Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
busaya 1
bute 1
c 16
ca 4293
caa 1
cab 1
cabadha 3
Frequency    [«  »]
-----
7260 iti
5287 bhavati
4293 ca
4013 ity
3996 3
3953 jkv
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ca

1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4293

     Ps, chap., par.
2501 5, 3, 85 | alpaśabdaḥ /~prakr̥tiviśeṣaṇaṃ ca+etat /~alpatvaviśiṣṭe arthe 2502 5, 3, 91 | vatsa-ukṣa-aśva-rṣabhebhyaś ca tanutve || PS_5,3.91 ||~ _____ 2503 5, 3, 93 | vartate nirdhārane, ekasya iti ca /~bahūnām iti nirdhārane 2504 5, 3, 93 | āgacchatu /~mahāvibhāṣā ca pratyayavikalopārthā anuvartate 2505 5, 3, 93 | devadattaḥ /~paripraśnagrahaṇaṃ ca kima eva viśeṣaṇaṃ, na yattadoḥ, 2506 5, 3, 94 | ekāc ca prācām || PS_5,3.94 ||~ _____ 2507 5, 3, 97 | sañjñāyāṃ ca || PS_5,3.97 ||~ _____START 2508 5, 3, 97 | ity anuvartate, kan iti ca /~ivārthe gamyamāne kanpratyayo 2509 5, 3, 100| devapathādibhyaś ca || PS_5,3.100 ||~ _____ 2510 5, 3, 100| pratikr̥tau (*5,3.96), sañjñāyāṃ ca (*5,3.97) vihitasya kano 2511 5, 3, 100| ādiśabdaḥ prakāre /~ākr̥tigaṇaś ca ayam /~devapathaḥ /~haṃsapathaḥ /~ [# 2512 5, 3, 100| pūjanārthāsu citrakarmadhvajeṣu ca /~ive pratikr̥tau lopaḥ 2513 5, 3, 101| pratikr̥tau capratikr̥tau ca /~vastiśabdād ivārthe dyotye 2514 5, 3, 104| dravyaṃ ca bhavye || PS_5,3.104 ||~ _____ 2515 5, 3, 106| samāsāc ca tadviṣayāt || PS_5,3.106 ||~ _____ 2516 5, 3, 106| yādr̥cchikam, tālasya patanaṃ ca /~tena talena patatā kākasya 2517 5, 3, 106| devadattasya tatrāgamanaṃ, dasyūnāṃ ca upanipātaḥ /~taiśca tasya 2518 5, 3, 106| yo devadattasya dasyūnāṃ ca samāgamaḥ, sa kākatālasamāgamasadr̥śaḥ 2519 5, 3, 106| dvitīye pratyayaḥ /~samāsaś ca ayam asmād eva jñāpakāt, 2520 5, 3, 106| supsupeti samāsaḥ /~sa ca+evam viṣaya eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2521 5, 3, 113| vrātavācibhyaḥ prātipadikebhyaḥ ca svārthe ñyaḥ pratyayo bhavaty 2522 5, 3, 116| prātipadikebhyaḥ trigartaṣaṣṭhebhyaḥ ca āyudhajīvisaṅghavācibhyaḥ 2523 5, 3, 116| saṅghānāṃ ṣaḍantavargās teṣām ca trigartaḥ ṣaṣṭhaḥ /~trigartaḥ 2524 5, 3, 116| trigartaṣaṣṭhāḥ ity ucyante /~teṣu ca+iyaṃ smr̥tiḥ -- āhustrigartaṣaṣṭhāṃstu 2525 5, 3, 117| parśvādibhyaḥ yaudheyādibhyaś ca prātipadikebhyaḥ āyudhajīvisaṅghavācibhyaḥ 2526 5, 3, 119| tadrājasañjñā bhavanti /~tathā ca+eva+udāhr̥tam /~tadrājapradeśāḥ - 2527 5, 4, 1 | saṅkhyāder vīpsāyāṃ vun lopaś ca || PS_5,4.1 ||~ _____START 2528 5, 4, 1 | tataḥ pratyayaḥ /~svabhāvāc ca vunpratyayāntaṃ striyām 2529 5, 4, 2 | daṇḍa-vyavasargayoś ca || PS_5,4.2 ||~ _____START 2530 5, 4, 2 | vunpratyayo bhavati, antalopaś ca /~avīpsārtho 'yam ārambhaḥ /~ 2531 5, 4, 7 | etebhyaḥ adhyuttarapadāt ca svārthe khaḥ pratyayo bhavati /~ 2532 5, 4, 7 | paṭhyate /~rājādhīnaḥ /~nityaś ca ayaṃ pratyayaḥ, uttaratra 2533 5, 4, 7 | br̥hatījātyantāḥ samānāntāś ca iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2534 5, 4, 11 | ekārāntāt tiṅantād avyayebhyaś ca yo vihito ghaḥ sa kimettiṅavyayaghaḥ, 2535 5, 4, 12 | amu ca cchandasi || PS_5,4.12 ||~ _____ 2536 5, 4, 12 | chandasi viṣaye /~cakārād āmu ca /~prataraṃ na āyuḥ /~pratarāṃ 2537 5, 4, 17 | kriyāgrahaṇam /~ekasya sakr̥c ca (*5,4.19) ity atra kriya+ 2538 5, 4, 19 | ekasya sakr̥c ca || PS_5,4.19 ||~ _____START 2539 5, 4, 19 | ity ayam ādeśo bhavati suc ca pratyayaḥ kriyāgaṇena /~ 2540 5, 4, 22 | samūhavac ca bahuṣu || PS_5,4.22 ||~ _____ 2541 5, 4, 22 | bhavanti /~cakārāt mayaṭ ca /~modakāḥ prakr̥tāḥ prācuryeṇa 2542 5, 4, 25 | pāda-arghābhyāṃ ca || PS_5,4.25 ||~ _____START 2543 5, 4, 25 | navasya ādeśastnaptanapkhāś ca pratyayāḥ /~nūtnam, nūtanam, 2544 5, 4, 25 | sādhāraṇī /~vāprakaranāc ca vikalpante etāny upasaṃkhyānāni, 2545 5, 4, 29 | jñāta /~kumārīkrīḍanakāni ca /~yāvādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2546 5, 4, 31 | varṇe ca anitye || PS_5,4.31 ||~ _____ 2547 5, 4, 33 | kālāc ca || PS_5,4.33 ||~ _____START 2548 5, 4, 33 | START JKv_5,4.33:~ varne ca anitye (*5,4.31), rakte (* 2549 5, 4, 33 | anitye vartamānāt rakte ca kanpratyayo bhavati /~kālakaṃ 2550 5, 4, 34 | samaya /~upāyādghrasvatvaṃ ca /~saṅgati /~kathañcit /~ 2551 5, 4, 38 | prajñādibhyaś ca || PS_5,4.38 ||~ _____START 2552 5, 4, 40 | mr̥tsā, mr̥tsnā /~nityaś ca ayaṃ pratyayaḥ, uttarasūtre ' 2553 5, 4, 41 | jyeṣṭhābhyāṃ til-tātilau ca chandasi || PS_5,4.41 ||~ _____ 2554 5, 4, 42 | 42:~ bahvarthāt alpārthāc ca kārakābhidhāyinaḥ śabdāt 2555 5, 4, 42 | anyatarasyām /~viśeṣānabhidhānāc ca sarvaṃ karmādikārakaṃ gr̥hyate /~ 2556 5, 4, 43 | saṅkhyā-ekavacanāc ca vīpsāyām || PS_5,4.43 ||~ _____ 2557 5, 4, 43 | prātipadikebhyaḥ ekavacanāc ca vīpsāyāṃ dyotyāyāṃ śaspratyayo 2558 5, 4, 43 | ekavacanam /~kārṣāpaṇādayaś ca parimāṇaśabdāḥ vr̥ttāvekārthā 2559 5, 4, 44 | pr̥ṣṭhataḥ /~ākr̥tigaṇaś ca ayam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2560 5, 4, 45 | apādāne ca ahīya-ruhoḥ || PS_5,4.45 ||~ _____ 2561 5, 4, 47 | hīyamāna-pāpayogāc ca || PS_5,4.47 ||~ _____START 2562 5, 4, 47 | eva /~hīyamānena pāpena ca yogo yasya tad vācinaḥ śabdāt 2563 5, 4, 47 | cāritrataḥ pāpaḥ /~kṣepasya ca avivakṣāyāṃ tat tv ākhyāyām 2564 5, 4, 48 | karṇato 'bhavan /~ṣaṣṭhī ca atra pakṣāpekṣaiva /~arjunasya 2565 5, 4, 49 | rogāc ca apanayane || PS_5,4.49 ||~ _____ 2566 5, 4, 51 | ceto-raho-rajasāṃ lopaś ca || PS_5,4.51 ||~ _____START 2567 5, 4, 51 | antasya lopo bhavati cviś ca pratyayaḥ /~atra sarvaviśeṣaṇasambandhāt 2568 5, 4, 53 | abhividhau sampadā ca || PS_5,4.53 ||~ _____START 2569 5, 4, 53 | cakārāt kr̥bhvastibhiś ca /~vibhāṣāgrahaṇānuvr̥tteḥ 2570 5, 4, 53 | athābhividheḥ kārtsnyasya ca ko viśeṣaḥ ? yatra+ekadeśena 2571 5, 4, 54 | kr̥bhvastiyoge sampadā ca iti vartate /~tadadhīnaṃ 2572 5, 4, 54 | svāmisāmānyam, īśitavyasāmānyam ca tadadhīnaśabdena nirdiśyate /~ 2573 5, 4, 54 | bhavati kr̥bhvastibhiḥ sampadā ca yoge /~rājādhīnaṃ karoti 2574 5, 4, 55 | deye trā ca || PS_5,4.55 ||~ _____START 2575 5, 4, 55 | 5,4.55:~ tadadhīnavacane ca iti anuvarte /~tasya viśeṣaṇaṃ 2576 5, 4, 55 | pratyayo bhavati, cakārāt sātiś ca kr̥bhvastibhiḥ sampadā ca 2577 5, 4, 55 | ca kr̥bhvastibhiḥ sampadā ca yoge /~brāhmanebhyo deyam 2578 5, 4, 57 | kr̥bhvastiyoge ity anuvartate /~yasya ca dvirvacane kr̥te dvyajavarārdhaṃ 2579 5, 4, 59 | saṅkhyāyāś ca guṇāntāyāḥ || PS_5,4.59 ||~ _____ 2580 5, 4, 59 | iti anuvartate, kr̥ṣau iti ca /~saṅkhyāvācinaḥ śabdasya 2581 5, 4, 60 | samayāc ca yāpanāyām || PS_5,4.60 ||~ _____ 2582 5, 4, 66 | nr̥tapratipakṣavacanaḥ /~kvacit tu śapathe ca vartate, satyena śāpayed 2583 5, 4, 67 | karoti madrākaroti /~bhadrāc ca+iti vaktavyam /~bhadrākaroti 2584 5, 4, 68 | eṣa vidhir bhavati, anaś ca (*5,4.108) iti ṭac /~dvipurī, 2585 5, 4, 69 | prāgbahuvrīhigrahaṇaṃ ca kartavyam /~bahuvrīhau sakthyakṣṇoḥ 2586 5, 4, 75 | pūrvāt sāmāntāt lomāntāt ca samāsād ac pratyayo bhavati /~ 2587 5, 4, 75 | acpratyayaḥ smr̥taḥ /~godāvaryāś ca nadyāś ca saṅkhyāyā uttare 2588 5, 4, 75 | smr̥taḥ /~godāvaryāś ca nadyāś ca saṅkhyāyā uttare yadi //~ 2589 5, 4, 75 | pañcagodāvaram /~nadībhiś ca iti avyayībhāvaḥ /~bhūmer 2590 5, 4, 75 | daśabhūmakaṃ sutram anyatra api ca dr̥śyate - padmanābhaḥ /~ 2591 5, 4, 76 | api hi dr̥śyate, gavākṣeṇa ca ? na+eṣa doṣaḥ /~cakṣuḥparyāyavacano 2592 5, 4, 77 | ekādaśa dvandvāḥ /~strī ca pumāṃś ca strīpuṃsau /~iha 2593 5, 4, 77 | dvandvāḥ /~strī ca pumāṃś ca strīpuṃsau /~iha na bhavati, 2594 5, 4, 77 | striyāḥ pumān iti /~dhenuś ca anaḍvāṃś ca dhenvanaḍuhau /~ 2595 5, 4, 77 | iti /~dhenuś ca anaḍvāṃś ca dhenvanaḍuhau /~r̥k ca sāma 2596 5, 4, 77 | anaḍvāṃś ca dhenvanaḍuhau /~r̥k ca sāma ca r̥kṣāme /~vāk ca 2597 5, 4, 77 | dhenvanaḍuhau /~r̥k ca sāma ca r̥kṣāme /~vāk ca manaś ca 2598 5, 4, 77 | ca sāma ca r̥kṣāme /~vāk ca manaś ca vāṅmanase /~akṣi 2599 5, 4, 77 | ca r̥kṣāme /~vāk ca manaś ca vāṅmanase /~akṣi ca bhruvau 2600 5, 4, 77 | manaś ca vāṅmanase /~akṣi ca bhruvau ca akṣibhruvam /~ 2601 5, 4, 77 | vāṅmanase /~akṣi ca bhruvau ca akṣibhruvam /~dārāś ca gāvaś 2602 5, 4, 77 | bhruvau ca akṣibhruvam /~dārāś ca gāvaś ca dāragavam /~ [# 2603 5, 4, 77 | akṣibhruvam /~dārāś ca gāvaś ca dāragavam /~ [#577]~ ūrū 2604 5, 4, 77 | dāragavam /~ [#577]~ ūrū ca aṣṭhīvantau ca ūrvaṣṭhīvam /~ 2605 5, 4, 77 | 577]~ ūrū ca aṣṭhīvantau ca ūrvaṣṭhīvam /~ṭilopo nipātyate /~ 2606 5, 4, 77 | ṭilopo nipātyate /~pādau ca aṣṭhīvantau ca padaṣṭhīvam /~ 2607 5, 4, 77 | nipātyate /~pādau ca aṣṭhīvantau ca padaṣṭhīvam /~pādasya padbhāvo 2608 5, 4, 77 | padbhāvo nipātyate /~naktaṃ ca divā ca naktaṃdivam /~daptamyarthavr̥ttayor 2609 5, 4, 77 | nipātyate /~naktaṃ ca divā ca naktaṃdivam /~daptamyarthavr̥ttayor 2610 5, 4, 77 | pi nipātanād eva /~rātrau ca divā ca rātriṃdivam /~pūrvapadasya 2611 5, 4, 77 | nipātanād eva /~rātrau ca divā ca rātriṃdivam /~pūrvapadasya 2612 5, 4, 77 | māntatvaṃ nipātyate /~ahani ca divā ca ahardivam /~nanu 2613 5, 4, 77 | nipātyate /~ahani ca divā ca ahardivam /~nanu ca paryāyāvetau, 2614 5, 4, 77 | divā ca ahardivam /~nanu ca paryāyāvetau, katham anayor 2615 5, 4, 77 | iti /~tato dvandvaḥ - r̥k ca yajuś ca r̥gyajuṣam /~iha 2616 5, 4, 77 | dvandvaḥ - r̥k ca yajuś ca r̥gyajuṣam /~iha na bhavati, 2617 5, 4, 77 | ṭilopābhāvaḥ samprasāraṇaṃ ca nipātanād eva /~tataḥ saptamīsamāsaḥ - 2618 5, 4, 78 | hastivarcasam /~palyarājabhyāṃ ca+iti vaktavyam /~palyavarcasam /~ 2619 5, 4, 80 | mayūravyaṃsakāditvāt samāsaḥ /~svabhāvāc ca+iha śvaḥśabdaḥ uttarapadārthasya 2620 5, 4, 84 | acpratyayaḥ, ṭilopaḥ, samāsaś ca nipātyate /~yāvatī prakr̥tau 2621 5, 4, 86 | tatpuruṣasya saṅkhyādeḥ avyayādeś ca ac pratyayo bhavati /~dve 2622 5, 4, 86 | puruṣaḥ /~tatpuruṣādhikāraś ca dvandvāccudaṣahāntāt iti 2623 5, 4, 87 | ekadeśa-saṅkhyāta-puṇyāc ca rātreḥ || PS_5,4.87 ||~ _____ 2624 5, 4, 87 | cakārāt saṅkhyādeḥ avyayādeś ca /~ahargrahaṇaṃ dvandvārtham /~ 2625 5, 4, 87 | ahargrahaṇaṃ dvandvārtham /~ahaś ca rātriś ca ahorātraḥ /~sarvarātraḥ /~ 2626 5, 4, 87 | dvandvārtham /~ahaś ca rātriś ca ahorātraḥ /~sarvarātraḥ /~ 2627 5, 4, 90 | uttama-ekābhyāṃ ca || PS_5,4.90 ||~ _____START 2628 5, 4, 90 | 5,4.90:~ uttamaikābhyāṃ ca parasya ahnaḥ ity ayam ādeśo 2629 5, 4, 94 | bhavati jātau sañjñāyān ca viṣaye /~upānasam iti jātiḥ /~ 2630 5, 4, 95 | grāma-kauṭābhyāṃ ca takṣṇaḥ || PS_5,4.95 ||~ _____ 2631 5, 4, 98 | uttaramr̥gapūrvāc ca sakthnaḥ || PS_5,4.98 ||~ _____ 2632 5, 4, 98 | sakthiśabdaḥ, cakārād upamānaṃ ca, tadantāt tatpuruṣāṭ ṭac 2633 5, 4, 100| ardhāc ca || PS_5,4.100 ||~ _____ 2634 5, 4, 101| 5,4.101:~ dvigoḥ, ardhac ca iti dvayam apy anuvartate /~ 2635 5, 4, 101| khārīśabdāntāt dvigor ardhāc ca paro yaḥ khārīśabdaḥ tadantāt 2636 5, 4, 103| 4.103:~ annantāt asantāt ca napuṃsakaliṅgāt tatpuruṣāt 2637 5, 4, 106| ṣakārāntāt, hakārāntāt ca ṭac pratyayo bhavati, sa 2638 5, 4, 106| na+itaretarayoge /~vāk ca tvak ca vāktvacam /~srak 2639 5, 4, 106| itaretarayoge /~vāk ca tvak ca vāktvacam /~srak ca tvak 2640 5, 4, 106| tvak ca vāktvacam /~srak ca tvak ca sraktvacam /~śrīsrajam /~ 2641 5, 4, 106| vāktvacam /~srak ca tvak ca sraktvacam /~śrīsrajam /~ 2642 5, 4, 107| nityārthaṃ grahaṇam /~svaryate ca+idam avyayībhāvagrahaṇam 2643 5, 4, 108| anaś ca || PS_5,4.108 ||~ _____ 2644 5, 4, 112| gireś ca || PS_5,4.112 ||~ _____ 2645 5, 4, 113| sakthiśabdaḥ akṣiśabdaś ca tadantāt bahuvrīheḥ ṣac 2646 5, 4, 116| pūraṇyanatāt pramāṇyantāt ca bhuvrīheḥ ap pratyayo bhavati 2647 5, 4, 116| devadattanetr̥kāḥ /~chandasi ca neturupasaṅkhyānam /~vr̥haspatinetrā 2648 5, 4, 117| antar-bahirbhyāṃ ca lomnaḥ || PS_5,4.117 ||~ _____ 2649 5, 4, 118| nāsikāyāḥ sañjñāyāṃ nasaṃ ca asthūlāt || PS_5,4.118 ||~ _____ 2650 5, 4, 118| pratyayo bhavati, nāsikāśabdaś ca na samādeśam āpadyate /~ 2651 5, 4, 119| upasargāc ca || PS_5,4.119 ||~ _____ 2652 5, 4, 119| pratyayo bhavati, nāsikāśabdaś ca na samāpadyate /~asañjñārthaṃ 2653 5, 4, 120| acpratyayāntā nipātyante /~anyad api ca ṭilopādikaṃ nipātanād eva 2654 5, 4, 125| abhyavahāryavacī dantaviśeṣavācī ca /~śobhano jambhaḥ asya sujambhā 2655 5, 4, 127| keśākeśi /~kacākaci /~mr̥salaiś ca musalaiś ca prahr̥tya idaṃ 2656 5, 4, 127| mr̥salaiś ca musalaiś ca prahr̥tya idaṃ yuddhaṃ pravr̥ttaṃ 2657 5, 4, 128| dvidaṇḍyādibhyaś ca || PS_5,4.128 ||~ _____ 2658 5, 4, 128| arthaḥ /~samudāyanipātanāc ca arthaviśeṣe 'varudhyante /~ 2659 5, 4, 132| dhanuṣaś ca || PS_5,4.132 ||~ _____ 2660 5, 4, 137| upamānāc ca || PS_5,4.137 ||~ _____ 2661 5, 4, 139| kumbhapadīṣu ca || PS_5,4.139 ||~ _____ 2662 5, 4, 139| sidhyanti /~samudāyapāṭhasya ca prayojanaṃ viṣayaniyamaḥ - 2663 5, 4, 139| kumbhapadī /~śatapadī /~yac ca iha upamānapūrvaṃ saṅkhyāpūrvaṃ 2664 5, 4, 139| upamānapūrvaṃ saṅkhyāpūrvaṃ ca paṭhyate, tasya siddhe lope 2665 5, 4, 140| saṅkhyāpūrvasya supūrvasya ca bahuvrīheḥ pādaśabdāntasya 2666 5, 4, 141| saṅkhyāpūrvasya supūrvasya ca bahuvrīheryo dantaśabdaḥ, 2667 5, 4, 142| chandasi ca || PS_5,4.142 ||~ _____ 2668 5, 4, 142| START JKv_5,4.142:~ chandasi ca dantaśadasya datr̥ ity ayam 2669 5, 4, 145| śubhra-vr̥ṣa-varāhebhyaś ca || PS_5,4.145 ||~ _____ 2670 5, 4, 145| vr̥ṣa varāha ity etebhyaś ca parasya dantaśabdasya vibhāṣā 2671 5, 4, 147| kakudam ity ucyate /~na ca sarvastriśikharaḥ parvataḥ 2672 5, 4, 153| nady-r̥taś ca || PS_5,4.153 ||~ _____ 2673 5, 4, 153| nadyantāt bahuvrīheḥ r̥kārāntāt ca kap pratyayo bhavati /~bahvyaḥ 2674 5, 4, 156| īyasaś ca || PS_5,4.156 ||~ _____ 2675 5, 4, 156| bahuśreyasī /~nadyr̥taś ca (*5,4.153) ity asay pratiṣedhaḥ /~ 2676 5, 4, 160| niṣpravāṇiś ca || PS_5,4.160 ||~ _____ 2677 6, 1, 1 | adhikāro 'yam /~ekācaḥ iti ca, dve iti ca, prathamasya 2678 6, 1, 1 | ekācaḥ iti ca, dve iti ca, prathamasya iti ca tritayam 2679 6, 1, 1 | iti ca, prathamasya iti ca tritayam adhikr̥taṃ veditavyam /~ 2680 6, 1, 1 | samāsārthaḥ /~abhyantaraś ca samudāye 'vayavo bhavati 2681 6, 1, 1 | dvirvacanaṃ bhavati /~evaṃ ca pac ity atra yena+eva acā 2682 6, 1, 1 | tadavayavo 'cchabdaḥ paśabdaś ca /~tatra pr̥thag avayavaikāc 2683 6, 1, 1 | vyapadeśibhāvād eva /~dviḥprayogaś ca dvirvacanam idam /~āvr̥ttisaṅkhyā 2684 6, 1, 1 | śabdo dvir ucāryate, na ca śabdāntaraṃ tasya sthāne 2685 6, 1, 2 | kriyate /~tasmin kr̥te guṇe ca raparatve ca dvirvacane ' 2686 6, 1, 2 | kr̥te guṇe ca raparatve ca dvirvacane 'ci (*1,2.59) 2687 6, 1, 2 | dvirvacananimitte 'ci iti ucyate /~na ca atra dvirvacananimittamiṭ /~ 2688 6, 1, 2 | kiṃ tarhi ? kāryī /~na ca kāryī nimittatvena aśrīyate /~ 2689 6, 1, 2 | karmadhārayāt pañcamīm icchanti /~ac ca asau ādiś ca ity ajādiḥ, 2690 6, 1, 2 | icchanti /~ac ca asau ādiś ca ity ajādiḥ, tasmāt ajāder 2691 6, 1, 3 | 82) iti yaṅ /~tatra yaṅi ca (*7,4.30) iti guṇaḥ, tato 2692 6, 1, 6 | ity ayaṃ dhātuḥ ity ādayaś ca anye ṣaṭ dhātavaḥ abhyastasañjñā 2693 6, 1, 6 | prayojanam /~dīdhyat iti ca śatari vyatyayena sampādite 2694 6, 1, 7 | prakāre ādhiśabdaḥ /~kaś ca prakāraḥ ? tujer dīrgho ' 2695 6, 1, 7 | bhyāsasya na vihitaḥ, dr̥śyate ca /~ye tathābhūtāḥ te tujādayaḥ, 2696 6, 1, 7 | dādhāra /~sa tūtāva dīrghaś ca+eṣāṃ chandasi pratyayaviśeṣe 2697 6, 1, 9 | iti vartate /~sanyaṅoḥ iti ca ṣaṣṭhyantam etat /~sanantasya 2698 6, 1, 9 | sanantasya yaṅantasya ca anabhyāsasya dhātor avayavasya 2699 6, 1, 11 | pravr̥ttikramaḥ /~tathā ca sanvallaghuni caṅpare iti 2700 6, 1, 11 | sthānivadbhāvo bhavati /~na ca asmin kāryāṇāṃ krameṇāniṣṭād 2701 6, 1, 12 | dāśvān sāhvān mīḍvāṃś ca || PS_6,1.12 ||~ _____START 2702 6, 1, 12 | śadāḥ chandasi bhāṣāyām ca aviśeṣeṇa nipāyane /~dāśvān 2703 6, 1, 12 | kvasau advirvacanam aniṭtvaṃ ca nipātyate /~dāśvāṃso dāśuṣaḥ 2704 6, 1, 12 | upadhādīrghatvam, advirvacanam aniṭtvaṃ ca nipātanāt /~sāhvān balāhakaḥ /~ 2705 6, 1, 12 | upadhādīrghatvaṃ ḍhatvaṃ ca nipātanāt /~mīḍvastokāya 2706 6, 1, 12 | ciklidam /~kr̥ñaḥ klideś ca ghañarthe kavidhānam iti 2707 6, 1, 12 | caricalipativadīnāṃ dvitvamacyāk ca abhyāsasya /~carādīnāṃ dhātūnām 2708 6, 1, 12 | āgāgamavidhānasāmarthyāc ca halādiśeṣo na bhavati /~ 2709 6, 1, 12 | hi sayāgamasya ādeśasya ca viśeṣo na asti /~carācaraḥ /~ 2710 6, 1, 12 | bhavati /~hanter ghatvaṃ ca /~hanter aci pratyaye parato 2711 6, 1, 12 | dve bhavataḥ, abhyāsasya ca hakārasya ca ghatvam, āk 2712 6, 1, 12 | abhyāsasya ca hakārasya ca ghatvam, āk cāgamo bhavati /~ 2713 6, 1, 12 | bhavati /~parasya abhyāsāc ca (*7,3.55) iti kutvam ghanāghanaḥ 2714 6, 1, 12 | kṣobhaṇaścarṣaṇīnām /~pāṭer ṇiluk cok ca dīrghaś ca abhyāsasya /~ 2715 6, 1, 12 | pāṭer ṇiluk cok ca dīrghaś ca abhyāsasya /~pāṭer aci parato 2716 6, 1, 12 | parato dve bhavato ṇiluk ca bhavati /~abhyāsasya ca 2717 6, 1, 12 | ca bhavati /~abhyāsasya ca ūgāgamo dīrghaś ca bhavati /~ 2718 6, 1, 12 | abhyāsasya ca ūgāgamo dīrghaś ca bhavati /~pāṭūpaṭaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2719 6, 1, 13 | bahuvrīhiḥ, tatra upamānāc ca (*5,4.137) iti gandhasya+ 2720 6, 1, 13 | 4,1.78) iti ṣyaṅ, tataś ca api vihite ṣaṣṭhīsamāsaḥ, 2721 6, 1, 13 | samprasāraṇaṃ, tadādau tadante ca na bhavati, kārīṣagandhyāputrakulam, 2722 6, 1, 13 | kāriṣagandhyāparamaputraḥ iti /~ṣyaṅante ca yady apy anye yaṇaḥ santi, 2723 6, 1, 14 | atikārīṣagandhyābandhuḥ iti ca na bhavati, tathā kārīṣagandhyābandhudhanaḥ, 2724 6, 1, 14 | bādhate /~mātr̥mātr̥kaśabdayoś ca bhedena+upādānāt nadyr̥taś 2725 6, 1, 14 | bhedena+upādānāt nadyr̥taś ca (*5,4.153) iti kabapi vikalpyate /~ 2726 6, 1, 15 | bruvo vaciḥ (*2,4.53) iti ca /~svapi - ñiṣvapa śaye /~ 2727 6, 1, 16 | pr̥cchati-bhr̥jjatīnāṃ ṅiti ca || PS_6,1.16 ||~ _____START 2728 6, 1, 16 | pratyaye parataḥ cakārāt kati ca saṃprasāraṇaṃ bhavati /~ 2729 6, 1, 16 | praśnaḥ /~naṅi tu praśne ca āsannakāle (*3,2.117) iti 2730 6, 1, 17 | ubhayeṣāṃ vacyādīnāṃ grahyādīnāṃ ca liṭi parato 'bhyāsasya samprasāraṇaṃ 2731 6, 1, 17 | kr̥tvā uradatvaṃ raparatvaṃ ca kriyate, tadānī - muradatvasya 2732 6, 1, 17 | bhr̥jjatyor aviśeṣaḥ /~akidarthaṃ ca+idam abhyāsasya samprasāraṇaṃ 2733 6, 1, 22 | etad adhīkrīyate liṅyaṅoś ca (*6,1.29) iti prāgetasmāt 2734 6, 1, 23 | vartate, saṃprasāraṇam iti ca /~sphī ity etan na svaryate /~ 2735 6, 1, 24 | śītamudakam /~guṇamātre tadvati ca asya śītaśabdasya vr̥ttir 2736 6, 1, 25 | prateś ca || PS_6,1.25 ||~ _____START 2737 6, 1, 26 | draṣṭavyā /~pūrvagrahaṇasya ca prayojanam, sambhiśyānaṃ, 2738 6, 1, 26 | vyavastheyam /~pūrvagrahaṇasya ca anyat prayojanaṃ vaktavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2739 6, 1, 27 | dhātoḥ ṇyantasya aṇyantasya ca pāke 'bhidheye ktapratyaye 2740 6, 1, 27 | haviḥ /~vyavasthitavibhāṣā ca+iyam, tena kṣīrahaviṣor 2741 6, 1, 29 | liḍ-yaṅoś ca || PS_6,1.29 ||~ _____START 2742 6, 1, 29 | anukr̥ṣyate /~liṭi yaṅi ca parataḥ pyāyaḥ ity ayam 2743 6, 1, 30 | vartate, samprasaraṇam iti ca /~liṭi yaṅi ca śvayater 2744 6, 1, 30 | samprasaraṇam iti ca /~liṭi yaṅi ca śvayater dhātoḥ vibhāṣā 2745 6, 1, 30 | ubhayatravibhāṣā /~yadā ca dhātor na bhavati tadā liṭy 2746 6, 1, 31 | ṇau ca saṃś-caṅoḥ || PS_6,1.31 ||~ _____ 2747 6, 1, 31 | vartate /~sanpare caṅpare ca ṇau parataḥ śvayater dhātoḥ 2748 6, 1, 31 | samprasāraṇaṃ samprasāraṇāśrayaṃ ca balīyo bhavati iti vacanād 2749 6, 1, 31 | saṃprasāraṇe vr̥ddhir āvādeśaś ca /~tataḥ oḥ pu-yaṇ-jy-apare (* 2750 6, 1, 32 | START JKv_6,1.32:~ ṇau ca saṃścaṅoḥ (*6,1.31) iti 2751 6, 1, 32 | vartate /~sanpare caṅpare ca nau parato hvaḥ saṃprasāraṇaṃ 2752 6, 1, 33 | abhyastasya ca || PS_6,1.33 ||~ _____START 2753 6, 1, 33 | abhyastasya yo hvayatiḥ /~kaś ca abhyastasya hvayatiḥ ? kāraṇam /~ 2754 6, 1, 34 | samprasāraṇamuvaṅādeśaś ca /~na ca bhavati /~hvayāmi 2755 6, 1, 34 | samprasāraṇamuvaṅādeśaś ca /~na ca bhavati /~hvayāmi marutaḥ 2756 6, 1, 36 | saṃprasāraṇam akāralopaś ca nipātanāt /~indraś ca viṣṇo 2757 6, 1, 36 | akāralopaś ca nipātanāt /~indraś ca viṣṇo yad apaspr̥dhethām /~ 2758 6, 1, 36 | samprasaraṇam akāralopaś ca nipātanāt /~bahulaṃ chandasyamaṅyoge ' 2759 6, 1, 36 | samprasāraṇam akāralopaś ca nipātanāt /~tato dvirvacanam, 2760 6, 1, 36 | abhyāsaya samprasāraṇam aniṭ ca nipātanāt /~cicyuṣe /~cucyuviṣe 2761 6, 1, 36 | āṅpūrvasya kvipi niṣṭhāyāṃ ca śīrādeśaḥ, niṣṭhāyāś ca 2762 6, 1, 36 | ca śīrādeśaḥ, niṣṭhāyāś ca natvābhāvo nipātanāt /~tāmāśīrā 2763 6, 1, 37 | yaṇaḥ kriyate, pūrvasya ca prasaktaṃ pratiṣidhyate /~ 2764 6, 1, 37 | bhavati uttarapadād ilopaś ca chandasi viṣaye /~tisra 2765 6, 1, 37 | ā revānetu no viśaḥ /~na ca bhavati /~rayimān puṣṭivardhanaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2766 6, 1, 39 | vaś ca asya anyatarasyāṃ kiti || 2767 6, 1, 41 | lyapi ca || PS_6,1.41 ||~ _____START 2768 6, 1, 41 | veñaḥ ity anuvartate /~lyapi ca parto veñaḥ samprasāraṇaṃ 2769 6, 1, 42 | jyaś ca || PS_6,1.42 ||~ _____START 2770 6, 1, 43 | vyaś ca || PS_6,1.43 ||~ _____START 2771 6, 1, 44 | START JKv_6,1.44:~ lyapi ca vyaś ca iti anuvartate /~ 2772 6, 1, 44 | JKv_6,1.44:~ lyapi ca vyaś ca iti anuvartate /~parer uttarasya 2773 6, 1, 44 | samprasāraṇe kr̥te parapūrvatve ca hrasvasya iti tuka prāpnoti, 2774 6, 1, 49 | taṃ tapaḥ prayuṅkte /~sa ca jñānaviśeṣaḥ utpannaḥ paraloke 2775 6, 1, 49 | sakṣāt paralokaprayojane ca sidhyarthe kr̥tavakāśaṃ 2776 6, 1, 50 | mīnāti-minoti-dīṅāṃ lyapi ca || PS_6,1.50 ||~ _____START 2777 6, 1, 50 | bhavati /~ākāralakṣaṇaś ca bhavati, upadāyo vartate /~ 2778 6, 1, 51 | vartate, ādeca upadeśe iti ca /~līṅ śleṣaṇe iti divādiḥ /~ 2779 6, 1, 51 | smaryate /~līyater dhatoḥ lyapi ca ecaśca viṣaye upadeśe eva 2780 6, 1, 51 | vyavasthitavibhāṣāvijñānāt siddham /~evaṃ ca pralambhanaśālīnīkaranayoś 2781 6, 1, 51 | pralambhanaśālīnīkaranayoś ca ṇau nityamāttvaṃ bhavati, 2782 6, 1, 53 | apagoramapagoram /~ābhīkṣṇye ṇamul ca (*3,4.22) iti ṇamul /~asyapagāram 2783 6, 1, 53 | yudhyante ity atra dvitīyāyāṃ ca (*3,4.56) iti ṇamul //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2784 6, 1, 56 | iti vartate, vibhāṣā iti ca /~hetur iha pāribhāṣikaḥ 2785 6, 1, 56 | hetubhaye ṣuk (*7,3.40) /~sa ca āttvapakṣe na bhavati /~ 2786 6, 1, 57 | iti vartate, hetubhaye iti ca /~nityagrahaṇād vibhāṣā 2787 6, 1, 59 | anudāttasya ca rdupadhasya anyatarsyām || 2788 6, 1, 59 | vartate, jñalyam akiti iti ca /~upadeśe 'nudāttasya dhātoḥ 2789 6, 1, 59 | tayoḥ iḍāgamaḥ radhādibhyaś ca (*7,2.45) iti vikalpyate /~ 2790 6, 1, 61 | ye ca taddhite || PS_6,1.61 ||~ _____ 2791 6, 1, 61 | bhavaḥ iti śarīra-avayavāc ca (*4,3.55) iti yat, ye ca 2792 6, 1, 61 | ca (*4,3.55) iti yat, ye ca abhāva-karmaṇoḥ (*6,4.138) 2793 6, 1, 62 | hāstiśīrṣiḥ /~bāhvādibhyaś ca (*4,1.96) iti /~sthūlaśirasaḥ 2794 6, 1, 63 | vyāyāmakṣuṇṇagātrasya padbhyāmudvartitasya ca /~vyādhayo na+upasarpanti 2795 6, 1, 64 | smisvidisvadisvañjisvapitayaś ca, sr̥pisr̥jistr̥styāsekṣr̥varjam /~ 2796 6, 1, 64 | dvitīyasthakāraṣṭhakāraś ca+iṣyate /~tena teṣṭhīvyate, 2797 6, 1, 64 | teṣṭhīvyate, ṭeṣṭhīvyate iti ca abhyāsarūpaṃ dvidhā bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2798 6, 1, 66 | bahulavacanāc ccḥ-voḥ ś-ūḍ-anunāsike ca (*6,4.19) iti ūṭḥ na bhavati /~ 2799 6, 1, 68 | halantād, ṅyantād ābantāc ca dīrghāt paraṃ su ti si ity 2800 6, 1, 68 | halantād eva tilopaḥ silopaś ca /~tatra tilopastāvat - abibhar 2801 6, 1, 68 | atra apadantatvād dattvaṃ ca na syāt /~abhino 'tra ity 2802 6, 1, 69 | lopaḥ iti vartate, hal iti ca /~apr̥ktam iti na adhikriyate, 2803 6, 1, 69 | iti na adhikriyate, tathā ca pūrvasūtre punar apr̥ktagrahaṇaṃ 2804 6, 1, 69 | prātipadikāt hrasvantāc ca paro hal lupyate sa cet 2805 6, 1, 73 | che ca || PS_6,1.73 ||~ _____START 2806 6, 1, 74 | āṅ-māṅoś ca || PS_6,1.74 ||~ _____START 2807 6, 1, 74 | iti anuvartate, che iti ca /~āṅo ṅita īṣadādiṣu caturṣvartheṣu 2808 6, 1, 74 | caturṣvartheṣu vartamānasya, māṅaś ca pratiṣedhavacanasya chakāre 2809 6, 1, 77 | bho3yindram /~aci iti ca ayam adhikāraḥ saṃprasāraṇāc 2810 6, 1, 77 | adhikāraḥ saṃprasāraṇāc ca (*6,1.108) iti yāvat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2811 6, 1, 79 | goyūtiḥ /~adhvaparimāṇe ca /~goryūtau parato vāntādeśo 2812 6, 1, 80 | vartate, vānto yi pratyaye iti ca /~dhātor ya ec tannimitto 2813 6, 1, 80 | iti tānimittasya hi dhātoś ca adhātoś ca bhavati /~bābhravyaḥ /~ 2814 6, 1, 80 | tānimittasya hi dhātoś ca adhātoś ca bhavati /~bābhravyaḥ /~avaśyalāvyam /~ 2815 6, 1, 82 | kreyaṃ no dhānyaṃ, na ca asti krayyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2816 6, 1, 83 | bhyyapravayye ca cchandasi || PS_6,1.83 ||~ _____ 2817 6, 1, 83 | bibheter dhātoḥ rapurvasya ca ity etasy yati pratyaye 2818 6, 1, 84 | tatra aci pūrvasya avarṇāt ca parasya sthāne eko guṇo 2819 6, 1, 85 | antādivac ca || PS_6,1.85 ||~ _____START 2820 6, 1, 85 | vartate, pūrvaparayoḥ iti ca /~ekaḥ pūrvaparayoḥ (*6, 2821 6, 1, 86 | JKv_6,1.86:~ ṣatve tuki ca kartavye ekadeśo 'siddho 2822 6, 1, 86 | utsargalakṣaṇabhāvārthaṃ ca /~ko 'sicat ity atra eṅaḥ 2823 6, 1, 87 | anuvartate /~avarnāt paro yo 'c ca pūrvo yo 'varṇaḥ tayoḥ pūrvaparayoḥ 2824 6, 1, 88 | avarṇāt paro ya ec, eci ca pūrvo yaḥ avarṇaḥ, tayoḥ 2825 6, 1, 89 | eci iti vartate, āt iti ca /~tad etat ejgrahaṇam eter 2826 6, 1, 89 | edhateḥ, avyabhicārāt, ūṭhaś ca sambhavāt /~iṇ gatau ity 2827 6, 1, 89 | vr̥ddhau ity etasmin ūṭhi ca pūrvaṃ yad avarṇaṃ tataś 2828 6, 1, 89 | pūrvaṃ yad avarṇaṃ tataś ca paro yo 'c, tayoḥ pūrvaparyoḥ 2829 6, 1, 89 | pararūpāpavādaḥ /~om-āṅoś ca (*6,1.95) ity etat tu pararūpaṃ 2830 6, 1, 89 | praiṣyaḥ /~ [#620]~ r̥te ca tr̥tīyāsamāse 'varṇād vr̥ddhir 2831 6, 1, 90 | āṭaś ca || PS_6,1.90 ||~ _____START 2832 6, 1, 90 | anuvartate /~āṭaḥ paro yo ac, aci ca pūrvo ya āṭ, tayoḥ pūrvaparayoḥ 2833 6, 1, 90 | dhikavidhānārthaḥ, usi om-āṅoś ca (*6,1.95) iti pararūpabādhanārthaḥ /~ 2834 6, 1, 92 | upasargāt r̥ti dhātau iti ca /~subantāvayave dhātau r̥kārādau 2835 6, 1, 93 | JKv_6,1.93:~ otaḥ ami śasi ca parataḥ pūrvaparayoḥ ākāraḥ 2836 6, 1, 94 | eva, upasargād dhātau iti ca /~avarṇāntāt upasargāt eṅādau 2837 6, 1, 94 | 92) ity anuvartyanti, tac ca vākyabhedena subdhātau vikalpaṃ 2838 6, 1, 95 | om-āṅoś ca || PS_6,1.95 ||~ _____START 2839 6, 1, 95 | eva /~avarṇāntāt omi āṅi ca parataḥ pūrvaparayoḥ sthāne 2840 6, 1, 100| avyaktānukaraṇasya, ataḥ, antyasya iti ca anuvartate /~ḍācparaṃ yad 2841 6, 1, 100| bahulam iti dvirvacanam, tac ca ṭilopāt pūrvam eva+iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2842 6, 1, 102| tasyāṃ prathamāyāṃ dvitīyāyāṃ ca vibhaktau aci akaḥ pūrvaparayoḥ 2843 6, 1, 105| dīrghāj jasi ca || PS_6,1.105 ||~ _____ 2844 6, 1, 105| 1.105:~ dīrghāt jasi ici ca parataḥ pūrvasavarṇadīrghaḥ 2845 6, 1, 106| dīrghāt chandasi viṣaye jasi ca ici ca parato pūrvasavarnadīrgho 2846 6, 1, 106| chandasi viṣaye jasi ca ici ca parato pūrvasavarnadīrgho 2847 6, 1, 107| 6,1.106) ity eva, śamīṃ ca, śamyaṃ ca /~gaurīṃ ca, 2848 6, 1, 107| ity eva, śamīṃ ca, śamyaṃ ca /~gaurīṃ ca, gauryaṃ ca //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2849 6, 1, 107| śamīṃ ca, śamyaṃ ca /~gaurīṃ ca, gauryaṃ ca //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2850 6, 1, 107| ca /~gaurīṃ ca, gauryaṃ ca //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2851 6, 1, 108| samprasāraṇāc ca || PS_6,1.108 ||~ _____ 2852 6, 1, 108| yaṇādeśo bhavatyeva /~antaraṅge ca aci ir̥tārthaṃ vacanam iti 2853 6, 1, 110| ṅasiṅasoś ca || PS_6,1.110 ||~ _____ 2854 6, 1, 110| eṅaḥ iti vartate, ati iti ca /~eṅaḥ uttarayoḥ ṅasiṅasoḥ 2855 6, 1, 112| ṅasiṅasoḥ iti vartate, ut iti ca /~khyatyāt iti khiśabdakhīśabdayoḥ 2856 6, 1, 112| khiśabdakhīśabdayoḥ tiśabdatīśabdayoś ca kr̥tayaṇādeśayor idaṃ grahaṇaṃ, 2857 6, 1, 114| haśi ca || PS_6,1.114 ||~ _____ 2858 6, 1, 114| START JKv_6,1.114:~ haśi ca parataḥ ata uttarasya rorukārādeśo 2859 6, 1, 115| madhyam ācaṣṭe /~pādaśabdena ca r̥kpādasya+eva grahaṇam 2860 6, 1, 116| avrata-ayam-avantv-avasyusu ca || PS_6,1.116 ||~ _____START 2861 6, 1, 118| śabdāḥ ambe ambāle ity etau ca yāvambike śabdāt pūrvau 2862 6, 1, 119| aṅga ity ādau ca || PS_6,1.119 ||~ _____ 2863 6, 1, 120| anudātte ca kudhapare || PS_6,1.120 ||~ _____ 2864 6, 1, 120| yajuṣi ity eva /~anudātte ca ati kavargadhakārapare parato 2865 6, 1, 121| avapathāsi ca || PS_6,1.121 ||~ _____ 2866 6, 1, 122| sarvatra chandasi bhāṣāyāṃ ca ati parato goḥ eṅ prakr̥tyā 2867 6, 1, 123| gavuṣṭram /~ādyudāttaś ca ayam ādeśo nipātyate, sa 2868 6, 1, 124| indre ca nityam || PS_6,1.124 ||~ _____ 2869 6, 1, 125| START JKv_6,1.125:~ plutāś ca pragr̥hyāś ca aci prakr̥tyā 2870 6, 1, 125| 125:~ plutāś ca pragr̥hyāś ca aci prakr̥tyā bhavanti /~ 2871 6, 1, 125| savarṇe śākalyasya hrasvaś ca (*6,1.127) ity etan bhūt 2872 6, 1, 126| nunāsikādeśo bhavati, sa ca prakr̥tyā bhavati /~abhra 2873 6, 1, 127| savarṇe śākalyasya hrasvaś ca || PS_6,1.127 ||~ _____ 2874 6, 1, 127| prakr̥tyā bhavanti, hrasvaś ca tasya ikaḥ sthāne bhavati /~ 2875 6, 1, 128| 128:~ śākalyasya hrasvaś ca ity etad anuvartate /~r̥kāre 2876 6, 1, 128| prakr̥tyā bhavanti hrasvaś ca tasyakaḥ sthāne bhavati /~ 2877 6, 1, 128| savarṇārthamanigarthaṃ ca vacanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2878 6, 1, 132| tayor yaḥ suśabdaḥ, kaś ca tayoḥ suśabdaḥ ? yaḥ tadarthena 2879 6, 1, 133| pavata indra somaḥ /~na ca bhavati, yatra syo nipatet //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2880 6, 1, 135| yam pāraskaraprabhr̥tīnāṃ ca sañjñāyām (*6,1.175) iti 2881 6, 1, 135| suṭ iti , kāt pūrvaḥ iti ca+etad adhikr̥taṃ veditavyam /~ 2882 6, 1, 135| iti /~saṃyogopadhagrahaṇaṃ ca r̥taśca saṃyogāder guṇaḥ (* 2883 6, 1, 136| paścād aṅabhyāsau ? abhaktaś ca suṭ ity uktam, tataḥ sakārād 2884 6, 1, 138| samavāye ca || PS_6,1.138 ||~ _____ 2885 6, 1, 141| hiṃsāyāṃ prateś ca || PS_6,1.141 ||~ _____ 2886 6, 1, 141| kiratau ity eva /~upāt prateś ca uttarasmin kiratau suṭ kāt 2887 6, 1, 144| sārthāḥ gacchanti /~apare ca pare ca sakr̥deva gacchanti 2888 6, 1, 144| gacchanti /~apare ca pare ca sakr̥deva gacchanti ity 2889 6, 1, 145| iti suṭ nipātyate, tasya ca ṣatvaṃ sevite asevite pramāne 2890 6, 1, 145| ṣatvaṃ sevite asevite pramāne ca viṣaye /~goṣpado deśaḥ /~ 2891 6, 1, 145| tarhi, kṣetrasya vr̥ṣṭeś ca paricchettumiyattām /~sevitāsevitapramāṇesu 2892 6, 1, 152| pratiṣkaśaś ca kaśeḥ || PS_6,1.152 ||~ _____ 2893 6, 1, 154| yathāsaṅkhyaṃ veṇau parivrājake ca nipātyete /~makaraśabdo 2894 6, 1, 154| cpratyayam api nipātayantik māṅś ca hrasvatvam suṭ ca /~ kriyate 2895 6, 1, 154| nipātayantik māṅś ca hrasvatvam suṭ ca /~ kriyate yena pratiṣidhyate 2896 6, 1, 154| maskaro veṇuḥ /~veṇugrahaṇaṃ ca pradarśanārtham anyatra 2897 6, 1, 154| inirnipātyate, māṅo hrasvatvaṃ suṭ ca tathā+eva /~mākaraṇaśīlo 2898 6, 1, 157| pāraskaraprabhr̥tīni ca sañjñāyām || PS_6,1.157 ||~ _____ 2899 6, 1, 157| 157:~ pāraskaraprabhr̥tīni ca śabdarūpāṇi nipātyante sañjñāyāṃ 2900 6, 1, 157| karapatyoścoradevatayoḥ suṭ talopaś ca /~taskaraścoraḥ /~vr̥haspatidevatā /~ 2901 6, 1, 158| vikārasya prakr̥teḥ pratyayasya ca /~pr̥thakṣvaranivr̥ttyartham 2902 6, 1, 158| svarair vyāvasthā satiśiṣṭena ca /~yo hi yasmin sati śiṣyate 2903 6, 1, 158| kārṣṇottarāsaṅgaputraḥ ity atra ca samāsasvarāpavādo bahuvrihisvaraḥ 2904 6, 1, 158| vibhaktinimittasvarāc ca nañsvaro balīyān iti vaktavyam /~ 2905 6, 1, 158| bhavati /~parimāṇārthaṃ ca+idaṃ padagrahaṇam padādhikārasya 2906 6, 1, 158| anudāttatvaṃ bhavati /~tathā ca kuvalyā vikāraḥ kauvalam 2907 6, 1, 158| bhavati /~tathā garbhiṇīśabdaś ca anudāttādilakṣaṇasya año 2908 6, 1, 159| karṣater dhātor ākāravataś ca ghañantasyānta udātto bhavati /~ 2909 6, 1, 160| ucchādīnāṃ ca || PS_6,1.160 ||~ _____ 2910 6, 1, 160| aguṇatvaṃ viśiṣṭaviṣaye ca nipātanam idam iṣyate /~ 2911 6, 1, 160| kālaviśeṣe rathādyupakaraṇe ca yugaśabdasya prayogaḥ anyatra 2912 6, 1, 160| vedavegaveṣṭabandhāḥ karaṇo /~halaś ca (*3,3.121) iti ghañantā 2913 6, 1, 161| anudāttasya ca yatra+udāttalopaḥ || PS_ 2914 6, 1, 167| ādyudāttanipātanād yaṇādeśasya ca pūrvavidhau sthānivattvād 2915 6, 1, 169| tr̥tīyādir vibhaktir iti ca /~nityaśabdaḥ svaryate, 2916 6, 1, 172| āttvavikalpaṃ jñāpayati, kr̥tātvasya ca ṣaṭsañjñāṃ jñāpayati /~anyathā 2917 6, 1, 175| JKv_6,1.175:~ ūṅo dhātoś ca ya udāttayaṇ halapūrvaḥ, 2918 6, 1, 176| hrasvāntād antodāttān nuṭaś ca paro matub udātto bhavati /~ 2919 6, 1, 176| anudātta eva bhavati /~atra ca svaravidhau vyañjanam avidyamānavat 2920 6, 1, 176| bhavati /~[#642]~ reśabdāc ca matupa udāttattvaṃ vaktavyam /~ 2921 6, 1, 176| vaktavyam /~ārevān /~treś ca pratiṣedho vaktavyaḥ /~trivatīryājyānuvākyā 2922 6, 1, 177| anuvartate, matub-grahaṇaṃ ca /~tena matupā hrasvo viśeṣyate /~ 2923 6, 1, 178| devasenānāmabhibhañjatīnām /~bahvīnāṃ pitā /~na ca bhavati, nadīnāṃ pāre /~ 2924 6, 1, 179| tri catur ity etābhyāṃ ca parā halādir vibhaktir udāttā 2925 6, 1, 180| antyam uttamam, tatsamīpe ca yat tadupottamam /~pañcabhiḥ 2926 6, 1, 180| parāñ jayati /~tisr̥bhiś ca vahase triṃśatā /~catrubhiḥ /~ 2927 6, 1, 184| nr̥ ca anyatarasyām || PS_6,1.184 ||~ _____ 2928 6, 1, 186| anudātteto ṅito 'kārāntopadeśāc ca śabdāt paraṃ lasārvadhātukam 2929 6, 1, 186| lasārvadhātukam anudāttaṃ ca bhavati hnuṅ iṅ ity etābhyāṃ 2930 6, 1, 186| upadeśagrahaṇaṃ kim ? iha ca yathā syāt, pacāvaḥ, pacāmaḥ 2931 6, 1, 186| pacāvaḥ, pacāmaḥ iti /~iha ca bhūt, hato, hathaḥ iti /~ 2932 6, 1, 188| āvr̥tkaraṇāt /~svapādīnāṃ hiṃseś ca ajādavaniṭi lasārvadhātuke 2933 6, 1, 190| anudāte ca || PS_6,1.190 ||~ _____ 2934 6, 1, 190| 1.190:~ avidyamānodātte ca lasārvadhātuke parato 'bhyastānām 2935 6, 1, 196| thali ca seṭīḍanto || PS_6,1.196 ||~ _____ 2936 6, 1, 197| JKv_6,1.197:~ ñiti niti ca nityam ādir udātto bhavati /~ 2937 6, 1, 197| cañcāḥ ity atra yañi kani ca lupte na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2938 6, 1, 198| āmantritasya ca || PS_6,1.198 ||~ _____ 2939 6, 1, 200| antaś ca tavai yugapat || PS_6,1. 2940 6, 1, 203| vr̥ṣa-ādīnāṃ ca || PS_6,1.203 ||~ _____ 2941 6, 1, 204| pratyayalakṣaṇaṃ na bhavati iti /~tathā ca pūrvatra+udāhr̥tam /~sañjñāyām 2942 6, 1, 205| niṣṭhā ca dvyaj anāt || PS_6,1.205 ||~ _____ 2943 6, 1, 208| riktaḥ /~sañjñāyām, niṣṭhā ca dvyaj anāt (*6,1.205) ity 2944 6, 1, 209| juṣṭa-arpite ca cchandasi || PS_6,1.209 ||~ _____ 2945 6, 1, 212| ṅayi ca || PS_6,1.212 ||~ _____ 2946 6, 1, 212| vartate, ādir udāttaḥ iti ca /~ṅe ity etasmiṃś ca parato 2947 6, 1, 212| iti ca /~ṅe ity etasmiṃś ca parato yuṣmadasmadoḥ ādir 2948 6, 1, 213| START JKv_6,1.213:~ niṣthā ca dvyajanāt (*6,1.205) /~ity 2949 6, 1, 213| bhavati /~aco yat (*3,1.97) - ca+iyam /~jeyam /~śarīrāvayavād 2950 6, 1, 218| ity aṭi pratiṣiddhe hi ca (*8,1.34) iti nighāte 'dupadeśāt 2951 6, 1, 219| vīraṇāvatī /~śarāvatī /~śarādīnāṃ ca (*6,3.120) iti dīrghaḥ /~ 2952 6, 2, 1 | yūpaśabdaḥ uṇādiṣu kusuyubhyaś ca iti papratyayāntaḥ /~tatra 2953 6, 2, 1 | iti papratyayāntaḥ /~tatra ca dīrghaḥ iti niditi ca vartate 2954 6, 2, 1 | tatra ca dīrghaḥ iti niditi ca vartate tena ādyudāttaḥ /~ 2955 6, 2, 1 | udāttagrahaṇam svaritagrahaṇaṃ ca atra anuvartate, tena sarvānudātte 2956 6, 2, 2 | avyayaṃ dvitīyāntaṃ kr̥tyāntaṃ ca yat pūrvapadaṃ tat prakr̥tisvaraṃ 2957 6, 2, 2 | sadr̥kśabdaḥ samānānyayoś ca iti kvinpratyayāntaḥ, kr̥duttarapadaprakr̥tisvareṇa 2958 6, 2, 2 | pr̥̄kuṭi bhidicchidibhyaś ca iti ikārapratyayaḥ kidauṇādikaḥ, 2959 6, 2, 2 | acpratyayāntaḥ tasya nyagrodhasya ca kevalasya (*7,3.5) iti nipātanād 2960 6, 2, 2 | dhakāro madhyodāttatvaṃ ca /~dūrvākāṇḍaśarakāṇḍaśabdau 2961 6, 2, 2 | sarvarātraśībhanā /~atyantasaṃyoge ca (*2,2.21) iti dvitīyāsamasaḥ /~ 2962 6, 2, 3 | pūrvapadam, tatpuruṣe iti ca vartate /~varṇaṃ varṇavāci 2963 6, 2, 4 | punarāyāma eva /~svaravyaṅgyaṃ ca pramānaviśeṣaviṣayatvam 2964 6, 2, 5 | kyappratyayāntaḥ /~udāttaḥ iti ca tatra vartate, tena ayam 2965 6, 2, 5 | yady evaṃ pratipadavidhānā ca ṣaṣṭhī na samasyate iti 2966 6, 2, 6 | tayor litsvaraḥ /~gamanaṃ ca yacciraṃ ca iti viśeṣaṇasamāso ' 2967 6, 2, 6 | litsvaraḥ /~gamanaṃ ca yacciraṃ ca iti viśeṣaṇasamāso 'yam, 2968 6, 2, 7 | mūtraśabdaḥ sivimucyoṣṭerū ca iti ṣṭranpratyayāntaḥ, mūtrayater 2969 6, 2, 9 | rajjuśadaḥ sr̥jerasum ca iti upratyayāntaḥ ādilopaś 2970 6, 2, 9 | iti upratyayāntaḥ ādilopaś ca /~dhānye nit iti ca tatra 2971 6, 2, 9 | ādilopaś ca /~dhānye nit iti ca tatra vartate, tena ādyudāttaḥ /~ 2972 6, 2, 9 | dr̥ṣatśabdaḥ dr̥ṇāteḥ ṣuk hrasvaś ca iti adipratyayānto 'ntodāttaḥ /~ 2973 6, 2, 10 | vaiśampāyana-antevāsibhyaś ca (*4,3.104) iti ṇiniḥ, tasya 2974 6, 2, 10 | sarpirmaṇḍaśabdaḥ umāpuṣpaśabdaś ca ṣaṣṭhīsamāsābandodāttau /~ 2975 6, 2, 11 | nipātitau /~ṣaṣṭhīsamāsārthaṃ ca sadr̥śagrahaṇam iha tadaluki 2976 6, 2, 12 | nityam iti luk /~prācyaś ca asau saptaśamaś ca prācyasaptaśamaḥ /~ 2977 6, 2, 12 | prācyaś ca asau saptaśamaś ca prācyasaptaśamaḥ /~prācyaśabdaḥ 2978 6, 2, 13 | samāse gantavyavāci paṇyavāci ca pūrvapadaṃ prakr̥tisvaraṃ 2979 6, 2, 13 | paṭhyate, tatra kardamādīnāṃ ca iti pakṣe ādyudātto bhavati, 2980 6, 2, 14 | tatra bhikṣāśabdaḥ guroś ca halaḥ (*3,3.103) ity apratyayānto ' 2981 6, 2, 14 | ity upratyayāntaḥ, tatra ca dhānye nit iti vartate, 2982 6, 2, 16 | prītau ca || PS_6,2.16 ||~ _____START 2983 6, 2, 22 | atra pramaścāsau pūrvaś ca iti samāso, na tu paramo 2984 6, 2, 24 | viśeṣaṇam /~kaṭukādibhiś ca śabdair gunavad dravyam 2985 6, 2, 24 | 4) ity ādisvaritaḥ /~ye ca atra apare paṭhyante tatra 2986 6, 2, 25 | ity eteṣu pāpaśabdavati ca+uttarapade karmadhārye samāse 2987 6, 2, 26 | kumāraś ca || PS_6,2.26 ||~ _____START 2988 6, 2, 28 | na bhavati tadā kumāraś ca (*6,2.26) iti pūrvapadaprakr̥tisvaratvam 2989 6, 2, 29 | bhagāla śarāva ity eteṣu ca dvigau samāse pūrvapadaṃ 2990 6, 2, 29 | daśavarṣaḥ /~varṣāl luk ca (*5,1.88) iti ṭhaño luk /~ 2991 6, 2, 29 | pañcāratnyo daśāratnyaḥ iti ca yaṇguṇayoḥ bahiraṅgalakṣaṇayor 2992 6, 2, 31 | diṣṭi-vitastyoś ca || PS_6,2.31 ||~ _____START 2993 6, 2, 33 | aharavayavavācini rātryavayavavācini ca+uttarapade prakr̥tisvarā 2994 6, 2, 33 | nipātā ādyudāttā upasargāś ca abhivarjam iti ādyudāttāni 2995 6, 2, 33 | pūrvapadāni /~tatpuruṣe bahuvrīhau ca siddhatvāt avyayaībhāvārtho ' 2996 6, 2, 34 | śvāphalkaśabdaḥ caitrakaśabdaś ca r̥ṣyandhakavr̥ṣṇikurubhyaś 2997 6, 2, 34 | r̥ṣyandhakavr̥ṣṇikurubhyaś ca (*4,1.114) iti aṇantāvantodāttau /~ 2998 6, 2, 34 | kṣatriyāṇāṃ grahaṇārtham /~ete ca na abhiṣiktavaṃśyāḥ /~bahuvacanagrahaṇaṃ 2999 6, 2, 36 | ācārya-upasarjanaś ca antevāsī || PS_6,2.36 ||~ _____ 3000 6, 2, 36 | tena proktam āpiśalam, iñaś ca (*4,2.112) ityaṇ /~tad adhīyate


1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4293

IntraText® (V89) Copyright 1996-2007 EuloTech SRL