Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] busaya 1 bute 1 c 16 ca 4293 caa 1 cab 1 cabadha 3 | Frequency [« »] ----- 7260 iti 5287 bhavati 4293 ca 4013 ity 3996 3 3953 jkv | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ca |
Ps, chap., par.
501 2, 1, 36 | iti /~tādarthye caturthī ca asmād eva jñāpakād bhavati /~ 502 2, 1, 36 | nityasamāsavacanaṃ sarvaliṅgatā ca vaktavyā /~brāhmaṇārthaṃ 503 2, 1, 37 | samasyate vibhāṣā, tatpuruṣaś ca samāso bhavati /~vr̥kebyo 504 2, 1, 37 | bahulagrahaṇasya prapñcaḥ /~tathā ca grāmanirgataḥ, adharmajugupsuḥ 505 2, 1, 38 | pajcamyantaṃ samasyate, tatpuruṣaś ca samāso bhavati /~apeta - 506 2, 1, 39 | arthāḥ śabdāḥ kr̥cchra-śabdaś ca pañcamyantāḥ ktāntena saha 507 2, 1, 39 | saha samasyante, tatpuruṣaś ca samāso bhavati /~stokān 508 2, 1, 40 | saha samasyate, tatpuruṣāś ca samāso bhavati /~akṣeṣu 509 2, 1, 41 | siddha-śuṣka-pakva-bandhaiś ca || PS_2,1.41 ||~ _____START 510 2, 1, 41 | saptamyantaṃ samasyate, tatpuruṣaś ca samāso bhavati /~sāṅkāśyasiddhaḥ /~ 511 2, 1, 42 | subantaṃ samasyate, tatpuruṣaś ca samāso bhavati kṣepe gamyamāne /~ 512 2, 1, 43 | saptamyantaṃ samasyate, tatpuruṣaś ca samāso bhavati r̥ṇe gamyamāne /~ 513 2, 1, 44 | saha samasyate, tatpuruṣaś ca samāso bhavati /~sañjñā 514 2, 1, 45 | aharavayavāḥ rātryavayavāś ca saptamyantāḥ ktāntena saha 515 2, 1, 45 | saha samasyante, tatpuruṣaś ca samāso bhavati /~pūrvāhṇakr̥tam /~ 516 2, 1, 45 | divā vr̥ttaṃ rātrau vr̥ttaṃ ca drakṣyasi /~ahani bhuktam /~ 517 2, 1, 46 | saha samasyate, tatpuruṣaś ca samāso bhavati /~tatrabhuktam /~ 518 2, 1, 46 | aikapadyamaikasvaryaṃ ca samāsatvāt bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 519 2, 1, 47 | saha samasyate, tatpuruṣaś ca samāso bhavati /~avatapte - 520 2, 1, 48 | pātresamita-ādayaś ca || PS_2,1.48 ||~ _____START 521 2, 1, 48 | bhavanti kṣepe gamyamāne /~ye ca atra ktāntena saha samāsāḥ, 522 2, 1, 48 | yuktarohyādiṣu hi pātresamitādayaś ca iti paṭhyate /~pātresamitāḥ /~ 523 2, 1, 49 | saha samasyante, tatpuruṣaś ca samāso bhavati /~bhinna- 524 2, 1, 50 | digvācinaḥ śabdāḥ saṅkhyā ca samānādhikaraṇena subantena 525 2, 1, 50 | saha samasyante, tatpuruṣaś ca samāso bhavati sañjñayāṃ 526 2, 1, 51 | taddhitartha-uttarapada-samāhāre ca || PS_2,1.51 ||~ _____START 527 2, 1, 51 | arthe viṣaye uttarapade ca parataḥ samāhāre ca abhidheye 528 2, 1, 51 | uttarapade ca parataḥ samāhāre ca abhidheye dik-saṅkhye samānādhikaraṇena 529 2, 1, 51 | saha samasyete, tatpuruṣaś ca samāso bhavati /~taddhita- 530 2, 1, 52 | artha-uttarapada-samāhāre ca (*2,1.51) ity atra yaḥ saṅkhyā- 531 2, 1, 53 | saha samasyante, tatpuruṣaś ca samāso bhavati /~śabda-pravr̥tti- 532 2, 1, 54 | saha samasyete, tatpuruṣaś ca samāso bhavati /~pāpanāpitaḥ /~ 533 2, 1, 55 | saha samasyante, tatpuruṣaś ca samāso bhavati /~upamāna- 534 2, 1, 56 | saha sāmasyate, tatpuruṣaś ca samāso bhavati, na cet sāmānyavācī 535 2, 1, 56 | balāhaka /~akr̥tiganaś ca ayam, tena+idam api bhavati - 536 2, 1, 57 | bahulaṃ samasyate, tatpuruṣaś ca samāso bhavati /~nīlotpalam /~ 537 2, 1, 58 | samāna-madhya-madhyama-vīrāś ca || PS_2,1.58 ||~ _____START 538 2, 1, 58 | saha samasyante, tatpuruṣaś ca samāso bhavati /~pūrvapuruṣaḥ /~ 539 2, 1, 59 | sahaḥ samasyante, tatpuruṣaś ca samāso bhavati /~śreṇy-ādiṣu 540 2, 1, 60 | ktāntaṃ samasyate, tatpuruṣaś ca samāso bhavati /~kr̥taṃ 541 2, 1, 60 | samāso bhavati /~kr̥taṃ ca tadakr̥taṃ ca kr̥tākr̥tam /~ 542 2, 1, 60 | bhavati /~kr̥taṃ ca tadakr̥taṃ ca kr̥tākr̥tam /~bhuktābhuktam /~ 543 2, 1, 60 | upasaṅkhyānam uttarapadalopaś ca /~śākapradhānaḥ pārthivaḥ 544 2, 1, 61 | saha samasyante, tatpuruṣaś ca samāso bhavati /~pūjyamānaiḥ 545 2, 1, 62 | subantaṃ samasyate, tatpuruṣaś ca samāso bhavati /~pūjyamānam 546 2, 1, 63 | saha samasyete, tatpuruṣaś ca samāso bhavati /~katarakaṭhaḥ /~ 547 2, 1, 63 | api vartate iti /~tathā ca pratyudāharanam - kataro 548 2, 1, 64 | saha samasyate taturuṣaś ca samāso bhavati /~kiṃrājā, 549 2, 1, 65 | subantaṃ samasyate, tatpuruṣaś ca samāso bhavati /~ibhapoṭā /~ 550 2, 1, 66 | praśaṃsā-vacanaiś ca || PS_2,1.66 ||~ _____START 551 2, 1, 66 | saha samasyate, tatpuruṣaś ca samāso bhavati /~rūḍhi-śabdāḥ 552 2, 1, 66 | gr̥hyante matallikādayaḥ /~te ca āviṣṭaliṅgatvād anyaliṅge ' 553 2, 1, 67 | śabdaḥ samasyate, tatpuruṣaś ca samāso bhavati /~jaratībhiḥ 554 2, 1, 68 | kr̥tyapratyaya-antās tulyaparyāyāś ca subantā ajāti-vacanena samasyante, 555 2, 1, 68 | vacanena samasyante, tatpuruṣaś ca samāso bhavati /~bhojyoṣṇam /~ 556 2, 1, 69 | saha samasyte, tatpuruṣaś ca samāso bhavati /~kr̥ṣṇasāraṅgaḥ /~ 557 2, 1, 70 | saha samasyate, tatpuruṣaś ca samāso bhavati /~ye 'tra 558 2, 1, 71 | śabdena samasyante, tatpuruṣaś ca samāso bhavati /~gogarbhiṇī /~ 559 2, 1, 72 | mayūra-vyaṃsaka-ādayaś ca || PS_2,1.72 ||~ _____START 560 2, 2, 1 | ekadeśabacanāḥ samasyante, tatpuruṣaś ca samāso bhavati /~ekādhikaraṇa- 561 2, 2, 2 | ekādhikaraṇena samasyate, tatpuruṣaś ca samāso bhavati /~ṣaṣṭhīsamāsa- 562 2, 2, 3 | 2,2.11) iti pratiṣedhaś ca ata eva anyatarasyāṃ grahaṇa- 563 2, 2, 4 | prāptāpanne ca dvitīyayā || PS_2,2.4 ||~ _____ 564 2, 2, 4 | saha samasyete, tatpuruṣaś ca samāso bhavati /~prāpto 565 2, 2, 5 | śabdāḥ samasyante, tatpuruṣaś ca samāso bhavati /~ṣaṣṭhīsamāsa- 566 2, 2, 6 | saha samasyate, tatpuruṣaś ca samāso bhavati /~na brāhmaṇaḥ 567 2, 2, 7 | saha samasyate, tatpuruṣaś ca samāso bhavati /~īṣadguṇavacanena+ 568 2, 2, 8 | saha samasyate, tatpuruṣaś ca samāso bhavati /~rājñaḥ 569 2, 2, 8 | brāhmaṇakambalaḥ /~kr̥dyogā ca ṣaṣṭhī samasyata iti vaktavyam /~ 570 2, 2, 8 | ucyate ? pratipadavidhānā ca ṣaṣṭhī na samasyate iti 571 2, 2, 9 | yājaka-ādibhiś ca || PS_2,2.9 ||~ _____START 572 2, 2, 9 | siddha eva, tasya kartari ca (*2,2.16) iti pratiṣedhe 573 2, 2, 9 | ṣaṣṭhī samasyate, tatpuruṣaś ca samāso bhavati /~brāhmaṇayājakaḥ /~ 574 2, 2, 9 | pattigaṇaka /~tatsthaiś ca guṇaiḥ ṣaṣṭhī samasyate 575 2, 2, 10 | śīghratamaḥ /~pratipadavidhānā ca ṣaṣṭhī na samasyate iti 576 2, 2, 11 | pāṇineḥ sūtrakārasya /~kiṃ ca syāt ? pūrvanipātasya aniyamaḥ 577 2, 2, 11 | eva samāsaḥ /~purvanipātaś ca tadā diyogato viśeṣaṇasya+ 578 2, 2, 12 | kten a ca pūjāyām || PS_2,2.12 ||~ _____ 579 2, 2, 12 | mati-buddhi-pūjā-arthebhyaś ca (*3,2.188) iti vakṣyati, 580 2, 2, 13 | adhikaraṇa-vācinā ca || PS_2,2.13 ||~ _____START 581 2, 2, 13 | 2,2.13:~ kto 'dhikaraṇe ca dhrauvya-gati-pratyavasāna- 582 2, 2, 14 | karmaṇi ca || PS_2,2.14 ||~ _____START 583 2, 2, 14 | ṣaṣṭhī-viśeṣaṇam /~karmaṇi ca yā ṣaṣṭhī sā na samasyate /~ 584 2, 2, 15 | yā ṣaṣṭhī sā tr̥cā akena ca saha na samasyate /~bhavataḥ 585 2, 2, 16 | kartari ca || PS_2,2.16 ||~ _____START 586 2, 2, 16 | START JKv_2,2.16:~ kartari ca yau tr̥j-akau tābhyāṃ saha 587 2, 2, 16 | vajrasya bhartā /~nanu ca bhartr̥-śabdo hy ayaṃ yājakādiṣu 588 2, 2, 17 | vidhīyate /~kriḍāyāṃ jīvikāyāṃ ca nityaṃ ṣaṣṭhī samasyate, 589 2, 2, 17 | ṣaṣṭhī samasyate, tatpuruṣaś ca samāso bhavati /~tr̥c kriḍā- 590 2, 2, 18 | nityaṃ samasyante, tatpuruṣaś ca samāso bhavati /~kuḥ pāpārthe - 591 2, 2, 18 | īṣādarthe - āpiṅgalaḥ /~prāyikaṃ ca+etad upādhivacanam /~anyatra 592 2, 2, 18 | pūrvapada-prakr̥tisvaratvaṃ ca vaktavyam /~vāsasī iva /~ 593 2, 2, 19 | samasyate nityam, tatpuruṣaś ca samāso bhavati /~kumbhakāraḥ /~ 594 2, 2, 19 | edhānāhārako vrajati /~nanu ca sup supā iti vartate, tatra 595 2, 2, 20 | tasya samāso yathā syāt, amā ca anyena ca yat tulya-vihdhānaṃ 596 2, 2, 20 | yathā syāt, amā ca anyena ca yat tulya-vihdhānaṃ tasya 597 2, 2, 21 | anyatarasyāṃ samasyante, tatpuruṣaś ca samāso bhavati /~ubhayatra- 598 2, 2, 21 | 47) iti /~yat punar amā ca anyena ca tulyavidhānaṃ 599 2, 2, 21 | yat punar amā ca anyena ca tulyavidhānaṃ tasya prāpte, 600 2, 2, 22 | ktvā ca || PS_2,2.22 ||~ _____START 601 2, 2, 22 | anyatarasyāṃ samasyante, tatpuruṣaś ca samāso bhavati /~uccaiḥ 602 2, 2, 23 | bahuvrīhi-sañjño bhavati /~kaś ca śeṣaḥ samāso na+uktaḥ /~ 603 2, 2, 24 | saha samasyate, bahuvrīhiś ca samāso bhavati /~prathamārtham 604 2, 2, 24 | bhuktamasya /~avyayānāṃ ca bahuvrīhir vaktavyaḥ /~uccair 605 2, 2, 24 | samudāya-vikāraṣaṣṭhyāś ca bahuvrīhir uttarapada-lopaś 606 2, 2, 24 | bahuvrīhir uttarapada-lopaś ca+iti vaktavyam /~keśānāṃ 607 2, 2, 24 | dhatujasya+uttarapadasya lopaś ca vā bahuvrīhir vaktavyaḥ /~ 608 2, 2, 24 | bahuvrīhir vācottarapadalopaś ca vaktavyaḥ /~āvidyamānaḥ 609 2, 2, 25 | saṅkhyāḥ samasyante bahuvrīhiś ca samāso bhavati /~avyaya - 610 2, 2, 26 | vācye samasyante, bahuvrīhiś ca samāso bhavati /~dakṣiṇasyāś 611 2, 2, 26 | samāso bhavati /~dakṣiṇasyāś ca pūrvasyāś ca diśor yad-antarālaṃ 612 2, 2, 26 | dakṣiṇasyāś ca pūrvasyāś ca diśor yad-antarālaṃ dakṣiṇa- 613 2, 2, 26 | iha ma bhūt, aindryāś ca kauberyāś ca ciśor yad-antarālam 614 2, 2, 26 | bhūt, aindryāś ca kauberyāś ca ciśor yad-antarālam iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 615 2, 2, 27 | saptamyante sarūpe pade teneti ca tr̥tīyānte idam ity etasminn 616 2, 2, 27 | arthe saṃsyete, bahuvrīhiś ca samāso bhavati /~itikaranaś 617 2, 2, 27 | samāso bhavati /~itikaranaś ca+iha vivakṣārtho laukikam 618 2, 2, 27 | karmavyatīhāro, yuddhaṃ ca samāsa-arthaḥ iti sarvam 619 2, 2, 27 | bhavati /~keśeṣu keśeṣu ca gr̥hītvā idaṃ yuddhaṃ pravr̥ttaṃ 620 2, 2, 27 | keśākeśi /~kacākaci /~daṇḍaiś ca daṇḍaiś ca pragr̥tya idaṃ 621 2, 2, 27 | kacākaci /~daṇḍaiś ca daṇḍaiś ca pragr̥tya idaṃ yuddhaṃ pravr̥ttaṃ 622 2, 2, 27 | 127) iti ic samāsāntaḥ, sa ca avyayam /~anyeṣām api dr̥śyate (* 623 2, 2, 27 | sarūpa-grahaṇaṃ kim ? halaiś ca musalaiś ca prahr̥tya idaṃ 624 2, 2, 27 | kim ? halaiś ca musalaiś ca prahr̥tya idaṃ yuddhaṃ pravr̥ttam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 625 2, 2, 28 | saha samasyate, bahuvrīhiś ca samāso bhavati /~saha putreṇāgataḥ 626 2, 2, 29 | ca-arthe dvandvaḥ || PS_2,2. 627 2, 2, 29 | vartate /~anekaṃ subantaṃ ca-arthe vartamānam samasyate, 628 2, 2, 29 | samasyate, dvandva-sañjñaś ca samāso bhavati /~samuccayānvācayetaretarayogasamāhārāś 629 2, 2, 29 | samuccayānvācayetaretarayogasamāhārāś ca arthāḥ /~tatra samuccayānvācayayor 630 2, 2, 29 | itaretarayoge samāhāre ca samāso vidhīyate /~plakṣaś 631 2, 2, 29 | samāso vidhīyate /~plakṣaś ca nyagrodhaś ca plakṣa-nyagrodhau /~ 632 2, 2, 29 | plakṣaś ca nyagrodhaś ca plakṣa-nyagrodhau /~dhavaś 633 2, 2, 29 | plakṣa-nyagrodhau /~dhavaś ca khadiraś ca palāśaś ca dhava- 634 2, 2, 29 | nyagrodhau /~dhavaś ca khadiraś ca palāśaś ca dhava-khadira- 635 2, 2, 29 | dhavaś ca khadiraś ca palāśaś ca dhava-khadira-palāśāḥ /~ 636 2, 2, 29 | dhava-khadira-palāśāḥ /~vāk ca tvak ca vāk-tvacam /~vāg- 637 2, 2, 29 | khadira-palāśāḥ /~vāk ca tvak ca vāk-tvacam /~vāg-dr̥ṣadam /~ 638 2, 2, 29 | dvandva-pradeśāḥ - dvandve ca (*1,1.31) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 639 2, 2, 31 | kāma-arthau /~aniyamaś ca atra+iṣyate /~artha-śabdau /~ 640 2, 2, 31 | jāyāśabdasya jambhāvo dambhāvaś ca nipātyate /~putrapatī /~ 641 2, 2, 34 | pūrvaṃ prayoktavyam /~plakṣaś ca nyagrodhś ca plakṣa-nyagrodhau /~ 642 2, 2, 34 | prayoktavyam /~plakṣaś ca nyagrodhś ca plakṣa-nyagrodhau /~dhavakhadirapalāśāḥ /~ 643 2, 2, 34 | śaraśādam /~abhyarhitaṃ ca pūrvaṃ nipatati iti vaktavyam /~ 644 2, 2, 34 | ity atra na asti /~bhrātuś ca jyāyasaḥ pūrvanipāto vaktavyaḥ /~ 645 2, 2, 35 | saptamyantaṃ viśeṣaṇaṃ ca bahuvrīhi-samāse pūrvaṃ 646 2, 2, 36 | JKv_2,2.36:~ niṣṭhantaṃ ca bhuvrīhi-samāse pūrvaṃ prayoktavyam /~ 647 2, 2, 36 | āhūtasubrahmaṇyaḥ /~nanu ca viśeṣaṇam eva atra niṣṭhā ? 648 2, 2, 36 | vyākhyeyā /~praharaṇārthebhyaś ca pare niṣṭhāsaptamyau bhavata 649 2, 2, 37 | gatārthaḥ /~ākr̥tiganaś ca ayam, tena gaḍukaṇṭhaprabhr̥taya 650 2, 3, 2 | abhitaḥparitaḥsamayānikaṣāhāpratiyogeṣu ca dr̥śyate /~abhito grāmam /~ 651 2, 3, 3 | tr̥tīyā ca hoś chandasi || PS_2,3.3 ||~ _____ 652 2, 3, 3 | prāptāyāṃ tr̥tīyā vidhīyate /~ca-śabdāt sā ca bhavati /~chandasi 653 2, 3, 3 | vidhīyate /~ca-śabdāt sā ca bhavati /~chandasi viṣaye 654 2, 3, 3 | vibhaktir bhavati, dvitīyā ca /~yavāgvā 'gnihotraṃ juhoti /~ 655 2, 3, 4 | antareṇa śabdas tu tac ca vinārthaṃ ca /~antarā tvāṃ 656 2, 3, 4 | śabdas tu tac ca vinārthaṃ ca /~antarā tvāṃ ca māṃ ca 657 2, 3, 4 | vinārthaṃ ca /~antarā tvāṃ ca māṃ ca kamaṇḍaluḥ /~antareṇa 658 2, 3, 4 | ca /~antarā tvāṃ ca māṃ ca kamaṇḍaluḥ /~antareṇa tvāṃ 659 2, 3, 4 | kamaṇḍaluḥ /~antareṇa tvāṃ ca māṃ ca kamaṇḍaluḥ /~antareṇa 660 2, 3, 4 | kamaṇḍaluḥ /~antareṇa tvāṃ ca māṃ ca kamaṇḍaluḥ /~antareṇa puruṣakāraṃ 661 2, 3, 4 | kim ? antarā takṣaśilāṃ ca pāṭaliputraṃ srughnasya 662 2, 3, 5 | śabdebhyo 'dhva-śabdebhyaś ca dvitīyā vibhaktir bhavati 663 2, 3, 6 | māsam adhīto 'nuvākaḥ, na ca anena gr̥hītaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 664 2, 3, 9 | yasmād adhikaṃ yasya ca+īśvara-vacanaṃ tatra saptamī || 665 2, 3, 9 | yasamā dadhikaṃ yasya ca+īśvaravacanaṃ karmapravacanīyair 666 2, 3, 9 | niṣke kārṣāpaṇam /~yasya ca+īśvaravacanam iti svasvāminordvayor 667 2, 3, 11 | pratinidhi-pratidāne ca yasmāt || PS_2,3.11 ||~ _____ 668 2, 3, 11 | yasmāt pratinidhiryataś ca pratidānaṃ tatra karmapravacanīya- 669 2, 3, 11 | tilebhyaḥ prati yacchati /~nanu ca pratinidhi-pratidāne karmapravacanīya- 670 2, 3, 14 | kriya-artha-upapadasya ca karmaṇi sthāninaḥ || PS_ 671 2, 3, 14 | lakṣyate /~kriyārthopapadasya ca sthānino 'prayujyamānasya 672 2, 3, 15 | tumarthāc ca bhāva-vacanāt || PS_2,3. 673 2, 3, 15 | vibhaktir bhavati /~bhāvavacanāś ca (*3,3.11) iti vakṣyati, 674 2, 3, 16 | svadhā 'laṃ-vaṣaḍ-yogāc ca || PS_2,3.16 ||~ _____START 675 2, 3, 17 | vaktavyam /~vyavasthita-vibhāṣā ca jñeyā /~na tvā nāvaṃ manye 676 2, 3, 17 | manye /~iha caturthī dvitīyā ca bhavataḥ - na tvā śvānaṃ 677 2, 3, 18 | JKv_2,3.18:~kartari karaṇe ca kārake tr̥tīyā vibhaktir 678 2, 3, 19 | tasyāprādhānyam /~sahārthena ca yoge tr̥tīyā-vidhānāt paryāya- 679 2, 3, 20 | śarīre vartate, yena iti ca tadavayavo hetutvena nirdiśyate /~ 680 2, 3, 24 | śatena bandhitaḥ /~śatamr̥ṇaṃ ca bhavati, prayojakatvāc ca 681 2, 3, 24 | ca bhavati, prayojakatvāc ca kartr̥sañjñakam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 682 2, 3, 27 | sarvanāmnas tr̥tīyā ca || PS_2,3.27 ||~ _____START 683 2, 3, 27 | vibhaktir bhavati, ṣaṣṭhī ca /~pūrveṇa ṣaṣṭhyām eva prāptāyām 684 2, 3, 27 | udahāryam /~artha-grahanaṃ ca+etat /~paryāyopādānaṃ tu 685 2, 3, 28 | prāsādāt prekṣate /~adhikaraṇe ca+upasaṅkhyānam /~āsane upaviṣya 686 2, 3, 28 | prekṣate /~praṣnākhyānayoṣ ca pañcamī vaktavyā /~kuto 687 2, 3, 28 | adhvanaḥ prathamā saptamī ca vaktavyā /~gavīdhumataḥ 688 2, 3, 32 | bhavati, anyatarasyāṃ pañcamī ca /~pr̥thag devadattena, pr̥thag 689 2, 3, 33 | kareṇa ca stoka-alpa-kr̥cchra-katipayasya 690 2, 3, 34 | bhavati, anyatarasyāṃ pañcamī ca /~dūraṃ grāmasya, dūraṃ 691 2, 3, 35 | antika-arthebhyo dvitīyā ca || PS_2,3.35 ||~ _____START 692 2, 3, 35 | asattvavacana-grahaṇaṃ ca anuvartate /~sattva-śabdebhyo 693 2, 3, 36 | saptamy-adhikarane ca || PS_2,3.36 ||~ _____START 694 2, 3, 36 | cakārād dūra-antika-arthebhyaś ca /~kaṭe āste /~śakaṭe āste /~ 695 2, 3, 36 | 142]~ sādhvasādhuprayoge ca saptamī vaktavyā /~sādhurdevadatto 696 2, 3, 36 | asādhuḥ pitari /~kārakārhāṇāṃ ca kārakatve saptamī vaktavyā /~ 697 2, 3, 36 | taranti /~taddhiparyāse ca saptamī vaktavyā /~r̥ddheṣvāsīneṣu 698 2, 3, 37 | yasya ca bhāvena bhāva-lakṣaṇam || 699 2, 3, 37 | vartate /~bhāvaḥ kriyā /~yasya ca bhāvena yasya ca kriyayā 700 2, 3, 37 | yasya ca bhāvena yasya ca kriyayā kriyāntaraṃ lakṣyate, 701 2, 3, 37 | vibhaktir bhavati /~prasiddhā ca kiyā kriyāntaraṃ lakṣayati /~ 702 2, 3, 38 | ṣaṣṭhī ca anādare || PS_2,3.38 ||~ _____ 703 2, 3, 39 | sākṣi-pratibhū-prasutaiś ca || PS_2,3.39 ||~ _____START 704 2, 3, 40 | āyukta-kuśalābhyāṃ ca āsevāyām || PS_2,3.40 ||~ _____ 705 2, 3, 41 | yataś ca nirdhāranam || PS_2,3.41 ||~ _____ 706 2, 3, 42 | START JKv_2,3.42:~ yataś ca nirdharanam iti vartate /~ 707 2, 3, 44 | prasita-utsukābhyāṃ tr̥tīyā ca || PS_2,3.44 ||~ _____START 708 2, 3, 44 | bhavati, cakārāt saptamī ca /~prasitaḥ prasaktaḥ, yas 709 2, 3, 45 | nakṣatre ca lupi || PS_2,3.45 ||~ _____ 710 2, 3, 47 | sambodhane ca || PS_2,3.47 ||~ _____START 711 2, 3, 47 | vacanam ārabhyate /~sambodhane ca prathamā vibhaktir bhavati /~ 712 2, 3, 48 | āmantritasañjñaṃ bhavati /~tathā ca+eva+udāhr̥tam /~āmantrita- 713 2, 3, 56 | hiṃsāyām, jasu tāḍane iti ca curādau paṭhyate, tasya+ 714 2, 3, 57 | dyūte krayavikrayavyavahāre ca samānārthatvamanayoḥ /~śatasya 715 2, 3, 63 | yajeś ca karaṇe || PS_2,3.63 ||~ _____ 716 2, 3, 65 | prayoge kartari karmaṇi ca ṣaṣṭhī vibhaktir bhavati /~ 717 2, 3, 65 | grahaṇāt /~itarathā hi kartari ca kr̥ti ity evaṃ brūyāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 718 2, 3, 66 | odanasya nāma pāko brāhmaṇānaṃ ca prādurbhāvaḥ iti /~akākārayoḥ 719 2, 3, 67 | ktasya ca vartamāne || PS_2,3.67 ||~ _____ 720 2, 3, 67 | śeṣavijñānāt siddham /~tathā ca kartr̥vivakṣāyāṃ tr̥tīyā ' 721 2, 3, 68 | adhikaraṇa-vācinaś ca || PS_2,3.68 ||~ _____START 722 2, 3, 68 | 2,3.68:~ kto 'dhikaraṇe ca dhrauvya-gati-pratyavasāna- 723 2, 3, 69 | śatr̥śānacau, kānac-kvasū, kikinau ca gr̥hyante /~odanaṃ pacan /~ 724 2, 3, 70 | tu bhaviṣyati cādhamarṇye ca vihitasya prayoge ṣaṣthī 725 2, 3, 72 | anyatarasyām, pakṣe ṣaṣthī ca, tulā-upamā-śabdau varjayitvā /~ 726 2, 3, 73 | caturthī ca āśiṣy āyuṣya-madra-bhadra- 727 2, 4, 1 | bhavati iti /~samāhāra-dvigoś ca+idaṃ grahaṇam, na anyasya /~ 728 2, 4, 2 | dvandvaś ca prāṇi-tūrya-senā-aṅgānām || 729 2, 4, 2 | tūrya-aṅgānāṃ senā-aṅgānāṃ ca /~prāṇy-aṅgānāṃ tāvat - 730 2, 4, 2 | itaretara-yoge samahāre ca dvandvo vihitaḥ /~tatra 731 2, 4, 5 | sampāṭhaḥ padānāṃ kramasya ca pratyāsannaḥ /~adhyayanataḥ 732 2, 4, 6 | prasāraṇāni /~jāti paratve ca jāti-śabdānām ayam ekavadbhāvo 733 2, 4, 7 | vācināṃ śabdānāṃ deśavacināṃ ca grāma-varjitānaṃ dvandva 734 2, 4, 7 | ity ucyate /~deśa-avayavaś ca deśaḥ /~nadī deśaḥ ity asamāsa- 735 2, 4, 7 | nirdeśa eva ayam /~uddhyaś ca irāvatī ca uddhyer āvati /~ 736 2, 4, 7 | ayam /~uddhyaś ca irāvatī ca uddhyer āvati /~gaṅgāśoṇam /~ 737 2, 4, 7 | deśaḥ khalv api - kuravaś ca kurukṣetraṃ ca kurukurukṣetram /~ 738 2, 4, 7 | kuravaś ca kurukṣetraṃ ca kurukurukṣetram /~kurukurujāṅgalam /~ 739 2, 4, 7 | agrāmāḥ iti kim ? jāmbavaś ca śālūkinī ca jāmbava-śālūkinyau /~ 740 2, 4, 7 | kim ? jāmbavaś ca śālūkinī ca jāmbava-śālūkinyau /~nadī- 741 2, 4, 7 | janapado hi deśaḥ /~tathā ca parvatānāṃ grahaṇaṃ na bhavati, 742 2, 4, 7 | grahaṇaṃ na bhavati, kailāsaś ca gandhamādanaṃ ca kailāsa- 743 2, 4, 7 | kailāsaś ca gandhamādanaṃ ca kailāsa-gandhamādane /~agrāmā 744 2, 4, 7 | vaktavyaḥ /~iha mā bhūt, mathurā ca pāṭaliputraṃ ca mathurā- 745 2, 4, 7 | mathurā ca pāṭaliputraṃ ca mathurā-pāṭaliputram /~ubhayataś 746 2, 4, 7 | pāṭaliputram /~ubhayataś ca grāmāṇāṃ pratiṣedho vaktavyaḥ /~ 747 2, 4, 7 | pratiṣedho vaktavyaḥ /~sauryaṃ ca nagaraṃ, ketavataṃ ca grāmaḥ 748 2, 4, 7 | sauryaṃ ca nagaraṃ, ketavataṃ ca grāmaḥ saurya-ketavate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 749 2, 4, 9 | yeṣāṃ ca virodhaḥ śāśvatikaḥ || PS_ 750 2, 4, 11 | gavāśva-prabhr̥tīni ca || PS_2,4.11 ||~ _____START 751 2, 4, 11 | 11:~ gavāśva-prabhr̥tīni ca kr̥ta-ekavad-bhāvani dvandva- 752 2, 4, 13 | vipratiṣiddhaṃ ca anadhikaraṇa-vāci || PS_ 753 2, 4, 15 | adhikarana-etāvattve ca || PS_2,4.15 ||~ _____START 754 2, 4, 17 | bhavati dvigur dvandvaś ca /~pañcagavam /~daśagavam /~ 755 2, 4, 17 | pañcakhaṭvī /~ano nalopaś ca vā ca dviguḥ striyām /~pañcatakṣam, 756 2, 4, 17 | pañcakhaṭvī /~ano nalopaś ca vā ca dviguḥ striyām /~pañcatakṣam, 757 2, 4, 18 | avyayībhāvaś ca || PS_2,4.18 ||~ _____START 758 2, 4, 18 | JKv_2,4.18:~ avyayībhāvaś ca samāso napuṃsaka-liṅgo bhavati /~ 759 2, 4, 18 | supatham /~kriyā-viśeṣaṇānāṃ ca klībateṣyate /~mr̥du pacati /~ 760 2, 4, 19 | nañ-samāsaṃ karmadhārayaṃ ca varjayitvā 'nyas tatpuruṣo 761 2, 4, 21 | upakramyate ity upakramaḥ /~upajjā ca upakramaś ca upajñopakramam /~ 762 2, 4, 21 | upakramaḥ /~upajjā ca upakramaś ca upajñopakramam /~tadantas 763 2, 4, 21 | upajñeyasya+upakramyasya ca arthasya ādir ākhyātum iṣyate 764 2, 4, 23 | rājapūrvā, amanusya-pūrvā ca bhavati /~inasabham /~īśvarasabham /~ 765 2, 4, 24 | aśālā ca || PS_2,4.24 ||~ _____START 766 2, 4, 24 | START JKv_2,4.24:~ aśālā ca yā sabhā tadantas tatpuruṣo 767 2, 4, 26 | dvandvasya tatpuruṣasya ca /~uttarapada-liṅgaṃ dvandva- 768 2, 4, 27 | pūrvavalliṅgaṃ bhavati /~aśvaś ca vaḍavā ca aśvavaḍavau /~ 769 2, 4, 27 | bhavati /~aśvaś ca vaḍavā ca aśvavaḍavau /~artha-atideśaś 770 2, 4, 27 | aśvavaḍavau /~artha-atideśaś ca ayam, na nipātanam /~tatra 771 2, 4, 28 | hemanta-śiśirāv aho-rātre ca chandasi || PS_2,4.28 ||~ _____ 772 2, 4, 28 | apavādo yogaḥ /~artha-atideśaś ca ayaṃ na nipātanaṃ, tena 773 2, 4, 31 | ardharcāḥ puṃsi ca || PS_2,4.31 ||~ _____START 774 2, 4, 31 | ardharcādayaḥ śabdāḥ puṃsi napuṃsake ca bhāṣyante /~ardharcaḥ /~ 775 2, 4, 31 | 161]~ śabda-rūpa-āśrayā ca+iyaṃ dvi-liṅgatā kvacid 776 2, 4, 32 | devadattaṃ bhojaya, imaṃ ca yajñadattam iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 777 2, 4, 33 | etadas tra-tasos tra-tasau ca anudātau || PS_2,4.33 ||~ _____ 778 2, 4, 33 | tra-tasoḥ parataḥ /~tau ca api tra-tasāv anudāttau 779 2, 4, 35 | hanyāt /~viṣaya-saptamī ca+iyaṃ, na parasaptamī /~tena 780 2, 4, 36 | lyapi parataḥ, takārādau ca kiti pratyaye /~prajagdhya /~ 781 2, 4, 37 | START JKv_2,4.37:~ luṅi sani ca parato 'do ghasl̥ ādeśo 782 2, 4, 38 | ghañ-apoś ca || PS_2,4.38 ||~ _____START 783 2, 4, 38 | START JKv_2,4.38:~ ghañi api ca parataḥ ado ghasl̥ ādeśo 784 2, 4, 39 | nūnam /~sagdhiśca me /~na ca bhavati /~āttāmadya madyato 785 2, 4, 41 | samprasāraṇaṃ pratiṣidhyate /~vaś ca anyatarasyāṃ kiti (*6,1. 786 2, 4, 42 | vadhyāsuḥ /~akāra-antaś ca ayam ādeśaḥ /~tatra akārasya 787 2, 4, 43 | luṅi ca || PS_2,4.43 ||~ _____START 788 2, 4, 43 | START JKv_2,4.43:~ luṅi ca parataḥ hano vadha ity ayam 789 2, 4, 44 | āvadhiṣātām, āvadhiṣata /~na ca bhavati /~āhata, āhasātām, 790 2, 4, 45 | iha tvaviśeṣeṇa nityaṃ ca bhavati /~agāt /~agāyi bhavatā /~ 791 2, 4, 47 | sani ca || PS_2,4.47 ||~ _____START 792 2, 4, 48 | iṅaś ca || PS_2,4.48 ||~ _____START 793 2, 4, 48 | START JKv_2,4.48:~ iṅaś ca sani parato gamir ādeśo 794 2, 4, 50 | START JKv_2,4.50:~ lugi l̥ṅi ca parata iṅo vibhāṣā gāṅ-ādeśo 795 2, 4, 50 | adhyagīṣātām, adhyagīṣata /~na ca bhavati /~adhyaiṣṭa, adhyaiṣātām, 796 2, 4, 50 | adhyagīṣyetām, adhyagīṣyanta /~na ca bhavati /~adhyaiṣyata, adhyaiṣyetām, 797 2, 4, 51 | ṇau ca saṃś-caṅoḥ || PS_2,4.51 ||~ _____ 798 2, 4, 51 | parasaptamī, saṃś-caṅoḥ iti ca ṇy-apekṣayā /~ṇau sanpare 799 2, 4, 51 | apekṣayā /~ṇau sanpare caṅpare ca parataḥ iṅo vibhāṣā gāṅ- 800 2, 4, 51 | adhijigāpayiṣati /~na ca bhavati /~adhyāpipayiṣati /~ 801 2, 4, 51 | api - adhyajīgapat /~na ca bhavati /~adhyāpipat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 802 2, 4, 52 | īhāmāsatuḥ, īhāmāsuḥ ? kr̥ñ ca anuprayujyate liṭi (*3,1. 803 2, 4, 54 | varjanīyāḥ ity arthaḥ /~asanayoś ca pratiṣedho vaktavyaḥ /~nr̥cakṣā 804 2, 4, 55 | ācakhyatuḥ, ācakhyuḥ /~na ca bhavati /~ācacakṣe, ācacakṣāte, 805 2, 4, 58 | kṣatriyagotrād ārṣād ñitaś ca prayoḥ aṇḍañoryūni lug bhavati /~ 806 2, 4, 58 | kauravyaḥ putraḥ /~nanu ca kauravya-śabdaḥ tikādiṣu 807 2, 4, 58 | andhaka-vr̥ṣṇi-kurubhyaś ca (*4,1.114) it yaṇ, tasmād 808 2, 4, 59 | paila-ādibyaś ca || PS_2,4.59 ||~ _____START 809 2, 4, 59 | paila ity evam ādibhyaś ca yuva-pratyayasya lug bhavati /~ 810 2, 4, 60 | apatyaṃ yuvā /~yañ-iñoś ca (*4,1.101) iti phak, tasya 811 2, 4, 63 | bhavati /~pratyaya-vidheś ca anyatra laukikasya gotrasya 812 2, 4, 63 | caturbhyaḥ gr̥ṣṭy-ādibhyaś ca (*4,1.136) iti ḍhañ /~basti /~ 813 2, 4, 64 | yañ-añoś ca || PS_2,4.64 ||~ _____START 814 2, 4, 64 | eva astriyām, gotre iti ca anuvartate /~yaño 'jś ca 815 2, 4, 64 | ca anuvartate /~yaño 'jś ca gotrapratyayasya bahuṣu 816 2, 4, 65 | vasiṣṭha-gotama-aṅgirobhyaś ca || PS_2,4.65 ||~ _____START 817 2, 4, 65 | bhavati /~atri-śabdāt itaś ca aniñaḥ (*4,1.122) iti ḍhak /~ 818 2, 4, 66 | prācya-gotre bharatagotre ca vartate, tasya bahuṣu lug 819 2, 4, 67 | gotrapratyayasya yañ-añoś ca (*2,4.64) iti luk prāptaḥ 820 2, 4, 67 | ādiṣu paṭhyante /~tebhyaś ca bahuṣu lug bhavaty eva, 821 2, 4, 68 | ādibhyaḥ kitava-ādibhyaś ca dvandve gotrapratyayasya 822 2, 4, 68 | lug bhavati /~taikāyanayaś ca kaitavāyanayaś ca, tika- 823 2, 4, 68 | taikāyanayaś ca kaitavāyanayaś ca, tika-ādibhyaḥ phiñ (*4, 824 2, 4, 68 | tika-kitavāḥ /~vāṅkharayaś ca bhānḍīrathayaś ca, ata iñ (* 825 2, 4, 68 | vāṅkharayaś ca bhānḍīrathayaś ca, ata iñ (*4,1.95), tasya 826 2, 4, 68 | vaṅkharabhaṇḍīrathāḥ /~aupakāyanāś ca lāmakāyanāś ca, naḍādibhyaḥ 827 2, 4, 68 | aupakāyanāś ca lāmakāyanāś ca, naḍādibhyaḥ phak (*4,1. 828 2, 4, 68 | upakalamakāḥ /~pāphakayaś ca nārakayaś ca, ata iñ (*4, 829 2, 4, 68 | pāphakayaś ca nārakayaś ca, ata iñ (*4,1.95), tasya 830 2, 4, 68 | paphakanarakāḥ /~bākanakhayaś ca śvāgudapariṇaddhayaś ca, 831 2, 4, 68 | ca śvāgudapariṇaddhayaś ca, ata iñ (*4,1.95), tasya 832 2, 4, 68 | 112) tayor luk, aubjayaś ca kākubhāś ca ubjakakubhāḥ /~ 833 2, 4, 68 | luk, aubjayaś ca kākubhāś ca ubjakakubhāḥ /~lāṅkayaś 834 2, 4, 68 | ubjakakubhāḥ /~lāṅkayaś ca śāntamukhayaś ca, ata iñ (* 835 2, 4, 68 | lāṅkayaś ca śāntamukhayaś ca, ata iñ (*4,1.95) tasya 836 2, 4, 68 | tayor luk, aurasāyanaś ca lāṅkaṭayaś ca urasalaṅkaṭāḥ /~ 837 2, 4, 68 | aurasāyanaś ca lāṅkaṭayaś ca urasalaṅkaṭāḥ /~bhrāṣṭakayaś 838 2, 4, 68 | urasalaṅkaṭāḥ /~bhrāṣṭakayaś ca kāpiṣṭhalayaś ca, ata iñ (* 839 2, 4, 68 | bhrāṣṭakayaś ca kāpiṣṭhalayaś ca, ata iñ (*4,1.95), tasya 840 2, 4, 68 | bhraṣṭakakpiṣṭhalāḥ /~kārṣṇājinayaś ca kārṣṇasundarayaś ca, ata 841 2, 4, 68 | kārṣṇājinayaś ca kārṣṇasundarayaś ca, ata iñ (*4,1.95), tasya 842 2, 4, 68 | kr̥ṣṇājinakr̥ṣṇasunadarāḥ /~āgniveśyaś ca dāserakayaś ca, agniveśaśabdāt 843 2, 4, 68 | āgniveśyaś ca dāserakayaś ca, agniveśaśabdāt gargādibhyo 844 2, 4, 69 | bhavati anyatarasyāṃ dvandve ca advandve ca /~advandva-grahanaṃ 845 2, 4, 69 | anyatarasyāṃ dvandve ca advandve ca /~advandva-grahanaṃ dvandva- 846 2, 4, 69 | nivr̥tty-artham /~eteṣaṃ ca madye trayo dvandvāstikakitav 847 2, 4, 69 | kārṣṇasundarayaḥ iti /~pariśiṣṭānāṃ ca dvandve 'dvandve ca vikalpaḥ 848 2, 4, 69 | pariśiṣṭānāṃ ca dvandve 'dvandve ca vikalpaḥ iti /~paṇḍāraka /~ 849 2, 4, 70 | gotrapratyayayoḥ aṇo yañaś ca bahuṣu lug bhavati, pariśiṣṭasya 850 2, 4, 70 | lug bhavati, pariśiṣṭasya ca prakr̥ti-bhāgasya yathā- 851 2, 4, 71 | sañjñāyāḥ prātipadika-sañjñāyāś ca lug bhavati /~tadantargatās 852 2, 4, 73 | ahiḥ śayate /~anyebhyaś ca bhavati - trādhvaṃ no devāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 853 2, 4, 74 | yaṅo 'ci ca || PS_2,4.74 ||~ _____START 854 2, 4, 74 | tena chandasi bhāṣāyāṃ ca yaṅo lug bhavati /~loluvaḥ /~ 855 2, 4, 76 | dhāti devam /~anyebhyaś ca bhavati - pūrṇāṃ vivaṣṭi /~ 856 2, 4, 77 | iṇpibatyorgrahaṇam /~gāyateḥ pāteḥ ca na bhavati /~agāsīnnaṭaḥ /~ 857 2, 4, 82 | avyayād uttarasya āpaḥ supaś ca lug bhavati /~tatra śālāyām /~ 858 2, 4, 85 | prasmaipadasya ātmanepadasya ca yathākramam ḍā rau ras ity 859 3, 1, 2 | paraś ca || PS_3,1.2 ||~ _____START 860 3, 1, 2 | upatiṣṭhate, paribhāṣā vā /~paraś ca sa bhavati dhātor vā prātipadikād 861 3, 1, 3 | ādy-udāttaś ca || PS_3,1.3 ||~ _____START 862 3, 1, 3 | paribhāṣā vā /~ādy-udāttaś ca sa bhavati /~ādy-udāttaś 863 3, 1, 3 | sa bhavati /~ādy-udāttaś ca sa bhavati yaḥ pratyaya- 864 3, 1, 3 | pratyaya-prasaṅge 'nekākṣu ca pratyayeṣu deśasya aniyame 865 3, 1, 4 | ayam apavādaḥ /~supaḥ pitaś ca pratyayā anudāttā bhavanti /~ 866 3, 1, 5 | bhavati /~pratyaya-sañjñā ca adhikr̥taiva /~jugupsate /~ 867 3, 1, 6 | badha-dān-śānbhyo dīrghaś ca abhyāsasya || PS_3,1.6 ||~ _____ 868 3, 1, 6 | pratyayo bhavati, abhyāsasya ca ikārasya dīrghādeśo bhavati /~ 869 3, 1, 7 | karmatvaṃ samānakartr̥katvaṃ ca dhātor arthadvārakam /~karṭum 870 3, 1, 9 | kāmyac ca || PS_3,1.9 ||~ _____START 871 3, 1, 11 | kartuḥ kyaṅ salopaś ca || PS_3,1.11 ||~ _____START 872 3, 1, 11 | prattyayo bhavati, sakārasya ca lopo bhavati /~anvācayaśiṣtaḥ 873 3, 1, 11 | grahaṇaṃ sambadhyate, sā ca vyavasthita-vibhāṣā bhavati /~ 874 3, 1, 11 | payasyate /~salopa-vidhau ca kartuḥ iti sthāna-ṣaṣṭhī 875 3, 1, 12 | bhr̥śādibhyo bhuvy-acver lopaś ca halaḥ || PS_3,1.12 ||~ _____ 876 3, 1, 12 | pratyayo bhavati, halantānāṃ ca lopaḥ /~acveḥ iti pratyekam 877 3, 1, 13 | lohitādibhyo ḍājantebhyaś ca bhavaty arthe kyaṣ pratyayo 878 3, 1, 13 | ākr̥tigaṇo 'yam /~yathā ca kakāraḥ sāmānyagrahaṇārtho ' 879 3, 1, 15 | romantha-śabdāt tapaḥ-śabdāc ca karmaṇo yathākramaṃ varticaror 880 3, 1, 15 | tapasaḥ parasmaipadam ca /~tapaśacarati tapasyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 881 3, 1, 16 | bāṣpa-śabdād ūṣma-śabdāc ca karmana udvamane 'rthe kyaṅ 882 3, 1, 21 | vratāt bhojane tannivr̥ttau ca - payo vratayati /~vr̥ṣalānnaṃ 883 3, 1, 25 | cūrṇaparyantebhyaḥ, curādibhyaś ca ṇic pratyayo bhavati /~satyam 884 3, 1, 26 | hetumati ca || PS_3,1.26 ||~ _____START 885 3, 1, 26 | prakr̥tipratyāpattiḥ prakr̥tivac ca kārakam /~ākhyānāt kr̥danttaṇ 886 3, 1, 26 | prakr̥tipratyāpattiḥ, prakr̥tivac ca kārakaṃ bhavati /~kaṃsavadham 887 3, 1, 26 | āgamayati /~ [#183]~ āṅ-lopaś ca kāla-atyantasaṃyoge maryādāyām /~ 888 3, 1, 27 | dhātavaḥ prātipādikāni ca /~tatra dhātvadhikārād dhatubhyaḥ 889 3, 1, 27 | prātipadikebhyaḥ /~tathā ca guṇapratiṣedha-arthaḥ kakāro ' 890 3, 1, 27 | kasya cāsañjanād api /~āha ca ayam imaṃ dīrghaṃ manye 891 3, 1, 28 | gatau, paṇa vyavahāre stutau ca, pana ca ity etebhyo dhātubhyaḥ 892 3, 1, 28 | vyavahāre stutau ca, pana ca ity etebhyo dhātubhyaḥ āya- 893 3, 1, 28 | sahasrasaya paṇate /~anubandhaś ca kevale carita-arthaḥ, tena 894 3, 1, 33 | sāmānyam ekam eva /~tasmin luṭi ca parato dhātor yathā-saṅkhyaṃ 895 3, 1, 34 | tāriṣat /~mandiṣat /~na ca bhavati /~patāti didyut /~ 896 3, 1, 35 | tataḥ pratyayāntebhyaś ca dhātubhyaḥ ām pratyayo bhavati 897 3, 1, 35 | tathā /~āskāsorāṃ vidhānāc ca pararūpaṃ katantavat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 898 3, 1, 36 | ij-ādeś ca gurumato 'nr̥cchaḥ || PS_ 899 3, 1, 36 | r̥cchati-varjitaḥ, tasmāc ca liṭi parata ām pratyayo 900 3, 1, 36 | ānarcchatuḥ, ānarcchauḥ /~ūrṇoteś ca pratiṣedho vaktavyaḥ /~prorṇunāva /~ 901 3, 1, 36 | prasiddhiḥ prayojanam /~āmaś ca pratiṣedha-artham ekācaśceḍupagrahāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 902 3, 1, 37 | daya-aya-āsaś ca || PS_3,1.37 ||~ _____START 903 3, 1, 37 | āsa upaveṣane, etebhyaś ca liṭi parata ām pratyayo 904 3, 1, 39 | bhī-hrī-bhr̥-huvāṃ śluvac ca || PS_3,1.39 ||~ _____START 905 3, 1, 39 | bhavati anyatarasyām, ślāviva ca asmin kāryaṃ bhavati /~kiṃ 906 3, 1, 39 | punas tat ? dvitvam ittvaṃ ca /~bibhāyāñ cakāra, vibhāya /~ 907 3, 1, 40 | kr̥ñ ca anuprayujyate liṭi || PS_ 908 3, 1, 41 | guṇābhāvaḥ, loṭo luk, kr̥ñaś ca loṭparasya anuprayogaḥ /~ 909 3, 1, 42 | aampratyayo dvirvacanaṃ kutvaṃ ca /~akar iti caturbhir api 910 3, 1, 42 | ām nipātyate, guṇābhāvaś ca, akran iti ca asya anuprayogaḥ /~ 911 3, 1, 42 | guṇābhāvaś ca, akran iti ca asya anuprayogaḥ /~vidām- 912 3, 1, 42 | ām nipātyate, gunabhāvaś ca, akran iti ca asya anuprayogaḥ /~ 913 3, 1, 42 | gunabhāvaś ca, akran iti ca asya anuprayogaḥ /~abhyutsādayām 914 3, 1, 44 | badheta iti sthāninyādeśe ca dviś cakāro 'nubadhyate /~ 915 3, 1, 48 | śri dru sru ity etebhyaś ca parasya cleḥ caṅ-ādeśo bhavati 916 3, 1, 51 | preraṇe, arda gatau yācane ca, etebhyo dhātubhyaḥ ṇyantebhyaḥ 917 3, 1, 53 | lipi-sici-hvaś ca || PS_3,1.53 ||~ _____START 918 3, 1, 53 | hveñ spardhāyām, etebhyaś ca parasya cleḥ aṅ ādeśo bhavati /~ 919 3, 1, 55 | JKv_3,1.55:~ dyutādibhyaś ca dhātubhyaḥ parasya cleḥ 920 3, 1, 56 | sarti-śāsty-artibhyaś ca || PS_3,1.56 ||~ _____START 921 3, 1, 58 | grucu-glucu-gluñcu-śvibhyaś ca || PS_3,1.58 ||~ _____START 922 3, 1, 63 | duhaś ca || PS_3,1.63 ||~ _____START 923 3, 1, 65 | tapo 'nutāpe ca || PS_3,1.65 ||~ _____START 924 3, 1, 65 | bhavati karmakartari anutāpe ca /~anutāpaḥ paścāttapaḥ /~ 925 3, 1, 72 | saṃyasaś ca || PS_3,1.72 ||~ _____START 926 3, 1, 72 | artha ārambhaḥ /~sampūrvāc ca yaseḥ vā śyan pratyayo bhavati /~ 927 3, 1, 74 | śruvaḥ śr̥ ca || PS_3,1.74 ||~ _____START 928 3, 1, 79 | ādibhyo dhātubhyaḥ kr̥ñaś ca u-pratyayo bhavati /~śapo ' 929 3, 1, 80 | dhinvi-kr̥ṇvyor a ca || PS_3,1.80 ||~ _____START 930 3, 1, 80 | pratyayo bhavati, akāraś ca antādeśaḥ /~dhinoti /~kr̥ṇoti /~ 931 3, 1, 82 | skambhu-skumbhu-skuñbhyaḥ śnuś ca || PS_3,1.82 ||~ _____START 932 3, 1, 82 | śnā pratyayo bhavati, śnuḥ ca /~stabhnāti, stabhnoti /~ 933 3, 1, 85 | dvivikaraṇatā, kvacit trivikaraṇatā ca /~āṇḍā śuṣṇasya bhedati /~ 934 3, 1, 85 | kālahalacsvarakartr̥yaṅāṃ ca /~vyatyayamicchati śāstrakr̥deṣāṃ 935 3, 1, 85 | vyatyayamicchati śāstrakr̥deṣāṃ so 'pi ca sidhyati bahulakena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 936 3, 1, 86 | pitaraṃ dr̥śeyaṃ mātaraṃ ca //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 937 3, 1, 87 | karmasthabhāvakānāṃ karmasthakriyāṇāṃ ca kartā karmavadbhavati, na 938 3, 1, 87 | pacater bhāvaḥ karmasthā ca bhideḥ kriyā /~māsāsibhāvaḥ 939 3, 1, 87 | māsāsibhāvaḥ kartr̥sthaḥ kartr̥sthā ca gameḥ kriyā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 940 3, 1, 88 | kartā karmavadbhāvati, sa ca tapaḥ-karmakasya+eva na 941 3, 1, 89 | pratiṣidhyate /~ciṇ tu duhaś ca (*3,1.63) iti pūrvam eva 942 3, 1, 90 | prācāṃ śyan parasmaipadaṃ ca || PS_3,1.90 ||~ _____START 943 3, 1, 90 | pratyayo bhavati, parasmaipadaṃ ca /~yag-ātmanepadayor apavādau /~ 944 3, 1, 90 | rajyate /~vyavasthita-vibhāṣā ca+iyam /~tena liṭ-liṅoḥ syādi- 945 3, 1, 90 | tena liṭ-liṅoḥ syādi-viṣaye ca na bhavataḥ /~cukuṣe pādaḥ 946 3, 1, 91 | ārdhadhātuka-sañjña-arthaṃ ca dvitīyaṃ dhātu-grahaṇaṃ 947 3, 1, 93 | kr̥t-taddhita-samāsaś ca (*1,2.46) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 948 3, 1, 96 | kāṣṭhāni /~karmakartari ca ayam iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 949 3, 1, 97 | janyam /~hano vā vadha ca /~vadhyam, ghātyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 950 3, 1, 99 | śaki-sahoś ca || PS_3,1.99 ||~ _____START 951 3, 1, 100| gada-mada-cara-yamaś ca anupasarge || PS_3,1.100 ||~ _____ 952 3, 1, 100| yama uparame, etebhyaś ca anupasargebhyo yat pratyayo 953 3, 1, 101| anyat /~vadaḥ supi kyap ca (*3,1.106) /~paṇyam iti 954 3, 1, 103| prāpte - svāminyantodāttatvaṃ ca vaktavyam /~svāmi-vaiśyayoḥ 955 3, 1, 106| vadaḥ supi kyap ca || PS_3,1.106 ||~ _____ 956 3, 1, 106| pratyayo bhavati, cakārād yat ca /~brahmodyam, brahmavadyam /~ 957 3, 1, 108| hanas ta ca || PS_3,1.108 ||~ _____ 958 3, 1, 108| anupasarge iti vartate, bhāve iti ca /~hanter dhātoḥ subanta 959 3, 1, 110| r̥d upadhāc ca akl̥pi-cr̥teḥ || PS_3,1. 960 3, 1, 110| 3,1.110:~ r̥kāra-upadhāc ca dhātoḥ kyap pratyayo bhavati 961 3, 1, 110| pāṇisargyā rajjuḥ /~samavapūrvāc ca /~samavasargyā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 962 3, 1, 111| ī ca khanaḥ || PS_3,1.111 ||~ _____ 963 3, 1, 111| pratyayo bhavati, īkāraś ca antādeśaḥ /~kheyam /~dīrgha- 964 3, 1, 114| kyap /~guper ādeḥ ktvaṃ ca sajñāyām /~kupyam /~gopyam 965 3, 1, 115| 3,1.115:~ bhider ujjheś ca kyap nipātyate nade 'bhidheye /~ 966 3, 1, 115| bhidheye /~ujjher dhattvaṃ ca /~bhinatti kūlaṃ bhidyaḥ /~ 967 3, 1, 116| JKv_3,1.116:~ puṣeḥ sidheś ca adhikaraṇe kyap nipātyate 968 3, 1, 117| vipūrvāt pavater nayateś ca tathā jayater yati prāpte 969 3, 1, 119| pada-asvairi-bāhyā-pakṣyeṣu ca || PS_3,1.119 ||~ _____ 970 3, 1, 120| JKv_3,1.120:~ kr̥ño vr̥ṣaś ca vibhāṣā kyap pratyayo bhavati /~ 971 3, 1, 121| yugyaṃ ca patre || PS_3,1.121 ||~ _____ 972 3, 1, 121| hastī /~yujeḥ kyap kutvaṃ ca nipātyate /~patre iti kim ? 973 3, 1, 122| tathaikavr̥ttitā tayoḥ svaraś ca me prasidhyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 974 3, 1, 123| ṇyat, ādyanta-viparyayaś ca, nisaś ca ṣatvaṃ nipātyate /~ 975 3, 1, 123| ādyanta-viparyayaś ca, nisaś ca ṣatvaṃ nipātyate /~niṣṭarkyaṃ 976 3, 1, 123| kyap, dīrghastugabhāvaś ca /~deva-hūyaḥ /~prapūrvād 977 3, 1, 123| hūyaḥ /~prapūrvād utpūrvāc ca nayateḥ kyap /~ [#204]~ 978 3, 1, 123| pratipūrvat sīvyateḥ kyap ṣatvam ca /~pratiṣīvyaḥ /~brahmaṇyupapade 979 3, 1, 123| brahamavādyam /~bhavateḥ stauteś ca ṇyat, āvadeśaś ca bhavati /~ 980 3, 1, 123| stauteś ca ṇyat, āvadeśaś ca bhavati /~bhāvyam /~stāvyaḥ /~ 981 3, 1, 123| caturghyaḥ kyap caturbhyaś ca yato vidhiḥ /~ṇyadekasmād 982 3, 1, 123| ṇyadekasmād ya-śabdaś ca dvau kyapau ṇyadvidhiś catuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 983 3, 1, 124| r̥varṇa-antād dhātor halantāc ca ṇyat pratyayo bhavati /~ 984 3, 1, 125| uttarapada-prakr̥ti-svare ca yatnaḥ kariṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 985 3, 1, 126| vapi-rapi-lapi-trapi-camaś ca || PS_3,1.126 ||~ _____ 986 3, 1, 126| trapi cama ity etebhyaś ca ṇyat pratyayo bhavati /~ 987 3, 1, 127| eva avatiṣṭhate /~tasya ca anityatvaṃ nityam ajāgaraṇāt /~ 988 3, 1, 129| haviṣi nivāse sāmidhenyāṃ ca abhidheyāyām /~pāyya iti 989 3, 1, 129| ṇyat-pratyayaḥ, ādeḥ patvaṃ ca nipātyate māne /~pāyyaṃ 990 3, 1, 129| ṇyadāyādeśāv upasarga-dīrghatvaṃ ca nipātyate /~sānāyyaṃ haviḥ /~ 991 3, 1, 129| saṃneyamanyat /~rūḍhitvāc ca havir-viśeṣa eva avatiṣṭhate /~ 992 3, 1, 129| cinoteḥ ṇyadāyādeśāvādikuvaṃ ca nipātyate /~nikāyyo nivāsaḥ /~ 993 3, 1, 129| viśeṣasya vācakaḥ /~tatra ca dhāyyā iti na sarvā sāmidhenī 994 3, 1, 129| rūdhi-śabdo hy ayam /~tathā ca asāmidhenyām api dr̥śyate, 995 3, 1, 130| yat pratyayo nipātyate yuk ca /~kuṇḍena pīyate 'smin somaḥ 996 3, 1, 131| abhidheye /~paripūrvat upapūrvāc ca cinoter ṇya dāyādeśau nipātyete /~ 997 3, 1, 131| samprasāraṇaṃ dīrghatvaṃ ca nipātyate /~samūhyaṃ cinvīta 998 3, 1, 132| citya-agnicitye ca || PS_3,1.132 ||~ _____ 999 3, 1, 132| cityaśabdo 'gnicityā-śabdaś ca nipātyete /~nīyate 'sau 1000 3, 1, 132| bhāve yakara-pratyayaḥ tuk ca /~tena anatodāttatvaṃ bhavati /~