Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
busaya 1
bute 1
c 16
ca 4293
caa 1
cab 1
cabadha 3
Frequency    [«  »]
-----
7260 iti
5287 bhavati
4293 ca
4013 ity
3996 3
3953 jkv
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ca

1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4293

     Ps, chap., par.
1001 3, 1, 134| nandi-graha-pacādayaś ca na dhātu-pāṭhataḥ sanniviṣṭā 1002 3, 1, 134| sarvadhātubhyaḥ paṭhyante ca pacādayaḥ /~aṇbādhana-artham 1003 3, 1, 135| jānāteḥ prīṇāteḥ kirateś ca kapratyayaḥ bhavati /~vikṣipaḥ /~ 1004 3, 1, 136| ātaś ca+upasarge || PS_3,1.136 ||~ _____ 1005 3, 1, 138| udeji-ceti-sāti-sāhibhyaś ca || PS_3,1.138 ||~ _____ 1006 3, 1, 139| JKv_3,1.139:~ dāño dhāñaś ca vibhāṣā śa-pratyayo bhavati /~ 1007 3, 1, 141| avahr̥-liha-śliṣa-śvasaś ca || PS_3,1.141 ||~ _____ 1008 3, 1, 141| anupasargāt iti, vibhāṣā iti ca nivr̥ttam /~śyaiṅaḥ, ākāra- 1009 3, 1, 141| śyaiṅaḥ, ākāra-antebhyaś ca dhātubhyaḥ, vyadha āsrau 1010 3, 1, 141| śliṣa śvasa ity etebhyaś ca ṇa pratyayo bhavati /~ākāra- 1011 3, 1, 142| 1.142:~ dunoter nayateś ca anupasarge ṇa-pratyayo bhavti /~ 1012 3, 1, 143| grahaḥ /~vyavasthita-vibhāṣā ca+iyam /~jalacare nityaṃ grāhaḥ /~ 1013 3, 1, 143| tatra grahaḥ eva /~bhavateś ca iti vaktavyam /~bhavati 1014 3, 1, 144| veśma /~tātsthyāt dārāś ca /~gr̥hṇanti iti gr̥hāḥ dārāḥ /~ 1015 3, 1, 145| rañjer anunāsikalopaś ca //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 1016 3, 1, 147| ṇyuṭ ca || PS_3,1.147 ||~ _____ 1017 3, 1, 148| haś ca vrīhi-kālayoḥ || PS_3,1. 1018 3, 1, 150| āśiṣi ca || PS_3,1.150 ||~ _____ 1019 3, 1, 150| āśīḥ prārthanā-viśeṣaḥ /~sa ca+iha kriyāviṣayaḥ /~amuṣyāḥ 1020 3, 2, 1 | nirvartyaṃ, vikāryaṃ, prāpyaṃ ca+iti /~sarvatra karmaṇi upapade 1021 3, 2, 1 | pūrvapada-prakr̥tisvaratvaṃ ca vaktavyam /~māṃsaśīlaḥ, 1022 3, 2, 1 | kalyāṇācārā /~īkṣakṣamibhyāṃ ca+iti vaktavyam /~sukhapratīkṣaḥ, 1023 3, 2, 2 | hvā--amaś ca || PS_3,2.2 ||~ _____START 1024 3, 2, 2 | hveñ spardhāyāṃ śabde ca, veñ tantusantāne, māṅ māne 1025 3, 2, 2 | tantusantāne, māṅ māne ity etebhyaś ca karmaṇy-upapade aṇ pratyayo 1026 3, 2, 4 | tataḥ sthaḥ iti /~sthaś ca supi kapratyayo bhavati /~ 1027 3, 2, 4 | iti uttaraṃ karmaṇi iti ca supi iti ca dvayam apy anuavartate /~ 1028 3, 2, 4 | karmaṇi iti ca supi iti ca dvayam apy anuavartate /~ 1029 3, 2, 6 | ārambhaḥ /~dadāteḥ jānāteś ca dhātoḥ preṇopasr̥ṣṭāt karmaṇy- 1030 3, 2, 8 | vartate /~gāyateḥ pibateś ca dhātoḥ karmaṇy-upapade ' 1031 3, 2, 9 | ghaṭīgrahaḥ /~dhanurgrahaḥ /~sūtre ca dhāryarthe /~sūtragrahaḥ /~ 1032 3, 2, 10 | vayasi ca || PS_3,2.10 ||~ _____START 1033 3, 2, 14 | nāma śakunikā /~tacchīlā ca //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1034 3, 2, 15 | pr̥ṣṭhaśayaḥ /~digdhasahapūrvāc ca /~digdhena saha śete digdha- 1035 3, 2, 17 | bhikṣā-senā-ādāyeṣu ca || PS_3,2.17 ||~ _____START 1036 3, 2, 20 | hetau tācchīlye ānulomye ca gamyamāne /~hetuḥ aikāntikaṃ 1037 3, 2, 21 | 2.21:~ karmaṇi supi iti ca dvayam apy anuvartate /~ 1038 3, 2, 26 | phalegrahir-ātmambhariś ca || PS_3,2.26 ||~ _____START 1039 3, 2, 26 | ekārāntatvam inpratyayaś ca graher nipātyate /~phalāni 1040 3, 2, 26 | upapadasya mumāgama inpratyayaś ca bhr̥ño nipātyate /~ātmānaṃ 1041 3, 2, 29 | satnandhayaḥ /~nāsikāyāṃ tu dhmaś ca dheṭaś ca /~nāsikandhamaḥ, 1042 3, 2, 29 | nāsikāyāṃ tu dhmaś ca dheṭaś ca /~nāsikandhamaḥ, nāsikandhayaḥ /~ 1043 3, 2, 29 | nāsikandhamaḥ, nāsikandhayaḥ /~tac ca+etan nāsika-stanayor iti 1044 3, 2, 30 | nāḍī-muṣṭyoś ca || PS_3,2.30 ||~ _____START 1045 3, 2, 34 | mita-nakhe ca || PS_3,2.34 ||~ _____START 1046 3, 2, 36 | lalāṭaṃtapaḥ ādityaḥ /~asūrya iti ca asamartha-samāso 'yaṃ, dr̥śinā 1047 3, 2, 37 | ugrampaśya-irammada-pāṇindhamāś ca || PS_3,2.37 ||~ _____START 1048 3, 2, 38 | hastinī /~vihāyaso viha ca /~vihāyasā gacchati vihaṅgamaḥ /~ 1049 3, 2, 38 | vihaṅgaḥ, vihaṅgamaḥ /~ḍe ca vihāyaso vihādeśo vaktavyaḥ /~ 1050 3, 2, 41 | sarvaṃsaho rājā /~bhave ca dārer iti vaktavyam /~bhagandaraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1051 3, 2, 44 | kṣema-priya-madre ' ca || PS_3,2.44 ||~ _____START 1052 3, 2, 44 | pratyayo bhavati, cakārāt khac ca /~kṣemakāraḥ, kṣemaṅkaraḥ /~ 1053 3, 2, 45 | bhavater dhātoḥ karaṇe bhāve ca-arthe khac pratyayo bhavati /~ 1054 3, 2, 46 | 46:~ karmaṇi iti supi iti ca prakr̥taṃ sajñāvaśād yathāsambhavaṃ 1055 3, 2, 47 | gamaś ca || PS_3,2.47 ||~ _____START 1056 3, 2, 48 | pannagaḥ /~uraso lopaś ca /~urasā gacchati iti uragaḥ /~ 1057 3, 2, 49 | śatrughātaḥ /~dārāvāhano 'ṇantasya ca ṭaḥ sañjñāyām /~dārāv upapade 1058 3, 2, 49 | pratyayo bhavati, antasya ca ṭa kārādeśo bhavati, sañjñāyāṃ 1059 3, 2, 49 | cārvādghātaḥ /~karmaṇi sami ca /~karmaṇy-upapade sampūrvāt 1060 3, 2, 49 | pratyayo bhavati, antasya ca ṭakāradeśaḥ /~varṇān 1061 3, 2, 53 | amanuṣyakartr̥ke ca || PS_3,2.53 ||~ _____START 1062 3, 2, 55 | parato hanteḥ ṭilopo ghatvaṃ ca nipātyate /~pāṇighaḥ /~tāḍaghaḥ /~ 1063 3, 2, 56 | āḍhyīkurvanty anena /~nanu ca khyunā mukte lyuṭā bhavitavyam, 1064 3, 2, 56 | mukte lyuṭā bhavitavyam, na ca lyuṭaḥ khyunaś ca viśeṣo ' 1065 3, 2, 56 | bhavitavyam, na ca lyuṭaḥ khyunaś ca viśeṣo 'sti, tatra kiṃ pratiṣedhena ? 1066 3, 2, 56 | pratiṣedhaḥ /~uttarārthaś ca cvi-pratiṣedhaḥ kriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1067 3, 2, 58 | vijñāyate /~subantamātre ca+upapade kartr̥pacayo labhyate 1068 3, 2, 59 | uṣṇig-añcu-yuji-kruñcāṃ ca || PS_3,2.59 ||~ _____START 1069 3, 2, 59 | dvirvacanam, antodāttatvaṃ ca nipātyate /~dhr̥ṣṇoti iti 1070 3, 2, 59 | sr̥jeḥ karmaṇi kvin, amāgamaḥ ca nipātyate /~sr̥janti tam 1071 3, 2, 59 | upasargānta-lopaḥ, ṣatvaṃ ca nipātyate /~uṣṇik /~añcu 1072 3, 2, 59 | pratyaṅ /~udaṅ /~yujeḥ kruñceś ca kevalād eva /~yuṅ, yuñjau, 1073 3, 2, 60 | tyadādiṣu dr̥śo 'nālocane kañ ca || PS_3,2.60 ||~ _____START 1074 3, 2, 60 | pratyayo bhavati, cakārāt kvin ca /~tyādr̥śaḥ, tyādr̥k /~tādr̥śaḥ, 1075 3, 2, 60 | anyādr̥k /~dr̥śeḥ kṣaś ca vaktavyaḥ /~tādr̥kṣaḥ /~ 1076 3, 2, 61 | bhavati iti, vadaḥ supi kyap ca (*3,1.106) iti /~ iti 1077 3, 2, 61 | dr̥śyate (*3,2.178), kvip ca (*3,2.76) iti sāmānyena 1078 3, 2, 64 | vahaś ca || PS_3,2.64 ||~ _____START 1079 3, 2, 66 | ced vahirvartate /~agniś ca havya-vāhanaḥ anantaḥpādam 1080 3, 2, 67 | 67) iti, viṣeṣaṇa-arthaś ca viḍvanor anunāsikasyāt (* 1081 3, 2, 69 | kravye ca || PS_3,2.69 ||~ _____START 1082 3, 2, 69 | śabde upapade aṇ, tasya ca pr̥ṣodarādipāṭhāt kravyabhāvaḥ /~ 1083 3, 2, 70 | duhaḥ kab ghaś ca || PS_3,2.70 ||~ _____START 1084 3, 2, 71 | pratyayo bhavati, nalopaś ca nipātyate /~ukthāni śaṃsati, 1085 3, 2, 71 | puraḥpūrvasya ḍatvam, karmaṇi ca pratyayaḥ /~puro dāśanta 1086 3, 2, 74 | āto manin-kvanib-vanipaś ca || PS_3,2.74 ||~ _____START 1087 3, 2, 74 | vartate, supi upasarge 'pi iti ca /~ākārāntebhyo dhātubhyaḥ 1088 3, 2, 75 | pratyayā dr̥śyante, vic ca /~suśarmā /~kvanip - prātaritvā /~ 1089 3, 2, 76 | kvip ca || PS_3,2.76 ||~ _____START 1090 3, 2, 76 | sopapadebhyo nirupapadebhyaś ca chandasi bhāṣāyāṃ ca kvip 1091 3, 2, 76 | nirupapadebhyaś ca chandasi bhāṣāyāṃ ca kvip pratyayo bhavati /~ 1092 3, 2, 77 | sthaḥ ka ca || PS_3,2.77 ||~ _____START 1093 3, 2, 77 | supi upasarge 'pi iti ca vartate /~sthā ity etasmād 1094 3, 2, 77 | kapratyayo bhavati, kvip ca /~kimartham idam ucyate, 1095 3, 2, 78 | pratyāsāriṇyaḥ /~sādhukāriṇi ca /~sadhukārī /~sādhudāyī /~ 1096 3, 2, 80 | bhavati /~samudāyopadhiś ca ayam /~dhatu-upapada-pratyayasaudayena 1097 3, 2, 83 | ātmamāne khaś ca || PS_3,2.83 ||~ _____START 1098 3, 2, 83 | bhavati /~cakārāṇ ṇiniḥ ca /~yadā pratyaya-arthaḥ kartā 1099 3, 2, 84 | veditavyam /~dhātv-adhikārāc ca dhātv-arthe bhūte iti vijñāyate /~ 1100 3, 2, 87 | niyama-artham /~caturvidhaś ca atra niyama iṣyate /~brahmādiṣv 1101 3, 2, 88 | narakaṃ vrajet /~pitr̥hā /~na ca bhavati /~mātr̥ghātaḥ /~ 1102 3, 2, 89 | artha ārambhaḥ /~trividhaś ca atra niyama iṣyate /~dhātuniyamaṃ 1103 3, 2, 90 | artha ārambhaḥ /~caturvidhaś ca atra niyamaḥ iṣyate, dhātukāla- 1104 3, 2, 95 | upapade yudhyateḥ karoteś ca kvanip pratyayo bhavati /~ 1105 3, 2, 95 | pratyayo bhavati /~nanu ca yudhir akarmakaḥ ? antarbhāvitaṇy- 1106 3, 2, 96 | sahe ca || PS_3,2.96 ||~ _____START 1107 3, 2, 96 | JKv_3,2.96:~ saha-śabde ca+upapade yudhikr̥ñoḥ dhātvoḥ 1108 3, 2, 99 | upasarge ca sañjñāyām || PS_3,2.99 ||~ _____ 1109 3, 2, 99 | START JKv_3,2.99:~ upasarge ca upapade janeḥ ḍaḥ pratyayo 1110 3, 2, 101| kṣatriyajaṃ yuddham /~upasarge ca sañjñāyām (*3,2.99) ity 1111 3, 2, 103| 2.103:~ sunoter yajateś ca ṅvanip pratyayo bhavati /~ 1112 3, 2, 105| dhyāvāpr̥thivī ātatāna /~nanu ca chndasi luḍ-laṅ-liṭaḥ (* 1113 3, 2, 106| varuṇaṃ suṣuvānam /~na ca bhavati /~ahaṃ sūryamubhayato 1114 3, 2, 107| kvasuś ca || PS_3,2.107 ||~ _____ 1115 3, 2, 107| jakṣivān /~papivān /~na ca bhavati /~ahaṃ sūryamubhayato 1116 3, 2, 109| upeyivān anāśvān anūcānaś ca || PS_3,2.109 ||~ _____ 1117 3, 2, 109| upeyivān /~krādiniyamāt prāptaś ca vasv eka-aj-ād-dhasām (* 1118 3, 2, 109| upeyuṣaḥ /~upeyuṣā /~na ca atra+upasargās tantram, 1119 3, 2, 109| anyopasarga-pūrvān nirupasargāc ca bhavaty eva /~samīyivān /~ 1120 3, 2, 109| īyivān /~vāvacana-anuvr̥tteś ca pūrvaval luḍ-ādayo 'pi bhavanti /~ 1121 3, 2, 109| kvasur nipatyate, iḍabhāvaś ca /~anāśvān /~nāśīt /~naśnāt /~ 1122 3, 2, 111| vyāmiśre bhūt /~parokṣe ca lokavijñāte prayoktur darśana- 1123 3, 2, 114| yac-chabda-sahite kevale ca vibhāṣā lr̥ṭ pratyayo bhavati, 1124 3, 2, 115| vilalāpa /~atyantāpahnave ca liḍ vaktavyaḥ /~kaliṅgeṣu 1125 3, 2, 116| ha-śaśvator laṅ ca || PS_3,2.116 ||~ _____ 1126 3, 2, 116| pratyayo bhavati, cakārāl liṭ ca /~iti ha akarot, iti ha 1127 3, 2, 117| praśne ca āsanna-kale || PS_3,2.117 ||~ _____ 1128 3, 2, 119| aparokṣe ca || PS_3,2.119 ||~ _____ 1129 3, 2, 119| START JKv_3,2.119:~ aparokṣe ca bhūtānadyatane 'rthe vartamānād 1130 3, 2, 121| eva /~na-śabde nu-śabde ca upapade pr̥ṣṭa-prativacane 1131 3, 2, 122| puri luṅ ca asme || PS_3,2.122 ||~ _____ 1132 3, 2, 122| luṅ pratyayo bhavati, laṭ ca /~tābhyāṃ mukte pakṣe yathā- 1133 3, 2, 123| ārabdho 'parisamāptaś ca vartamānaḥ /~tasmin vartamāne ' 1134 3, 2, 124| vibhāṣā (*3,2.121) iti /~ ca vyavasthitā /~tatra yathā- 1135 3, 2, 125| sambodhane ca || PS_3,2.125 ||~ _____ 1136 3, 2, 125| artha ārambhaḥ /~sambhodhane ca viṣaye laṭaḥ śatr̥śānacau 1137 3, 2, 126| caitat /~l akṣaṇe hetau ca arthe vartamanāda dhātoḥ 1138 3, 2, 128| JKv_3,2.128:~ pūṅo yajeś ca dhātoḥ śānan pratyayo bhavati /~ 1139 3, 2, 130| JKv_3,2.130:~ iṅo dhāreś ca dhātvoḥ śatr̥pratyayo bhavati 1140 3, 2, 134| veditavyāḥ /~abhividhau ca ayam āṅ /~tena kvipo 'py 1141 3, 2, 135| kheṭam /~tr̥nvidhāv r̥tvikṣu ca anupasargasya /~hotā /~potā /~ 1142 3, 2, 135| svare viśeṣaḥ /~nayateḥ ṣuk ca /~neṣṭā /~ [#241]~ tviṣer 1143 3, 2, 135| tviṣer devatāyām akāraś ca+upadhāyā aniṭtvaṃ ca /~tvaṣṭā /~ 1144 3, 2, 135| akāraś ca+upadhāyā aniṭtvaṃ ca /~tvaṣṭā /~kṣadeś ca niyukte /~ 1145 3, 2, 135| aniṭtvaṃ ca /~tvaṣṭā /~kṣadeś ca niyukte /~kṣattā /~kvacid 1146 3, 2, 135| adhikr̥ta ucyate /~chandasi tr̥c ca /~kṣatr̥bhyaḥ saṅgrahītr̥bhyaḥ /~ 1147 3, 2, 138| bhuvaś ca || PS_3,2.138 ||~ _____ 1148 3, 2, 139| glā-ji-sthaś ca kṣnuḥ || PS_3,2.139 ||~ _____ 1149 3, 2, 139| dhātubhyaḥ, cakārāt bhuvaś ca tacchīlādiṣu kṣnuḥ pratyayo 1150 3, 2, 139| īkāro na bhavati /~kṅiti ca (*1,1.5) ity atra gakāro ' 1151 3, 2, 142| ca || PS_3,2.142 ||~ _____ 1152 3, 2, 144| ape ca laṣaḥ || PS_3,2.144 ||~ _____ 1153 3, 2, 144| apa upapade, cakārād vau ca ghinuṇ bhavati /~apalāṣī /~ 1154 3, 2, 147| devi-kraśoś ca+upasarge || PS_3,2.147 ||~ _____ 1155 3, 2, 147| 2.147:~ devayateḥ kruśeś ca upasarge upapade vuñ patyayo 1156 3, 2, 148| arthebhyaḥ śabda-arthebhyaś ca akarmakebhyo dhātubhyas 1157 3, 2, 149| anudātta-itaś ca halādeḥ || PS_3,2.149 ||~ _____ 1158 3, 2, 149| halādir akarmakaḥ, tataś ca yuc pratyayo bhavati /~vartanaḥ /~ 1159 3, 2, 150| padanaḥ /~calanārthānāṃ padeś ca grahaṇaṃ sakarmaka-artham 1160 3, 2, 150| artham iha /~jñāpana-arthaṃ ca padi-grahaṇam anye varṇayanti, 1161 3, 2, 150| punar vidhīyate /~prāyikaṃ ca+etad jñāpakam /~kvacit samāveśa 1162 3, 2, 151| krudha-maṇḍa-arthebhyaś ca || PS_3,2.151 ||~ _____ 1163 3, 2, 151| bhūṣāyām ity etad arthebhyaḥ ca dhatubhyo yuc pratyayo bhavati /~ 1164 3, 2, 153| sūda-dīpa-dīkṣaś ca || PS_3,2.153 ||~ _____ 1165 3, 2, 153| dīpa dīkṣa ity etebhyaś ca yuc pratyayo na bhavati /~ 1166 3, 2, 153| dīpitā /~dīkṣitā /~nanu ca dīper viśeṣa-vihito ra-pratyayaḥ 1167 3, 2, 153| prāpnoti /~tācchīlikeṣu ca +asarūpa-vidhir na asti 1168 3, 2, 153| prāyikam etad ity uktam /~tathā ca samāveśo dr̥śyate, kamrā 1169 3, 2, 157| abhyama-paribhū-prasūbhyaś ca || PS_3,2.157 ||~ _____ 1170 3, 2, 158| gatau, nipūrvas tatpūrvaś ca, tado nakārāntatā ca nipātyate /~ 1171 3, 2, 158| tatpūrvaś ca, tado nakārāntatā ca nipātyate /~ḍudhāñ śratpūrvaḥ /~ 1172 3, 2, 162| vyadheḥ samprasāraṇaṃ kurac ca vaktavyaḥ /~vidhuraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1173 3, 2, 164| gatvaraś ca || PS_3,2.164 ||~ _____ 1174 3, 2, 164| anunāsikalopaḥ kvarap pratyayaś ca /~gatvaraḥ /~gatvarī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1175 3, 2, 168| dhātubhyaḥ āśaṃser bhikṣeś ca tacchīlādiṣu kartr̥ṣu uḥ 1176 3, 2, 169| āgamaḥ, iṣeḥ chatvam ukāraś ca pratyayo nipātyate tacchīlādiṣu 1177 3, 2, 171| hana-janaḥ ki-kinau liṭ ca || PS_3,2.171 ||~ _____ 1178 3, 2, 171| gama hana jana ity etebhyaś ca chandasi viṣaye tacchīlādiṣu 1179 3, 2, 171| pratayau bhavataḥ /~liṅvac ca tau bhavataḥ /~āt iti takāro 1180 3, 2, 172| nivr̥ttam /~svapeḥ tr̥ṣeś ca tacchīlādiṣu kartr̥ṣu nijiṅ 1181 3, 2, 176| yaś ca yaṅaḥ || PS_3,2.176 ||~ _____ 1182 3, 2, 177| puraḥ /~javater dīrghaś ca nipātyate /~jūḥ juvau, juvaḥ /~ 1183 3, 2, 177| dr̥śyante (*3,2.75), kvip ca (*3,2.76) iti kvip siddha 1184 3, 2, 178| kvacit samprasāraṇam /~tathā ca āha -- kvibvacipracchāyatastukaṭaprujuśrīṇāṃ 1185 3, 2, 178| kvibvacipracchāyatastukaṭaprujuśrīṇāṃ dīrgho 'saṃprasāraṇaṃ ca /~vāk /~śabdaprāṭ /~āyatastūḥ /~ 1186 3, 2, 178| dyuti-gami-juhotīnāṃ dve ca /~didyut /~jagat /~juhoter 1187 3, 2, 178| jagat /~juhoter dīrghaś ca /~juhūḥ /~ [#250]~ dr̥̄ 1188 3, 2, 178| dr̥̄ bhye ity asya hrasvaś ca dve ca /~dadr̥t /~dhyāyateḥ 1189 3, 2, 178| ity asya hrasvaś ca dve ca /~dadr̥t /~dhyāyateḥ samprasāraṇaṃ 1190 3, 2, 178| dhyāyateḥ samprasāraṇaṃ ca /~dhīḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1191 3, 2, 179| dhātoḥ sañjñāyām antare ca gamyamāne kvip pratyayo 1192 3, 2, 181| 181:~ dhayater dadhāteś ca karmaṇi kārake ṣṭran pratyayaḥ 1193 3, 2, 181| dhātrī /~stanadāyinī āmalakī ca ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1194 3, 2, 186| vartate /~puvaḥ karane kartari ca itra-pratyayo bhavati /~ 1195 3, 2, 188| mati-buddhi-pūjā-arthebhyaś ca || PS_3,2.188 ||~ _____ 1196 3, 2, 188| sakāraḥ /~etad arthebhyaś ca dhātubhyo vartamāna-arthe 1197 3, 2, 188| ākruṣṭo juṣṭa ity api /~ruṣṭaś ca ruṣitaścobhāvabhivyāhr̥ta 1198 3, 3, 1 | vartamāna ity eva, sañjñāyām iti ca /~uṇādayaḥ pratyayāḥ vartamāne ' 1199 3, 3, 1 | teṣām /~kāryasaśeṣavidheś ca taduktaṃ naigamarūḍhibhavaṃ 1200 3, 3, 1 | naigamarūḍhibhavaṃ hi susādhu //1//~ nāma ca dhātujamāha nirukte vyākaraṇe 1201 3, 3, 1 | nirukte vyākaraṇe śakaṭasya ca tokam /~yan na padārtha- 1202 3, 3, 1 | samutthaṃ pratyayataḥ prakr̥teś ca tad ūhyam //2//~ sañjñāsu 1203 3, 3, 1 | sañjñāsu dhāturūpāṇi pratyayāś ca tataḥ pare /~kāryād vidyād 1204 3, 3, 6 | tadvibhaktyantaṃ pratīyāt /~ḍataratamau ca iti parisaṅkhyānaṃ smaryate /~ 1205 3, 3, 7 | lipsyamāna-siddhau ca || PS_3,3.7 ||~ _____START 1206 3, 3, 8 | loḍ-arthalakṣane ca || PS_3,3.8 ||~ _____START 1207 3, 3, 9 | liṅ ca+ūrdhva-mauhūrtike || PS_ 1208 3, 3, 9 | pratyayo bhavati, cakārāl laṭ ca /~ūrdhvaṃ muhūrtād bhavaḥ 1209 3, 3, 9 | samāsaḥ, uttarapada-vr̥ddhiś ca /~bhavisyataś ca+etad viśeṣaṇam /~ 1210 3, 3, 9 | vr̥ddhiś ca /~bhavisyataś ca+etad viśeṣaṇam /~ūrdhvaṃ 1211 3, 3, 11 | bhāva-vacanāś ca || PS_3,3.11 ||~ _____START 1212 3, 3, 11 | ye ghañ-ādayo vihitās te ca bhāva-vacanāḥ bhavisyati 1213 3, 3, 11 | bādhyeran /~ 'sarūpa-vidhiś ca atra na asti ity uktam /~ 1214 3, 3, 11 | vācakā yathā syuḥ /~kathaṃ ca vācakā bhavanti ? yābhyaḥ 1215 3, 3, 12 | aṇ karmaṇi ca || PS_3,3.12 ||~ _____START 1216 3, 3, 12 | karmaṇy upapade kriyāyāṃ ca kriyārthāyām /~karmaṇyaṇ (* 1217 3, 3, 13 | lr̥ṭ śeṣe ca || PS_3,3.13 ||~ _____START 1218 3, 3, 13 | bhaviṣyati kāle, cakārāt kriyāyāṃ ca upapade kriyārthāyāṃ dhātoḥ 1219 3, 3, 18 | kr̥to bhavati /~dhātv-arthaś ca dhātunā+eva+ucyate /~yastasya 1220 3, 3, 18 | vidhīyante /~puṃliṅga-ekavacanaṃ ca atra na tantraṃ, liṅgāntare 1221 3, 3, 18 | liṅgāntare vacanāntare 'pi ca atra pratyayā bhavanty eva /~ 1222 3, 3, 19 | akartari ca kārake sañjñāyām || PS_3, 1223 3, 3, 19 | uttaraṃ bhāve, akartari ca kārake iti dvayam anuvartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1224 3, 3, 20 | dārajārau kartari ṇiluk ca /~dārayanti iti dārāḥ /~ 1225 3, 3, 21 | iṅaś ca || PS_3,3.21 ||~ _____START 1226 3, 3, 21 | striyām upasaṅkhyānaṃ tadantāc ca ṅīṣ /~upādhyāyā, upādhyāyī /~ 1227 3, 3, 24 | prādisamāso bhaviṣyati /~kathaṃ ca nayo rājñaḥ ? kr̥tya-lyuṭo 1228 3, 3, 34 | chandonāmni ca || PS_3,3.34 ||~ _____START 1229 3, 3, 35 | hakārasya bhakāraḥ /~udgrābhaṃ ca nigrābhaṃ ca brahma devā 1230 3, 3, 35 | udgrābhaṃ ca nigrābhaṃ ca brahma devā avīvr̥dhan //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1231 3, 3, 37 | 37:~ pari-śabde ni-śabde ca upapade yathāsaṅkhyaṃ niyaḥ 1232 3, 3, 37 | yathāsaṅkhyaṃ niyaḥ iṇaś ca dhātoḥ ghañ pratyayo bhavati /~ 1233 3, 3, 41 | śarīra-upasamādhāneṣv ādeś ca kaḥ || PS_3,3.41 ||~ _____ 1234 3, 3, 41 | pratyayaḥ bhavati, dhātor ādeś ca kakāra ādeśaḥ /~nivāse tāvat - 1235 3, 3, 42 | saṅghe ca anauttarādharye || PS_3, 1236 3, 3, 42 | prāṇināṃ samudāyaḥ saṅghaḥ /~sa ca dvābhyāṃ prakārābhyāṃ bhavati /~ 1237 3, 3, 42 | ghañ pratyayo bhavati ādeś ca kaḥ /~bhikṣukanikāyaḥ /~ 1238 3, 3, 43 | bhavati strīliṅge vācye /~tac ca bhāve /~cakāro viśeṣaṇa- 1239 3, 3, 50 | upapade rauteḥ plavateś ca vibhāṣā ghañ pratyayo bhavati /~ 1240 3, 3, 52 | bhavati /~vaṇik-sambandhena ca tulāsūtraṃ lakṣyate, na 1241 3, 3, 53 | raśmau ca || PS_3,3.53 ||~ _____START 1242 3, 3, 56 | 3,3.56:~ bhāve, akartari ca kārake iti prakr̥tam anuvartate 1243 3, 3, 56 | varṇāntād dhātoḥ bhāve, akartari ca kārake sañjñāyām ac pratyayo 1244 3, 3, 57 | kārāntebhyaḥ u-varṇāntebhyaḥ ca ap pratyayo bhavati /~ghaño ' 1245 3, 3, 58 | graha-vr̥-dr̥-niścigamaś ca || PS_3,3.58 ||~ _____START 1246 3, 3, 60 | nau ṇa ca || PS_3,3.60 ||~ _____START 1247 3, 3, 60 | pratyayo bhavati, cakārād ap ca /~nyādaḥ, nighasaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1248 3, 3, 63 | yamaḥ sam-upa-ni-viṣu ca || PS_3,3.63 ||~ _____START 1249 3, 3, 65 | kvaṇo vīṇāyāṃ ca || PS_3,3.65 ||~ _____START 1250 3, 3, 65 | dhātoḥ nipūrvād anupasargāc ca vīṇāyāṃ ap pratyayo bhavati /~ 1251 3, 3, 66 | paṇa vyavahāre stutau ca, asmād dhātor nityam ap 1252 3, 3, 69 | samudāye vartate, utpūrvaś ca preraṇe /~saṃjaḥ paśūnām /~ 1253 3, 3, 72 | hvaḥ samprasāraṇaṃ ca ny-abhy-upa-viṣu || PS_3, 1254 3, 3, 72 | samprasāraṇam ap pratyayaḥ ca /~ghaño 'pavādaḥ /~nihavaḥ /~ 1255 3, 3, 73 | samprasāraṇam ap pratyayaś ca bhavati yuddhe 'bhidheye /~ 1256 3, 3, 74 | samprasāraṇam, ap-pratyayo, vr̥ddhiś ca nipātyate nipānaṃ ced abhidheyaṃ 1257 3, 3, 75 | samprasāraṇam ap pratyayaś ca bhavati bhāve abhidheye /~ 1258 3, 3, 75 | bhāva-grahaṇam akartari ca kārake sañjñāyām (*3,3.19) 1259 3, 3, 76 | hanaś ca vadhaḥ || PS_3,3.76 ||~ _____ 1260 3, 3, 76 | bhavati, tatsaṃniyogena ca bhadhādeśaḥ, sa cāntodāttaḥ /~ 1261 3, 3, 76 | prakr̥tena pratyayena /~ap ca, yaś ca aparaḥ prāpnoti /~ 1262 3, 3, 76 | pratyayena /~ap ca, yaś ca aparaḥ prāpnoti /~tena ghañ 1263 3, 3, 78 | pratyayo bhavati, ghanādeśaś ca bhavati deśe 'bhidheye /~ 1264 3, 3, 79 | ekadeśe praghaṇaḥ praghāṇāś ca || PS_3,3.79 ||~ _____START 1265 3, 3, 81 | kiṃ tarhi ? pāṇiḥ pādaś ca abhidhīyate /~apaghātaḥ 1266 3, 3, 82 | pratyayo bhavati, ghanādeśaś ca /~ayo hanyate anena iti 1267 3, 3, 83 | stambe ka ca || PS_3,3.83 ||~ _____START 1268 3, 3, 83 | pratyayo bhavati /~cakārāt ap ca, tatra ghanādeśaḥ /~stambaghnaḥ, 1269 3, 3, 85 | ap pratyayaḥ upadhā-lopaś ca nipātyate āśraye 'bhidheye /~ 1270 3, 3, 86 | bhavati, ṭi-lopaḥ ghatvaṃ ca nipātyate, yathāsaṅkhyaṃ 1271 3, 3, 87 | pratyayaḥ, ṭi-lopo ghatvam ca nipātyate, nimitaṃ ced abhidheyaṃ 1272 3, 3, 88 | 3,3.88:~ bhāve 'kartari ca kārake iti vartate /~ḍu 1273 3, 3, 90 | 3,3.90:~ bhāve akartari ca kārake iti vartate /~yaja- 1274 3, 3, 90 | asamprasāraṇaṃ jñāpakāt praśne ca āsanna-kāle (*3,2.117) iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1275 3, 3, 92 | 3,3.92:~ bhāve akartari ca kārake iti vartate /~upasarge 1276 3, 3, 93 | karmaṇy adhikaraṇe ca || PS_3,3.93 ||~ _____START 1277 3, 3, 94 | 3,3.94:~ bhāve akartari ca kārake ti vartate /~strīliṅge 1278 3, 3, 94 | matiḥ /~ktinnāvādibhyaś ca vaktavyaḥ /~ābādayaḥ prayogato ' 1279 3, 3, 97 | jūti-sāti-heti-kīrtayaś ca || PS_3,3.97 ||~ _____START 1280 3, 3, 97 | srivy-avi-mavām upadhāyāś ca (*6,4.20) iti ūṭḥ /~ūtiḥ /~ 1281 3, 3, 97 | vacanam /~yauter javateś ca yūtiḥ, jūtiḥ /~dīrdhātvam 1282 3, 3, 97 | yūtiḥ, jūtiḥ /~dīrdhātvam ca nipātyate /~sātiḥ /~syateḥ 1283 3, 3, 100| kr̥ñaḥ śa ca || PS_3,3.100 ||~ _____ 1284 3, 3, 100| pratyayo bhavati /~cakārāt kyap ca /~yogavibhāgo 'tra kartavyaḥ, 1285 3, 3, 101| śaḥ pratyayo yagabhāvaś ca nipātyate /~icchā /~paricaryāparisaryāmr̥gayāṭāṭyānām 1286 3, 3, 103| guroś ca halaḥ || PS_3,3.103 ||~ _____ 1287 3, 3, 104| ṣidbhyaḥ bhidādibhyaś ca striyām aṅ pratyayo bhavati /~ 1288 3, 3, 104| sr̥jā /~krapeḥ samprasāraṇaṃ ca - kr̥pā /~bhidā vidāraṇe /~ 1289 3, 3, 105| pūji-kathi-kumbi-carcaś ca || PS_3,3.105 ||~ _____ 1290 3, 3, 106| ātaś ca+upasarge || PS_3,3.106 ||~ _____ 1291 3, 3, 107| āsa śrantha ity etābhyām ca striyām yuc pratyayo bhavati /~ 1292 3, 3, 107| bhaviṣyati /~vāsarūpa-pratiṣedhaś ca strīprakaraṇa-viṣayasya+ 1293 3, 3, 108| pravāhikā /~vicarcikā /~na ca bhavati /~śirortiḥ /~dhātvartha- 1294 3, 3, 110| āṣakhyāna-paripraśnayor ca || PS_3,3.110 ||~ _____START 1295 3, 3, 110| pūrvanipātaḥ /~paripraśne ākhyāne ca gamyamāne dhatoḥ pratyayo 1296 3, 3, 113| 3.113:~ bhāve, akartari ca kārake iti nivr̥tam /~kr̥tya- 1297 3, 3, 113| sañjñakāḥ pratyayāḥ lyuṭ ca bhaulam artheṣu bhavanti /~ 1298 3, 3, 113| karaṇa-adhikaraṇayoḥ bhāve ca lyuṭ /~anyatra api bhavati /~ 1299 3, 3, 115| lyuṭ ca || PS_3,3.115 ||~ _____ 1300 3, 3, 116| karmaṇi ca yena saṃsparśāt kartuḥ śarīra- 1301 3, 3, 117| karaṇa-adhikaraṇayoś ca || PS_3,3.117 ||~ _____ 1302 3, 3, 117| 117:~ karaṇe 'dhikaraṇe ca kārake dhātoḥ lyuṭ pratyayo 1303 3, 3, 119| vraja-vyaja-āpaṇa-nigamāś ca || PS_3,3.119 ||~ _____ 1304 3, 3, 119| pūrvasminn eva arthe /~halaś ca (*3,3.121) /~iti ghañaṃ 1305 3, 3, 120| upapade tarateḥ str̥ṇāteś ca dhātoḥ karana-adhikaraṇayoḥ 1306 3, 3, 120| vr̥ddhy-arthaḥ svarārthaś ca /~ghakāraḥ uttaratra kutva- 1307 3, 3, 121| halaś ca || PS_3,3.121 ||~ _____ 1308 3, 3, 121| saññāyām, karaṇa-adhikaraṇayoś ca iti sarvam anuvartate /~ 1309 3, 3, 122| udyāva-saṃhāra-ādhāra-āvāyāś ca || PS_3,3.122 ||~ _____ 1310 3, 3, 123| añcateḥ ghañ nipātyate /~nanu ca halaś ca (*3,3.121) /~iti 1311 3, 3, 123| nipātyate /~nanu ca halaś ca (*3,3.121) /~iti siddha 1312 3, 3, 125| khano gha ca || PS_3,3.125 ||~ _____ 1313 3, 3, 125| pratyayo bhavati /~cakārāt ghañ ca /~ākhanaḥ, ākhānaḥ /~ḍo 1314 3, 3, 127| kartr̥-karmaṇoś ca bhū-krñoḥ || PS_3,3.127 ||~ _____ 1315 3, 3, 127| 3.127:~ bhavateḥ karoteś ca dhātoḥ yathāsaṅkhyaṃ kartari 1316 3, 3, 127| yathāsaṅkhyaṃ kartari karmaṇi ca+upapade, cakārād īṣadādiṣu 1317 3, 3, 127| upapade, cakārād īṣadādiṣu ca khal pratyayo bhavati /~ 1318 3, 3, 131| samīpe bhūte bhaviṣyati ca vartamānād dhātoḥ vartamānavat 1319 3, 3, 131| kālāntaragatis tu vākyād bhavati, na ca vākyagamyaḥ kālaḥ padasaṃskāravelāyām 1320 3, 3, 131| idaṃ nārabhyate /~tathā ca śvaḥ kariṣyati, varṣeṇa 1321 3, 3, 132| āśaṃsāyāṃ bhūtavac ca || PS_3,3.132 ||~ _____ 1322 3, 3, 132| priyārthasya prāptum icchā /~tasyāś ca bhaviṣyatkālo viṣayaḥ /~ 1323 3, 3, 132| bhavanti, cakārād vartamānavac ca /~upādhyāyaś ced āgamat, 1324 3, 3, 133| pratyayo bhavati /~bhūtavac ca ity asya ayam apavādaḥ /~ 1325 3, 3, 134| pratyayo bhavati bhūtavac ca ity asya ayam apavādaḥ /~ 1326 3, 3, 135| bhūtānadyatane bhaviṣyadanadyatane ca laṅ-luṭau vihitau, tayor 1327 3, 3, 135| bhavati kriyāprabandhe sāmīpye ca gamyamāne /~kriyāṇāṃ prabandhaḥ 1328 3, 3, 136| prabandha-artham, asāmīpyārthaṃ ca vacanam /~bhaviṣyati kāle 1329 3, 3, 136| uttaratra kālakr̥tā /~tatra ca viśeṣaṃ vakṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1330 3, 3, 137| kāla-vihbhāge ca anahorātrāṇām || PS_3,3. 1331 3, 3, 137| sambhandhī vibhāgaḥ, taisteṣāṃ ca vibhāge pratiṣedhaḥ /~pūrveṇa+ 1332 3, 3, 138| maryādā-vacane kālavibhāge ca anahorātrāṇām iti sarvam 1333 3, 3, 139| bhavisyad aparyābhavanaṃ ca hetumat, tatra hetubhūtaṃ 1334 3, 3, 139| hetumat, tatra hetubhūtaṃ ca kamalakāhvānam /~liṅgiliṅge 1335 3, 3, 139| liṅgiliṅge buddhavā tadatipattiṃ ca pramāṇāntarād avagamya vaktā 1336 3, 3, 140| bhūte ca || PS_3,3.140 ||~ _____ 1337 3, 3, 140| bhūte vidhīyate /~bhūte ca kāle liṅ-nimitte kriya-atipattau 1338 3, 3, 140| nnārthī caṅkramyamāṇaḥ, aparaś ca dvijo brāhmaṇārthī, yadi 1339 3, 3, 141| vakṣyati, vibhāṣā kathami liṅ ca (*3,3.143) - kathaṃ nāma 1340 3, 3, 141| ayājayiṣyat /~yathāprāptaṃ ca - yājayet //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1341 3, 3, 142| vidhīyate /~kālaviśeṣa-vihitāṃś ca api pratyayān ayaṃ paratvād 1342 3, 3, 143| vibhāṣa kathami liṅ ca || PS_3,3.143 ||~ _____ 1343 3, 3, 143| pratyayo bhavati, cakārāl laṭ ca /~vibhāṣā-grahaṇaṃ yathāsvaṃ 1344 3, 3, 145| akṣamā /~kiṃvr̥tte 'kiṃvr̥tte ca+upapade anavaklr̥pty-amarṣayoḥ 1345 3, 3, 148| amarṣayoḥ ity eva /~yac ca yatra ity etayoḥ upapadayor 1346 3, 3, 148| yathāsaṅkhyaṃ neṣyate /~yac ca tatrabhavān vr̥ṣalaṃ yājayet /~ 1347 3, 3, 149| garhāyāṃ ca || PS_3,3.149 ||~ _____ 1348 3, 3, 149| ity anarthāntaram /~yac ca yatra ity etayoḥ upapadayor 1349 3, 3, 149| sarvalakārāṇām apavādaḥ /~yac ca tatrabhavān vr̥ṣalaṃ yājayet, 1350 3, 3, 150| citrīkaraṇe ca || PS_3,3.150 ||~ _____ 1351 3, 3, 150| sarvalakārāṇām apavādaḥ /~yac ca tatrahbavān vr̥ṣalaṃ yājayet, 1352 3, 3, 152| dhāsyati /~praśnaḥ pracchādanaṃ ca gamyate /~-ā-utāpyoḥ (* 1353 3, 3, 154| ce dalamo 'prayogaḥ /~kva ca asau siddhaḥ ? yatra gamyate 1354 3, 3, 154| siddhaḥ ? yatra gamyate ca-artho na ca asau prayujyate /~ 1355 3, 3, 154| yatra gamyate ca-artho na ca asau prayujyate /~tadīdr̥śe 1356 3, 3, 154| kriyātipattau bhūte bhaviṣyati ca nityaṃ lr̥ṅ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1357 3, 3, 159| liṅ ca || PS_3,3.159 ||~ _____ 1358 3, 3, 161| sarvalakārāṇām apavādaḥ /~vidhyādayaś ca pratyayārtha-viśeṣaṇam /~ 1359 3, 3, 162| loṭ ca || PS_3,3.162 ||~ _____ 1360 3, 3, 163| atisarga-prāptakāleṣu kar̥tyāś ca || PS_3,3.163 ||~ _____ 1361 3, 3, 163| pratyayāḥ bhavanti, cakārāl loṭ ca /~bhavatā kaṭaḥ karaṇīyaḥ, 1362 3, 3, 163| eva te praiṣādiṣv anyatra ca bhaviṣyanti ? viśeṣa-vihitena 1363 3, 3, 164| liṅ ca+ūrdhva-mauhūrtike || PS_ 1364 3, 3, 164| bhavati, cakārād yathā prāptaṃ ca /~ūrdhvaṃ muhūrtāt, upari 1365 3, 3, 166| adhīṣṭe ca || PS_3,3.166 ||~ _____ 1366 3, 3, 169| arhe kr̥tya-tr̥caś ca || PS_3,3.169 ||~ _____ 1367 3, 3, 169| pratyayā bhavanti, cakārāl liṅ ca /~bhavatā khalu kanyā voḍhavyā, 1368 3, 3, 169| bhūt iti /~vāsarūpavidhiś ca anityaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1369 3, 3, 170| bhāvaviśiṣṭe ādhamarṇyaviśiṣṭe ca kartari vācye dhātoḥ ṇiniḥ 1370 3, 3, 171| kr̥tyāś ca || PS_3,3.171 ||~ _____ 1371 3, 3, 171| vartate /~kr̥tya-sañjākāś ca pratyayā āvaśyaka-ādhamarṇyayor 1372 3, 3, 172| śaki liṅ ca || PS_3,3.172 ||~ _____ 1373 3, 3, 172| bhavati, cakārāt kr̥tyāś ca /~bhavatā khalu bhāro voḍhavyaḥ, 1374 3, 3, 173| prakr̥tyartha-viśeṣaṇaṃ ca+etat /~aśīrviśiṣṭe 'rthe 1375 3, 3, 174| ktic-ktau ca sañjñāyām || PS_3,3.174 ||~ _____ 1376 3, 3, 174| arthaḥ, na ktici dīrghaś ca (*6,4.39) iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1377 3, 3, 176| sma-uttare laṅ ca || PS_3,3.176 ||~ _____ 1378 3, 3, 176| pratyayo bhavati, cakārāl lug ca /~ sma karot /~ sma 1379 3, 4, 1 | sambandhādtīte bhaviṣyati ca sādhur bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1380 3, 4, 2 | abhihāre loṭ loṭo hi-svau ca ta-dhvamoḥ || PS_3,4.2 ||~ _____ 1381 3, 4, 2 | prakr̥tyartha-viśeṣaṇaṃ ca+etat /~samabhihāra-viśiṣṭa- 1382 3, 4, 2 | sarvalakārāṇām apavādaḥ tasya ca loṭo hi sva ity etāv ādeśau 1383 3, 4, 2 | bhedena avatiṣṭhate, tiṅtvaṃ ca dvayor api bhavati /~lunīhi 1384 3, 4, 4 | arthaṃ tu vacanam /~tathā ca+eva+udāhr̥tam lunīhi lunīhi 1385 3, 4, 5 | arthaṃ vacanam /~lāghavaṃ ca laukike śabda-vyavahāre 1386 3, 4, 8 | upasaṃvāda-āśaṅkayoś ca || PS_3,4.8 ||~ _____START 1387 3, 4, 8 | āśaṅkā /~upasaṃvāde āśaṅkāyāṃ ca gamyamānāyāṃ chandasi viṣaye 1388 3, 4, 8 | pātrāṇyucyānatai /~āśaṅkāyām ca - nejjihmāyantyo narakaṃ 1389 3, 4, 9 | kartur apakr̥ṣyate /~na ca ayam anyasminn arthe tumun 1390 3, 4, 9 | ādiśyate /~anirdiṣṭa-arthāś ca pratyayāḥ svārthe bhavanti /~ 1391 3, 4, 9 | svārthe bhavanti /~svārthaś ca dhātūnāṃ bhāva eva /~se - 1392 3, 4, 11 | dr̥śe vikhye ca || PS_3,4.11 ||~ _____START 1393 3, 4, 15 | avacakṣe ca || PS_3,4.15 ||~ _____START 1394 3, 4, 20 | para-avara-yoge ca || PS_3,4.20 ||~ _____START 1395 3, 4, 20 | pūrvasya yoge gamyamāne avareṇa ca parasya dhātoḥ ktvā pratyayo 1396 3, 4, 21 | pūrvakāle iti kim ? vrajati ca jalpati ca /~āsyaṃ vyādāya 1397 3, 4, 21 | kim ? vrajati ca jalpati ca /~āsyaṃ vyādāya svapiti 1398 3, 4, 22 | ābhīkṣṇye ṇamul ca || PS_3,4.22 ||~ _____START 1399 3, 4, 22 | prakr̥tyartha-viśeṣaṇaṃ ca+etat /~ābhīkṣṇya-viśiṣṭe ' 1400 3, 4, 22 | pratyayo bhavati, cakārāt ktva ca /~dvirvacana-sahitau ktvāṇamulāv 1401 3, 4, 24 | bhuṅkte tato vrajati /~nanu ca vāsarūpa iti bhavisyati ? 1402 3, 4, 26 | samānakartr̥kayoḥ pūrvakāle kr̥ñaḥ iti ca anuvartate /~svādumi ity 1403 3, 4, 26 | arthaṃ dīrghābhāva-arthaṃ ca /~asvādvīṃ svādvīṃ kr̥tvā 1404 3, 4, 26 | bhuṅkte /~tumartha-adhikārāc ca sarva ete bhāve pratyayāḥ /~ 1405 3, 4, 26 | bhujipratyayena abhihitaḥ kartā, na ca asmin prakaraṇe śaktiśaktimatorbhedo 1406 3, 4, 30 | upapade vindater jīvateś ca ṇamul pratyayo bhavati /~ 1407 3, 4, 32 | varṣa-pramāṇa ūlopaś ca asya anyatrasyām || PS_3, 1408 3, 4, 32 | pratyay bhavati, ūlopaś ca asya pūrayter anyatarasyāṃ 1409 3, 4, 33 | eva /~knūyī śabde undane ca, asmāṇṇyantād dhātoḥ cel- 1410 3, 4, 37 | bhūmiṃ hanti /~hiṃsa-arthānāṃ ca samānakarmakāṇām (*3,4.48) /~ 1411 3, 4, 37 | vidhy-anuparyoga-arthaś ca /~pūrvavipratiṣedhena hanteḥ 1412 3, 4, 39 | upapade vartayateḥ gr̥hṇāteś ca ṇamul pratyayo bhavati /~ 1413 3, 4, 45 | upamāne karmaṇi ca || PS_3,4.45 ||~ _____START 1414 3, 4, 46 | niyama-arthaṃ vacanam, tathā ca+eva+udāhr̥tam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1415 3, 4, 48 | hiṃsā-arthānāṃ ca samānakarmakāṇām || PS_3, 1416 3, 4, 49 | saptamyāṃ ca+upapīḍa-rudha-karṣaḥ || 1417 3, 4, 51 | pramāṇe ca || PS_3,4.51 ||~ _____START 1418 3, 4, 53 | dvitiyāyāṃ ca || PS_3,4.53 ||~ _____START 1419 3, 4, 55 | pariklaśyamāne ca || PS_3,4.55 ||~ _____START 1420 3, 4, 56 | bhavati, vyāpyamāne āsevyamāne ca arthe gamyamāne /~viśyādibhiḥ 1421 3, 4, 56 | kriyā-vacanasya /~tathā ca vakṣyati - supsu vīpsa, 1422 3, 4, 57 | pāyayati /~atyasanena tarṣaṇena ca gavāṃ pānakriyā vyavadhīyate 1423 3, 4, 58 | dvitīyānte upapade ādiśer graheś ca dhātoḥ ṇamul pratyayo bhavati /~ 1424 3, 4, 59 | samāsa-arthaṃ vacanam /~tathā ca ktvā ca (*2,2.22) ity asmin 1425 3, 4, 59 | vacanam /~tathā ca ktvā ca (*2,2.22) ity asmin sūtre 1426 3, 4, 60 | iti śabda-anukaraṇam /~na ca prakr̥tivad-anukaraṇena 1427 3, 4, 61 | upapade karoteḥ bhavateś ca dhātvoḥ ktvāṇamulau pratyayau 1428 3, 4, 62 | 62:~ -artho dhā-arthaś ca pratyayo yasmāt sa evam 1429 3, 4, 68 | karmaṇoḥ prāptayoḥ kartā ca vācyaḥ pakṣe ucyate /~bhavaty 1430 3, 4, 69 | laḥ karmaṇi ca bhāve ca akramakebhyaḥ || 1431 3, 4, 69 | laḥ karmaṇi ca bhāve ca akramakebhyaḥ || PS_3,4. 1432 3, 4, 69 | bhavanti, cakārāt kartari ca akarmakebhyo dhātubhyo bhāve 1433 3, 4, 69 | bhavanti, punaś cakārāt kartari ca /~gamyate grāmo devadattena /~ 1434 3, 4, 70 | sañjñākāḥ kta-khal-arthāś ca pratyayā bhavanti /~eva- 1435 3, 4, 71 | ādikarmaṇi ktaḥ kartari ca || PS_3,4.71 ||~ _____START 1436 3, 4, 72 | vasa-jana-ruha-jīryatibhyaś ca || PS_3,4.72 ||~ _____START 1437 3, 4, 72 | karmakebhya śliṣādibhyaś ca yaḥ ktaḥ, sa kartari bhavati /~ 1438 3, 4, 72 | bhavati /~cakārād yathāprāptaṃ ca bhāvakarmaṇoḥ /~gato devadatto 1439 3, 4, 73 | tu caṇḍālādiḥ /~asaty api ca gohanane tasya yogyatayā 1440 3, 4, 74 | iṣiyudhīndhidasiśyādhūsūbhyo mak, bhiyaṣṣuk grasvaś ca ity evam ādayaḥ /~tābhyām 1441 3, 4, 76 | kto 'dhikaraṇe ca dhrauvya-gati-pratyavasāna- 1442 3, 4, 76 | bhavati /~cakārād yathāprāptaṃ ca /~dhrauvya-arthebhyaḥ kartr̥bhāva- 1443 3, 4, 77 | evaṃ tad veditavyam /~kiṃ ca+idaṃ lasya iti ? daśa lakārā 1444 3, 4, 77 | artha-viśeṣe kāla-viśeṣe ca /~teṣāṃ viśeṣakarān anubandhān 1445 3, 4, 77 | nuvartate, kartrādayaś ca viśeṣakāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 1446 3, 4, 79 | ekāra-ādeśo bhavati /~tathā ca+eva+udāhr̥tam /~iha kasmān 1447 3, 4, 83 | veda, vidva, vidma /~na ca bhavati /~vetti, vittaḥ, 1448 3, 4, 84 | parasmaipadānām ity eva, laṭo iti ca /~bruvaḥ parasya laṭaḥ parasmaipadānāṃ 1449 3, 4, 84 | bhavanti, tatsanniyogena ca bruva āhaśabda ādeśo bhavati /~ 1450 3, 4, 84 | āhuḥ /~āttha, āhathuḥ /~na ca bhavati /~bravīti, brūtaḥ, 1451 3, 4, 85 | bhavati /~tām-ādayaḥ, salopaś ca /~pacatām /~pacatam /~pacata /~ 1452 3, 4, 85 | grahaṇam anuvartate, ca vyavasthita-vibhāṣā bhaviṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1453 3, 4, 86 | atha iti vartate, ca vyavashita-vibhāṣā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 1454 3, 4, 87 | ser hy apic ca || PS_3,4.87 ||~ _____START 1455 3, 4, 87 | ayam ādeśo bhavati, apic ca bhavati /~sthānivadbhāvāt 1456 3, 4, 91 | sambandhina ekārasya yathāsaṅkhyaṃ ca am ity etāv ādeśau bhavataḥ /~ 1457 3, 4, 92 | āḍ uttamasya pic ca || PS_3,4.92 ||~ _____START 1458 3, 4, 92 | uttamapuruṣasya āḍāgamo bhavati, sa ca+uttamapuruṣaḥ pid bhavati /~ 1459 3, 4, 96 | vaḥ pātrāṇyucyāntai /~na ca bhavati /~yatra kva ca te 1460 3, 4, 96 | na ca bhavati /~yatra kva ca te mano dakṣaṃ dadhasa uttaram /~ 1461 3, 4, 97 | itaś ca lopaḥ parasmaipadesu || 1462 3, 4, 97 | tāriṣat /~mandiṣat /~na ca bhavati /~patāti didyut /~ 1463 3, 4, 98 | 4.98:~ leṭaḥ iti iti ca vartate /~leṭ-sambhandhina 1464 3, 4, 98 | karavāva, karavāma /~na ca bhavati /~karavāvaḥ, karavāmaḥ /~ 1465 3, 4, 100| itaś ca || PS_3,4.100 ||~ _____ 1466 3, 4, 103| parasmaipadesu udātto ṅic ca || PS_3,4.103 ||~ _____ 1467 3, 4, 103| yāsuḍ-āgamo bhavati, sa ca+udātto bhavati ṅic ca /~ 1468 3, 4, 103| sa ca+udātto bhavati ṅic ca /~sīyuṭo 'pavādaḥ /~āgama- 1469 3, 4, 104| tasya yāsuḍāgamo bhavati, sa ca+udāttaḥ kidvad bhavati /~ 1470 3, 4, 104| samprasāraṇam, jāgarter guṇe ca viśeṣaḥ /~iṣyat, iṣyāstām, 1471 3, 4, 109| sij-abhyasta-vidibhyaś ca || PS_3,4.109 ||~ _____ 1472 3, 4, 109| abhyasta-sañjñakebhyo, vetteś ca+uttarasya jher jus, ādeśo 1473 3, 4, 109| grahaṇam asij-artham /~ṅita iti ca anuvartate /~sicastāvat - 1474 3, 4, 110| anuvartate /~sica ākārāntāc ca parasya jheḥ jus-ādeśo bhavati /~ 1475 3, 4, 111| sija-bhyasta-vidibhyaś ca (*3,4.109) ity ayam api 1476 3, 4, 112| dviṣaś ca || PS_3,4.112 ||~ _____ 1477 3, 4, 113| JKv_3,4.113:~ tiṅaḥ śitaś ca prayayāḥ sārvadhātuka-sañjñā 1478 3, 4, 114| JKv_3,4.114:~ tiṅaḥ śitaś ca varjayitvā anyaḥ pratyayaḥ 1479 3, 4, 115| liṭ ca || PS_3,4.115 ||~ _____ 1480 3, 4, 115| śekitha /~jagle /~mamle /~nanu ca ekasañjña-adhikārād anyatra 1481 3, 4, 116| sañjñāyā apavādaḥ /~samāveśaś ca+evakāra-anuvr̥tterna bhavati /~ 1482 3, 4, 117| sārvadhātukam ārdhadhātukaṃ ca /~kiṃ liṅ eva anantaraḥ 1483 3, 4, 117| vardhayantu iti prāpte /~śeṣaṃ ca sārvadhātukam - svastaye 1484 4, 1, 1 | arthavat, kr̥t-taddhita-samāsāś ca (*1,2.46) iti, teṣāṃ samāhāra- 1485 4, 1, 1 | prātipadikāt iti /~yady api ca pratyaya-paratvena pāriśeṣyād 1486 4, 1, 1 | grahaṇaṃ bhavati iti /~tathā ca yuvā khalati-palita-valina- 1487 4, 1, 1 | jñāpakamasyāstādr̥śam eva /~kiṃ ca tadantāt taddhita-vidhāna- 1488 4, 1, 2 | arthaḥ /~saṅkhyākarmādayaś ca svādīnām arthāḥ śāstrāntareṇa 1489 4, 1, 2 | evaṃ bahurājākārīṣagandhye ca+udāhārye /~evaṃ prātipadikāt - 1490 4, 1, 3 | brāhmaṇatvādayaḥ /~strītvaṃ ca pratyaya-arthaḥ /~prakr̥tyartha- 1491 4, 1, 3 | prakr̥tyartha-viśeṣaṇaṃ ca ity ubhayathā api prayujyate, 1492 4, 1, 4 | prātipadikebhyaḥ akārāntāc ca prātipadikāt striyāṃ ṭāp 1493 4, 1, 4 | kasmiṃścid āb vidhīyate /~śūdrā ca amahatpūrvā jātiḥ iti paṭhyate /~ 1494 4, 1, 4 | iti ṅīṣo 'pavādaḥ /~śūdrā ca amahatpūrvā jātiḥ /~kruñcā, 1495 4, 1, 5 | kārāntebhyo na-kārāntebhyaś ca prātipadikebhyaḥ striyāṃ 1496 4, 1, 6 | ugitaś ca || PS_4,1.6 ||~ _____START 1497 4, 1, 6 | parṇadhvat brāhmaṇī /~añcateś ca+upasaṅkhyānam /~prācī /~ 1498 4, 1, 7 | vano ra ca || PS_4,1.7 ||~ _____START 1499 4, 1, 10 | sañjñākebhyaḥ svasrādibhyaś ca prātipadikebhyaḥ strī-pratyayo 1500 4, 1, 11 | aninasmaṅgrahaṇānyarthavatā ca anarthakena ca tadantavidhiṃ


1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4293

IntraText® (V89) Copyright 1996-2007 EuloTech SRL