ṇomyāreṣṭhaḥ /~ 61 6, 3, 113| kim ? soḍhvā, soḍhā iti bhāṣāyām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 62 6, 4, 6 | iti na anuvartayanti, tena bhāṣāyām api vikalpo bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 63 6, 4, 87 | eva huśnugrahaṇaṃ jñāpakaṃ bhāṣāyām api yaṅlugasti iti /~chandasi 64 7, 1, 26 | ekatarād dhi sarvatra chandasi bhāṣāyāṃ pratiṣedha iṣyate /~ekataram 65 7, 2, 34 | etat somasya /~grastam iti bhāṣāyām /~skabhita - viṣkabhite 66 7, 2, 34 | viṣkabhite ajare /~viṣkabdha iti bhāṣāyām /~stabhita - yena svaḥ stabhitam /~ 67 7, 2, 34 | stabhitam /~stabdham iti bhāṣāyām /~uttabhita - satyenottabhitā 68 7, 2, 34 | satyenottabhitā bhūmiḥ /~uttabdhā iti bhāṣāyām /~uttabhita iti utpūrvasya 69 7, 2, 34 | varṣeṇa vidyut catitā iti bhāṣāyām /~vikasta - uttānāyā hr̥dayaṃ 70 7, 2, 34 | vikastam /~vikasitam iti bhāṣāyām /~nipātanaṃ bahutvāpekṣam, 71 7, 2, 34 | ekastvaṣṭuraśvasyāviśastā /~viśasitā iti bhāṣāyām /~śaṃstr̥ - uta śaṃstā suvipraḥ /~ 72 7, 2, 34 | śaṃstā suvipraḥ /~śaṃsitā iti bhāṣāyām /~śāstr̥ - praśāstā /~praśāsitam 73 7, 2, 34 | praśāstā /~praśāsitam iti bhāṣāyām /~tarutr̥ tarūtr̥ varutr̥ 74 7, 2, 34 | taritāram, tarītāram iti bhāṣāyām /~varutāraṃ rathānām, varūtāraṃ 75 7, 2, 34 | varitāram, varītāram iti bhāṣāyām /~varutrī tvā devī viśvadevyavatī /~ 76 7, 2, 34 | agnirujjvaliti /~ujjvalati iti bhāṣāyām /~kṣariti - stokaṃ kṣariti /~ 77 7, 2, 34 | stokaṃ kṣariti /~kṣarati iti bhāṣāyām /~kṣamiti - stomaṃ kṣamiti /~ 78 7, 2, 34 | stomaṃ kṣamiti /~kṣamati iti bhāṣāyām /~vamiti - yaḥ somaṃ vamiti /~ 79 7, 2, 34 | somaṃ vamiti /~vamati iti bhāṣāyām /~amiti - abhyamiti varuṇaḥ /~ 80 7, 2, 34 | varuṇaḥ /~abhyamati iti bhāṣāyām /~itikaraṇaṃ pradarśanārtham 81 7, 2, 64 | babhūtha /~babhūvitha iti bhāṣāyām /~ātatantha - yenānatarikṣamurvātatantha /~ 82 7, 2, 64 | yenānatarikṣamurvātatantha /~ātenitha iti bhāṣāyām /~jagr̥bhma - jagr̥bhmā 83 7, 2, 64 | dakṣiṇamindra hastam /~jagr̥hima iti bhāṣāyām /~vavartha - vavartha tvaṃ 84 7, 2, 64 | jyotiṣā /~vavaritha iti bhāṣāyām /~krādisūtrād eva asya pratiṣedho 85 7, 2, 64 | vacanam, nigame eva, na bhaṣāyām iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 86 7, 2, 69 | idaṃ nipātanaṃ vijñāyate /~bhāṣāyāṃ senivāṃsam iti bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 87 7, 2, 88 | prathamāyāś ca dvivacane bhāṣāyām || PS_7,2.88 ||~ _____START 88 7, 2, 88 | prathamāyāś ca dvivacane parato bhāṣāyāṃ viṣaye yuṣmadasmadoḥ ākārādeśo 89 7, 2, 88 | aham /~yūyam /~vayam /~bhāṣāyām iti kim ? yuvaṃ vastrāṇi 90 7, 4, 65 | vivaraṇaṃ kr̥tam /~akrandīt iti bhāṣāyām /~bharibhrat iti - bibharteḥ 91 7, 4, 74 | vipaścitām /~suṣuve iti bhāṣāyām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 92 8, 1, 6 | chandasy eva+etad vidhānam /~bhāṣāyām anarthakaṃ syāt, prayogābhāvāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 93 8, 2, 61 | nasattamañjasā /~nasannam iti bhaṣāyām /~niṣattaḥ /~niṣaṇṇaḥ iti 94 8, 2, 61 | niṣattaḥ /~niṣaṇṇaḥ iti bhāṣāyām /~anuttam iti undeḥ nañpūrvasya 95 8, 2, 61 | te maghavan /~anunna iti bhāṣāyām /~praturtam iti tvarateḥ 96 8, 2, 61 | pratūrtaṃ vājin /~pratūrṇam iti bhāṣāyām /~sūrtam iti sr̥ ity etasya 97 8, 2, 61 | gāvaḥ /~sr̥tā gāvaḥ iti bhāṣāyām /~gūrtam iti gūrī ity etasya 98 8, 2, 61 | gūrtā amr̥tasya /~gūrṇam iti bhāṣāyām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 99 8, 2, 70 | iti yakāraḥ /~chandasi bhāṣāyāṃ ca vibhāṣā pracetaso rājany 100 8, 2, 98 | pūrvaṃ tu bhāṣāyām || PS_8,2.98 ||~ _____START 101 8, 2, 98 | START JKv_8,2.98:~ bhāṣāyāṃ viṣaye vicāryamāṇānāṃ pūrvam 102 8, 3, 1 | bhavadbhagavadaghavatāmoccāvasya /~chandasi bhāṣāyāṃ ca bhavat bhagavat aghavat 103 8, 3, 1 | okārādeśaḥ /~sāmānyena chandasi bhāṣāyāṃ ca+idaṃ vacanam /~bhavat - 104 8, 4, 28 | muñcatam /~bahulagrahaṇād bhāṣāyām api bhavati, praṇasaṃ mukham /~ 105 8, 4, 45 | yaro 'nunāsike pratyaye bhāṣāyāṃ nityavacanaṃ kartavyam /~