Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
busaya 1
bute 1
c 16
ca 4293
caa 1
cab 1
cabadha 3
Frequency    [«  »]
-----
7260 iti
5287 bhavati
4293 ca
4013 ity
3996 3
3953 jkv
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ca

1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4293

     Ps, chap., par.
3001 6, 2, 37 | kārta-kaujapa-ādayaś ca || PS_6,2.37 ||~ _____START 3002 6, 2, 37 | vihitasya phiñaḥ pailādibhyaś ca (*2,4.59) iti luk /~śyāparṇaśabdo 3003 6, 2, 37 | utpannasya yañaḥ yañañoś ca iti luk, tena atra bahutvam 3004 6, 2, 37 | kuntisurāṣṭrāḥ /~kunteḥ surāṣṭrasya ca apatyeṣu bahuṣu tannivāse 3005 6, 2, 37 | bābhravaḥ /~śalaṅku śalaṅkaṃ ca iti śālaṅkāyanaḥ /~bābhravadānacyutāḥ /~ 3006 6, 2, 37 | iti /~vatsajarat /~vatsaś ca jarac ca /~vatsaśabdo 'ntodāttaḥ /~ 3007 6, 2, 37 | vatsajarat /~vatsaś ca jarac ca /~vatsaśabdo 'ntodāttaḥ /~ 3008 6, 2, 37 | sauśrutapārthavāḥ /~suśrutasya pr̥thoś ca chātrāḥ, prāgdīvyato ' (* 3009 6, 2, 37 | yajayācarucapravacarcaś ca (*7,3.66) iti kutvābhāvaḥ /~ 3010 6, 2, 39 | kṣullakaś ca vaiśvadeve || PS_6,2.39 ||~ _____ 3011 6, 2, 39 | ity etat pūrvapadaṃ mahāṃś ca vaiśvadeve uttarapade prakr̥tisvaraṃ 3012 6, 2, 42 | dāsībhārāṇāṃ ca || PS_6,2.42 ||~ _____START 3013 6, 2, 42 | samāsāḥ, teṣāṃ dāsībhārādīnāṃ ca pūrvapadaṃ prakr̥tisvaraṃ 3014 6, 2, 42 | ākr̥tigaṇatvāl lac /~kapilakāditvāc ca latvam /~aślīladr̥ḍharūpā 3015 6, 2, 42 | nipātanādivārthe samāso vibhaktyalopaś ca /~pāraśado ghr̥tāditvādantodāttaḥ /~ 3016 6, 2, 42 | syām iti karmaṇyadhikaraṇe ca (*3,3.93) iti kipratyayaḥ /~ 3017 6, 2, 42 | pūrvapadaprakr̥tisvaratvam iṣyate, na ca vihitaṃ, sa sarvo dāsībhārādisu 3018 6, 2, 43 | ādyudāttaḥ /~kusuyubhyaś ca ity atra nit iti vartate /~ 3019 6, 2, 45 | kte ca || PS_6,2.45 ||~ _____START 3020 6, 2, 45 | START JKv_6,2.45:~ ktānte ca+uttarapade caturthyantaṃ 3021 6, 2, 48 | āṅi śrihanibhyāṃ hrasvaś ca iti ahirantodātto vyutpāditaḥ /~ 3022 6, 2, 50 | ta-ādau ca niti kr̥ty-atau || PS_6, 3023 6, 2, 50 | START JKv_6,2.50:~ takārādau ca tuśabdavarjite niti kr̥ti 3024 6, 2, 51 | tavai ca antaś ca yugapat || PS_6, 3025 6, 2, 51 | tavai ca antaś ca yugapat || PS_6,2.51 ||~ _____ 3026 6, 2, 51 | anta udātto bhavati gatiś ca anantaraḥ prakr̥tisvaraḥ 3027 6, 2, 53 | ny-adhī ca || PS_6,2.53 ||~ _____START 3028 6, 2, 57 | kataraśabdaḥ katamaśadaś ca pūrvapadam karmadhāraye 3029 6, 2, 59 | rājā ca || PS_6,2.59 ||~ _____START 3030 6, 2, 59 | START JKv_6,2.59:~ rājā ca pūrvapadaṃ brāhmaṇakumārayoḥ 3031 6, 2, 60 | vartate, anyatarasyām iti ca /~ṣaṣṭhyanto rājaśabdaḥ 3032 6, 2, 60 | kim ? rājā cāsau pratyenāś ca rājapratyenāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3033 6, 2, 63 | rājā ca praśaṃsāyām || PS_6,2.63 ||~ _____ 3034 6, 2, 63 | praśaṃsā /~ṣaṣṭhīsamāse ca rājayogyatayā tasya /~rājā 3035 6, 2, 65 | saptamyantaṃ hārivāci ca pūrvapadaṃ dharmyevācini 3036 6, 2, 65 | saptamīsamāsaḥ, kāranāmni ca iti vibhakter aluk /~hāriṇi - 3037 6, 2, 66 | yukte ca || PS_6,2.66 ||~ _____START 3038 6, 2, 66 | JKv_6,2.66:~ yuktavācini ca samāse pūrvapadam ādyudāttam 3039 6, 2, 68 | pāpaṃ ca śilpini || PS_6,2.68 ||~ _____ 3040 6, 2, 69 | gotravācini antevāsivācini ca+uttarapade mānavabrāhmanayoś 3041 6, 2, 69 | uttarapade mānavabrāhmanayoś ca kṣepavācini samāse pūrvapadam 3042 6, 2, 72 | yathāsambhavam yathāprasiddhi ca yojayitavyaḥ /~gavākr̥tyā 3043 6, 2, 75 | niyukto 'dhikr̥taḥ, sa ca kasmiṃścit kartavye tatparo 3044 6, 2, 76 | śilpini ca akr̥ñaḥ || PS_6,2.76 ||~ _____ 3045 6, 2, 77 | sañjñāyāṃ ca || PS_6,2.77 ||~ _____START 3046 6, 2, 80 | upamānagrahanam asya pūrvasa ca yogasya viṣayavibhāgārtham /~ 3047 6, 2, 80 | śabdārthaprakr̥tau tv anupamānamupamānaṃ ca ādyudāttaṃ bhavati /~siṃhavinardī /~ 3048 6, 2, 81 | yuktārohy-ādayaś ca || PS_6,2.81 ||~ _____START 3049 6, 2, 81 | varṇayanti /~pātresamitādayaś ca yuktārohyādayas tatas te ' 3050 6, 2, 82 | bhrāṣṭra vaṭa ity etāni ca je uttarapade ādyudāttāni 3051 6, 2, 85 | ghoṣa-ādiṣu ca || PS_6,2.85 ||~ _____START 3052 6, 2, 85 | START JKv_6,2.85:~ ghṣādiṣu ca+uttarapadeṣu pūrvapadam 3053 6, 2, 88 | mālādīnāṃ ca || PS_6,2.88 ||~ _____START 3054 6, 2, 90 | arme ca avarṇam dvyac tryac || PS_ 3055 6, 2, 93 | guṇāttareṇa samāsastaralopaś ca vaktavyaḥ ity evam atra 3056 6, 2, 93 | evam atra samāsastaralopaś ca //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3057 6, 2, 95 | samānādhikaraṇo bhavati /~tac ca vayaḥ iha gr̥hyate, na kumāratvam 3058 6, 2, 100| ariṣṭa-gauḍa-pūrve ca || PS_6,2.100 ||~ _____ 3059 6, 2, 103| uttarapadeṣu, cānarāṭaśabde ca /~pūrveṣukāmaśamī, pūrveṣukāmaśamī /~ 3060 6, 2, 104| ācārya-upasarjanaś ca antevāsini || PS_6,2.104 ||~ _____ 3061 6, 2, 105| uttarapadavr̥ddhau sarvaṃ ca || PS_6,2.105 ||~ _____ 3062 6, 2, 105| uttarapade sarvaśabdo dikśabdāś ca antodāttā bhavanti /~sarvapañcālakaḥ /~ 3063 6, 2, 105| madrāṇām (*7,3.13) iti ca+uttarapadavr̥ddhiḥ /~adhikāralakṣaṇād 3064 6, 2, 106| bahuvrīhau iti kim ? viśve ca te devāḥ viśvadevāḥ /~sañjñāyām 3065 6, 2, 112| varṇavācino lakṣaṇavācinaś ca karṇaśabda uttarapadam ādyudāttaṃ 3066 6, 2, 113| sañjñā-aupamyayoś ca || PS_6,2.113 ||~ _____ 3067 6, 2, 113| 113:~ sañjñāyām aupamye ca yo bahuvrīhir vartate tatra 3068 6, 2, 114| kaṇṭha-pr̥ṣtha-grīvā-jaṅghaṃ ca || PS_6,2.114 ||~ _____ 3069 6, 2, 115| śr̥ṅgam avasthāyāṃ ca || PS_6,2.115 ||~ _____ 3070 6, 2, 115| avasthāyāṃ sañjñau pamyayoś ca bahuvrīhau ādyudāttaṃ bhavati /~ 3071 6, 2, 117| uttaraṃ manantam asantaṃ ca bahuvrīhau samāse ādyudāttaṃ 3072 6, 2, 117| aninasmaṅgrahaṇānyarthavatā ca anarthakena ca tadantavidhiṃ 3073 6, 2, 117| aninasmaṅgrahaṇānyarthavatā ca anarthakena ca tadantavidhiṃ prayojayanti 3074 6, 2, 118| kratv-ādayaś ca || PS_6,2.118 ||~ _____ 3075 6, 2, 120| vīra-vīryau ca || PS_6,2.120 ||~ _____ 3076 6, 2, 120| 120:~ vīra vīrya ity etau ca śabdau śoruttarau bahuvrīhau 3077 6, 2, 124| kanthā ca || PS_6,2.124 ||~ _____ 3078 6, 2, 131| vargya-ādayaś ca || PS_6,2.131 ||~ _____ 3079 6, 2, 133| svarūpasya paryāyāṇāṃ viśeṣāṇāṃ ca grahaṇaṃ bhavati /~ācāryaputraḥ /~ 3080 6, 2, 134| iti vartate, tatpuruṣe iti ca /~cūrṇādīni uttarapadāni 3081 6, 2, 135| ṣaṭ ca kāṇḍādīni || PS_6,2.135 ||~ _____ 3082 6, 2, 138| adyudāttaḥ /~aṃsauṣṭhaśabdau ca pratyayasya nittvāt /~śiteḥ 3083 6, 2, 139| gateḥ kārakāt upapadāt ca kr̥dantam uttarapadaṃ tatpuruṣe 3084 6, 2, 140| coradevatayoḥ suṭ talopaś ca iti suṭ takāralopaś ca /~ 3085 6, 2, 140| talopaś ca iti suṭ takāralopaś ca /~br̥had ity etad antodāttaṃ 3086 6, 2, 140| nudāttādyuttarapadārthaś ca vanaspatyādiṣu pāṭhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3087 6, 2, 141| devatādvandve ca || PS_6,2.141 ||~ _____ 3088 6, 2, 142| somārudrau /~roderṇiluk ca iti rudraśabdo rakpratyayānto ' 3089 6, 2, 144| kthan iti ave bhr̥ñaḥ iti ca kthanpratyayāntāv etau /~ 3090 6, 2, 144| jayaḥ karaṇam (*6,1.202) iti ca ādyudāttau kṣayajayaśabdau 3091 6, 2, 144| kapratyayaḥ /~vr̥ṣādīnāṃ ca (*6,1.203) iti vr̥ṣaśabdaḥ 3092 6, 2, 145| su ity etasmād upamānāc ca paraṃ ktāntam uttarapadam 3093 6, 2, 147| pravr̥ddhādīnāṃ ca || PS_6,2.147 ||~ _____ 3094 6, 2, 147| 2.147:~ pravr̥ddhādīnāṃ ca ktāntam uttarapadam antodāttaṃ 3095 6, 2, 147| yam ārambhaḥ /~ākr̥tigaṇaś ca pravr̥ddhādir draṣtavyaḥ /~ 3096 6, 2, 148| sañjñāyām iti vartate, ktaḥ iti ca /~sañjñāyāṃ viṣaye āśiṣi 3097 6, 2, 149| itthaṃbhūtena kr̥tam iti ca || PS_6,2.149 ||~ _____ 3098 6, 2, 150| bhāvavacanaṃ karmavacanaṃ ca kārakāt paramantodāttaṃ 3099 6, 2, 150| rājacchādanāni vasāṃsi /~karmaṇi ca yena saṃsparśāt kartuḥ śarīrasukham (* 3100 6, 2, 151| yājakādayaḥ krītaśabdaś ca+uttarapadam anatodāttaṃ 3101 6, 2, 151| yājakādayo ye yājakadibhiś ca (*2,2.9) iti ṣaṣṭhīsamāsārthāḥ 3102 6, 2, 153| uttarapadāni kalahaśabdaś ca tr̥tīyāntāt parāṇyanatodāttāni 3103 6, 2, 154| miśraṃ ca anupasargam asandhau || 3104 6, 2, 155| avoḍhā /~arhe kr̥tyatr̥caś ca (*3,3.169) iti tr̥c //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3105 6, 2, 156| ya-yatoś ca atadarthe || PS_6,2.156 ||~ _____ 3106 6, 2, 158| ākrośe ca || PS_6,2.158 ||~ _____ 3107 6, 2, 158| START JKv_6,2.158:~ ākrośe ca gamyamāne nañaḥ uttaramackāntam 3108 6, 2, 160| kr̥tya-uka-iṣṇuc-cārv-ādayaś ca || PS_6,2.160 ||~ _____ 3109 6, 2, 160| ity evam antāś cārvādayaś ca nañaḥ uttare 'ntodāttāḥ 3110 6, 2, 162| prathamaśabdasya pūraṇapratyayāntasya ca kriyāgaṇane vartamānasya 3111 6, 2, 169| niṣṭhāntāt upamānavācinaś ca mukhaṃ svāṅgam uttarapadam 3112 6, 2, 170| kālavācinaḥ sukhādibhyaś ca paraṃ ktāntaṃ kr̥tamitapratipannān 3113 6, 2, 172| antodāttatvam iṣyate /~samāsāntāś ca avayavā bhavanti iti anr̥caḥ, 3114 6, 2, 180| antaś ca || PS_6,2.180 ||~ _____ 3115 6, 2, 180| JKv_6,2.180:~ antaḥśabdaś ca uttarapadam upasargād antodāttaṃ 3116 6, 2, 182| abhitobhavivacanaṃ maṇḍalaṃ ca antodāttaṃ bhavati /~parikūlam /~ 3117 6, 2, 182| iti tadabhitobhāvi /~yac ca+evaṃ svabhāvaṃ kūlādi tad 3118 6, 2, 184| nirudakādīni ca || PS_6,2.184 ||~ _____ 3119 6, 2, 184| JKv_6,2.184:~ nirudakādīni ca śabdarūpāṇy antodāttāni 3120 6, 2, 185| adhruvārtham asvāṅgārthaṃ ca /~abhimukhā śālā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3121 6, 2, 186| apāc ca || PS_6,2.186 ||~ _____ 3122 6, 2, 186| START JKv_6,2.186:~ apāc ca+uttaraṃ mukham antodāttaṃ 3123 6, 2, 187| dhva-kukṣi-sīranāma-nāma ca || PS_6,2.187 ||~ _____ 3124 6, 2, 187| uttarapadāni sīranāmāni ca nāmaśabdaś ca apād uttarāṇy 3125 6, 2, 187| sīranāmāni ca nāmaśabdaś ca apād uttarāṇy antodāttani 3126 6, 2, 187| cittvād eva siddham /~anityaś ca samāsāntaḥ ity etad eva 3127 6, 2, 187| adhruvārtham asvāṅgārthaṃ ca //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3128 6, 2, 189| uttaram apradhānavāci kanīyaḥ ca antodāttaṃ bhavati /~anugato 3129 6, 2, 189| uttarapadārthapradhāno 'yam /~pradhānārthaṃ ca kanīyograhaṇam /~apradhānakanīyasī 3130 6, 2, 190| puruṣaś ca anvādiṣṭaḥ || PS_6,2.190 ||~ _____ 3131 6, 2, 190| puruṣaśabdo 'nvādiṣṭavācī ca anor uttaro 'ntodātto bhavati /~ 3132 6, 2, 191| paramakr̥dantaṃ padaśabdaś ca antodātto bhavati /~atyaṅkuśo 3133 6, 2, 191| gārgyaḥ atigārgyaḥ /~iha ca yathā syāt, atikrāntaḥ kārakāt 3134 6, 2, 194| upād uttaraṃ dvyac ajinaṃ ca antodāttaṃ bhavati tatpuruṣe 3135 6, 2, 197| kāryitvāt tadekadeśatvāc ca samāsāntasya antodāttatvaṃ 3136 6, 2, 198| sakthaṃ ca akrāntāt || PS_6,2.198 ||~ _____ 3137 6, 2, 199| vākpatiḥ /~citpatiḥ //~parādiś ca prāntaś ca pūrvāntaś ca 3138 6, 2, 199| citpatiḥ //~parādiś ca prāntaś ca pūrvāntaś ca api dr̥śyate /~ 3139 6, 2, 199| ca prāntaś ca pūrvāntaś ca api dr̥śyate /~pūrvādayaś 3140 6, 2, 199| api dr̥śyate /~pūrvādayaś ca dr̥śyante vyatyayo bahulaṃ 3141 6, 2, 199| parādirudāhr̥taḥ /~parāntaś ca -- antodāttaprakaraṇe tricakrādīnāṃ 3142 6, 3, 1 | START JKv_6,3.1:~ aluk iti ca, uttarapade iti ca etad 3143 6, 3, 1 | aluk iti ca, uttarapade iti ca etad adhikr̥tam veditavyam /~ 3144 6, 3, 2 | kadācid aikapadyam aikasvaryaṃ ca bhavati /~brāhmaṇācchaṃsina 3145 6, 3, 5 | ājñāyini ca || PS_6,3.5 ||~ _____START 3146 6, 3, 6 | ātmanaś ca pūraṇe || PS_6,3.6 ||~ _____ 3147 6, 3, 6 | START JKv_6,3.6:~ ātmanaś ca pūraṇe (*6,3.6) /~ātmanaḥ 3148 6, 3, 8 | parasya ca || PS_6,3.8 ||~ _____START 3149 6, 3, 8 | START JKv_6,3.8:~ parasya ca caturthī tasya vaiyākaraṇākhyāyām 3150 6, 3, 9 | 6,3.9:~ halantād adantāc ca+uttarasyāḥ saptamyāḥ sañjñāyām 3151 6, 3, 10 | kāranāmni ca prācāṃ hal-ādau || PS_6, 3152 6, 3, 10 | siddhe niyamārtham idam /~ete ca trayo niyamavikalpā atreṣyante, 3153 6, 3, 13 | bhandhe ca vibhāṣā || PS_6,3.13 ||~ _____ 3154 6, 3, 13 | tatpuruṣe tu svaṅgād asvāṅgāc ca na-in-siddha-badhnātisu 3155 6, 3, 13 | na-in-siddha-badhnātisu ca (*6,3.19) iti pratiṣedhaḥ 3156 6, 3, 14 | stamberamaḥ /~karṇejapaḥ /~na ca bhavati /~kurucaraḥ /~madracaraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3157 6, 3, 17 | kālaśabde, tanapratyaye ca parataḥ kālanāmnaḥ uttarasyāḥ 3158 6, 3, 19 | na-in-siddha-badhnātiṣu ca || PS_6,3.19 ||~ _____START 3159 6, 3, 19 | uttarapade siddhaśabde badhnātau ca parataḥ saptamyāḥ alug na 3160 6, 3, 19 | draṣṭavyam /~ghañante hi bandhe ca vibhāṣā (*6,3.13) ity uktam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3161 6, 3, 20 | sthe ca bhāṣāyām || PS_6,3.20 ||~ _____ 3162 6, 3, 20 | START JKv_6,3.20:~ sthe ca+uttarapade bhāṣāyām saptamyā 3163 6, 3, 21 | āmuṣyāyaṇāmuṣyaputrikāmuṣyakuliketi ca alug vaktavyaḥ /~amusyāpatyam 3164 6, 3, 21 | devānāmpriya ity atra ca ṣaṣṭhyā alug vaktavyaḥ /~ 3165 6, 3, 23 | vidyasambandhavacibhyo yonisambandhavācibhyaś ca+uttarasyāḥ ṣaṣṭhyā alug 3166 6, 3, 25 | atra anuvartate, r̥taḥ iti ca /~tena putraśabde 'py uttarapade 3167 6, 3, 26 | devatādvandve ca || PS_6,3.26 ||~ _____START 3168 6, 3, 26 | prasiddhasāhacaryā vede ca ye sahavāpanirdiṣṭās teṣām 3169 6, 3, 28 | taddhitaḥ /~tatra devatādvandve ca (*7,3.21) ity ubhayapadavr̥ddhau 3170 6, 3, 28 | ubhayapadavr̥ddhau kr̥tāyām ānaṅ, ītvaṃ ca bādhitum ikāraḥ kriyate /~ 3171 6, 3, 30 | divasaś ca pr̥thivyām || PS_6,3.30 ||~ _____ 3172 6, 3, 30 | ādeśo bhavati, cakārād dyāvā ca /~divaspr̥thivyau /~dyāvāpr̥thivyau /~ 3173 6, 3, 33 | pitarā-mātarā ca cchandasi || PS_6,3.33 ||~ _____ 3174 6, 3, 33 | ā gantāṃ pitarāmātarā ca /~pūrvapadasya arāṅādeśo 3175 6, 3, 35 | tra yatnaḥ /~ṭhakchasoś ca puṃvadbhāvo vaktavyaḥ /~ 3176 6, 3, 36 | kyaṅ-māninoś ca || PS_6,3.36 ||~ _____START 3177 6, 3, 36 | 36:~ kyaṅi parato mānini ca stiryā bhāṣitapuṃskād anūṅ 3178 6, 3, 36 | astryartham asamānādhikaraṇārthaṃ ca /~iha tu darśanīyāmātmānaṃ 3179 6, 3, 38 | sañjñā-pūraṇyoś ca || PS_6,3.38 ||~ _____START 3180 6, 3, 38 | 38:~ sañjñāyāḥ pūraṇyāś ca striyāḥ puṃvadbhāvo na bhavati /~ 3181 6, 3, 39 | vr̥ddhinimittasya ca taddhitasyāraktavikāre || 3182 6, 3, 39 | yadi rakte 'rthe vikāre ca na vihitaḥ, tadantasya strīśabdasya 3183 6, 3, 40 | svāṅgāc ca+ito 'mānini || PS_6,3.40 ||~ _____ 3184 6, 3, 41 | jāteś ca || PS_6,3.41 ||~ _____START 3185 6, 3, 41 | START JKv_6,3.41:~ jāteś ca striyāḥ na puṃvad bhavati 3186 6, 3, 42 | jātīya deśīya ity etayoś ca pratyayayoḥ bhāṣitapuṃskādanūṅ 3187 6, 3, 42 | pācakadeśīyā /~sañjñāpūraṇyoś ca (*6,3.38) ity uktam, tatra 3188 6, 3, 42 | pañcamadeśīyā /~vr̥ddhinimittasya ca taddhitasyāraktavikare (* 3189 6, 3, 42 | sraughnadeśīyā /~svāṅgāc ca+ito 'mānini (*6,3.40) ity 3190 6, 3, 42 | ślakṣṇamukhadeśīyā /~jāteś ca (*6,3.41) ity uktam, tatra 3191 6, 3, 43 | pacādyuaci, vacyādeśo guṇaś ca nipātanānna bhavati /~ṅyaḥ 3192 6, 3, 44 | bhavati anyatarasyām /~kaś ca śeṣaḥ ? aṅī ca nadī ṅyantaṃ 3193 6, 3, 44 | anyatarasyām /~kaś ca śeṣaḥ ? aṅī ca nadī ṅyantaṃ ca yad ekac /~ 3194 6, 3, 44 | aṅī ca nadī ṅyantaṃ ca yad ekac /~brahamabandhūtarā, 3195 6, 3, 45 | ug-itaś ca || PS_6,3.45 ||~ _____START 3196 6, 3, 45 | START JKv_6,3.45:~ ug-itaś ca parasyāḥ nadyāḥ ghādiṣu 3197 6, 3, 46 | samānādhikaraṇe uttarapade jātīye ca pratyaye parato mahataḥ 3198 6, 3, 46 | upasaṅkhyānaṃ puṃvadvacanaṃ ca asamānādhikaraṇārtham /~ 3199 6, 3, 46 | aṣṭakapālaṃ brāhmaṇasya /~gavi ca yukte 'ṣṭana upasaṅkhyānaṃ 3200 6, 3, 51 | hr̥dbhagasindhvante pūrvapadasya ca (*7,3.19) ity ubhayapadavr̥ddhiḥ /~ 3201 6, 3, 52 | padātiḥ /~ajyatibhyāṃ, pāde ca ity auṇādikaḥ iṇ pratyayaḥ /~ 3202 6, 3, 54 | hima-kāṣi-hatisu ca || PS_6,3.54 ||~ _____START 3203 6, 3, 55 | śaṃsati iti saṅkhyaikavacanāc ca vīpsāyām (*5,4.43) iti śas 3204 6, 3, 56 | ghoṣa miśra śabda ity eteṣu ca+uttarapadeṣu pādasya 3205 6, 3, 56 | pacchabdaḥ, pādaśabdaḥ /~niṣke ca+iti vaktavyam /~panniṣkaḥ, 3206 6, 3, 58 | peṣam-vāsa-vāhana-dhiṣu ca || PS_6,3.58 ||~ _____START 3207 6, 3, 58 | vāsa vāhana dhi ity eteṣu ca+uttarapadesu udakasya uda 3208 6, 3, 60 | bhāra-hāra-vīvadha-gāheṣu ca || PS_6,3.60 ||~ _____START 3209 6, 3, 61 | vartate /~vyvasthitavibhaṣā ca+iyam /~tena+iha na bhavati, 3210 6, 3, 61 | iyaṅuvaṅbhāvinām avyayānāṃ ca na bhavati /~śrīkulam /~ 3211 6, 3, 62 | eka taddhite ca || PS_6,3.62 ||~ _____START 3212 6, 3, 63 | 63:~ ṅyantasya abantasya ca sañjñāchandasoḥ bahulaṃ 3213 6, 3, 63 | rohiṇiputraḥ /~bharaṇiputraḥ /~na ca bhavati /~nāndīkaraḥ /~nāndīghoṣaḥ /~ 3214 6, 3, 63 | kumāridā prapharvidā /~na ca bhavati /~phalgunīpaurṇamāsī /~ 3215 6, 3, 63 | śilavaham /~śilaprastham /~na ca bhavati /~lomakāgr̥ham /~ 3216 6, 3, 63 | pr̥thivī dakṣiṇāvata /~na ca bhavati /~ūrṇāsūtreṇa kavayo 3217 6, 3, 64 | tve ca || PS_6,3.64 ||~ _____START 3218 6, 3, 67 | dviṣat ity etayor ajanatānāṃ ca khidanta uttarapade mumāgamo 3219 6, 3, 68 | ica ekāco 'mpratyayavac ca || PS_6,3.68 ||~ _____START 3220 6, 3, 68 | amāgamo bhavati, ampratyayavac ca dvitīyaikavacanavac ca sa 3221 6, 3, 68 | ampratyayavac ca dvitīyaikavacanavac ca sa bhavati /~am iti hi dvir 3222 6, 3, 68 | bhruvammanyaḥ /~ampratyayavac ca ity atideśāt ātvapūrvasavarṇaguṇeyaṅuvaṅādeśā 3223 6, 3, 69 | vācaṃyama-purandarau ca || PS_6,3.69 ||~ _____START 3224 6, 3, 76 | ekādiś ca+ekasya ca āduk || PS_6,3. 3225 6, 3, 76 | ekādiś ca+ekasya ca āduk || PS_6,3.76 ||~ _____ 3226 6, 3, 76 | START JKv_6,3.76:~ ekādiś ca nañ prakr̥tyā bhavati, ekaśabdasya 3227 6, 3, 76 | prakr̥tyā bhavati, ekaśabdasya ca āduk āgamo bhavati /~ekena 3228 6, 3, 79 | granthānta-adhike ca || PS_6,3.79 ||~ _____START 3229 6, 3, 79 | 3.79:~ granthānte adhike ca vartamānasya sahaśabdasya 3230 6, 3, 80 | dvitīye ca anupākhye || PS_6,3.80 ||~ _____ 3231 6, 3, 81 | JKv_6,3.81:~ avyayībhāve ca samāse akālavācini uttarapade 3232 6, 3, 88 | samānodaryaḥ /~samānodare śayita o ca+udāttaḥ (*4,4.108) iti yat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3233 6, 3, 92 | viṣvag-devayoś ca ṭer adry añcatau vapratyaye || 3234 6, 3, 92 | deva ity etayoḥ sarvanāmnaś ca ṭeḥ adri ity ayam ādeśo 3235 6, 3, 92 | bahulam iti vaktavyam /~viśvāī ca ghr̥tācī ca ity atra na 3236 6, 3, 92 | vaktavyam /~viśvāī ca ghr̥tācī ca ity atra na bhavati /~kadrīcī 3237 6, 3, 97 | antar ity etābhyāṃ upasargāc ca uttarasya ap ity etasya 3238 6, 3, 99 | aṣaṣthīsthasya atr̥tīyāsthasya ca anyaśabdasya dugāgamo bhavati 3239 6, 3, 99 | anyasya idam anyadīyam /~asya ca dvirnañgrahaṇaṃ liṅgam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3240 6, 3, 102| ratha-vadayoś ca || PS_6,3.102 ||~ _____ 3241 6, 3, 102| ratha vada ity etayoś ca+uttarapadayoḥ koḥ kat ity 3242 6, 3, 103| dr̥ṇe ca jātau || PS_6,3.103 ||~ _____ 3243 6, 3, 105| īṣadarthe ca || PS_6,3.105 ||~ _____ 3244 6, 3, 107| ity ayam ādeśo bhavati, ca vibhāṣā /~kavoṣṇam, koṣṇam, 3245 6, 3, 108| pathi ca cchandasi || PS_6,3.108 ||~ _____ 3246 6, 3, 109| śāstreṇa na vihitāḥ dr̥śyante ca, tāni yathopadiṣṭāni sādhūni 3247 6, 3, 109| baśabda ādeśaḥ, uttarapadādeś ca latvam /~jīvanasya mūtaḥ 3248 6, 3, 109| uttaratāram /~vāco vāde ḍatvaṃ ca labhāvaś ca+uttarapadasya+ 3249 6, 3, 109| vāde ḍatvaṃ ca labhāvaś ca+uttarapadasya+iñi pratyaye 3250 6, 3, 109| datr̥daśadhāsūttarapadādeṣṭutvaṃ ca bhavati /~ṣaḍ dantā asya 3251 6, 3, 109| ṣaḍ dantā asya ṣoḍan /~ṣaṭ ca daśa ca ṣoḍaśa /~dhāsu 3252 6, 3, 109| asya ṣoḍan /~ṣaṭ ca daśa ca ṣoḍaśa /~dhāsu ṣaṣa utvaṃ 3253 6, 3, 109| dāśyate nāśyate dabhyate ca yaḥ sa dūḍāśaḥ /~dūṇāśaḥ /~ 3254 6, 3, 109| rohāva /~pīvopavasanādīnāṃ ca lopo vaktavyaḥ /~pīvopavasanānām /~ 3255 6, 3, 109| varṇāgamo varṇaviparyayaś ca dvau cāparau varṇavikāranāśau /~ 3256 6, 3, 117| koṭaradīnām kiṃśulukādīnāṃ ca dīrgho bhavati sajñāyāṃ 3257 6, 3, 120| śarādīnām ca || PS_6,3.120 ||~ _____ 3258 6, 3, 120| JKv_6,3.120:~ śarādīnāṃ ca matau dīrgho bhavati sañjñāyāṃ 3259 6, 3, 122| vīmārgaḥ /~apāmārgaḥ /~na ca bhavati /~prasevaḥ /~prasāraḥ /~ 3260 6, 3, 126| chandasi ca || PS_6,3.126 ||~ _____ 3261 6, 3, 126| 4,1.8) iti ṅīp /~gavi ca yukte bhāṣāyāmāṣṭano dīrgho 3262 6, 3, 130| START JKv_6,3.130:~ mitre ca+uttarapade r̥ṣāvabhidheye 3263 6, 3, 132| oṣadheś ca vibhaktāv aprathamāyām || 3264 6, 3, 135| kim ? ā devān vakṣi yakṣi ca //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3265 6, 3, 136| nipātasya ca || PS_6,3.136 ||~ _____ 3266 6, 3, 136| r̥ci ity eva /~nipātasya ca r̥gviṣaye dīrgḥ ādeśo bhavati /~ 3267 6, 3, 137| dīrghatvaṃ vihitaṃ, dr̥śyate ca prayoge, tad anena kartavyam /~ 3268 6, 3, 139| alpākhyāyām (*5,4.136), upamānāc ca (*5,4.137) iti ikāraḥ samāsāntaḥ /~ 3269 6, 3, 139| punaḥ prasaṅgavijñānaṃ ca na bhavati, sakr̥dgatau 3270 6, 4, 2 | aṅgakāryapratipattyarthaṃ ca //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3271 6, 4, 3 | āgatanuṭkagrahaṇam uttarārtham, kr̥te ca nuṭi dīrghapratipattyartham /~ 3272 6, 4, 6 | nr̥ ca || PS_6,4.6 ||~ _____START 3273 6, 4, 8 | sarvanāmasthāne ca asambuddhau || PS_6,4.8 ||~ _____ 3274 6, 4, 8 | 6,4.8:~ sarvanāmasthāne ca parato 'sambuddhau nopadhāyāḥ 3275 6, 4, 10 | saṃyogasya yo nakāraḥ mahataś ca tasya+upadhāyāḥ dīrgho bhavati 3276 6, 4, 11 | na kriyate /~nityam api ca numamakr̥tva dīrghatvam 3277 6, 4, 12 | dīrghavidherupadhāniyamānme hanta yi dīrghavidhau ca na doṣaḥ //~suṭyapi prakr̥te ' 3278 6, 4, 12 | sarvanāmasthāaṃ napuṃsakasya, na ca tasya anyat sarvanāmasthānam 3279 6, 4, 13 | sau ca || PS_6,4.13 ||~ _____START 3280 6, 4, 14 | atv-asantasya ca adhātoḥ || PS_6,4.14 ||~ _____ 3281 6, 4, 14 | yadi hi paratvān nityatvāc ca num syat, dīrghasya nimittamatūpadhā 3282 6, 4, 14 | aninasmaṅgrahaṇānyarthavatā ca anarthakena ca tadantavidhiṃ 3283 6, 4, 14 | aninasmaṅgrahaṇānyarthavatā ca anarthakena ca tadantavidhiṃ prayojayanti 3284 6, 4, 15 | kvipratyaye parato jhalādau ca kṅiti /~praśān /~pratān /~ 3285 6, 4, 16 | ajantānām aṅgānaṃ hanigamyoś ca sani jhalādau pare dīrgho 3286 6, 4, 18 | kramaś ca ktvi || PS_6,4.18 ||~ _____ 3287 6, 4, 19 | ccḥ-voḥ ś-ūḍḥ-anunāsike ca || PS_6,4.19 ||~ _____START 3288 6, 4, 19 | etasya satukkasya, vakārasya ca sthāne yathāsaṅkhyam ś ūṭḥ 3289 6, 4, 19 | pratyayai parataḥ kvau jhalādau ca kṅiti /~praśnaḥ /~viśnaḥ /~ 3290 6, 4, 19 | viśnaḥ /~antaraṅgatvāt che ca (*6,1.73) iti tuki kr̥te 3291 6, 4, 19 | ntaraṅgatvād yaṇādeśo nānāśrayatvāt ca na vārṇādāṅgaṃ balīyaḥ bhavati /~ 3292 6, 4, 19 | ityādinauṇādikaḥ kvip dīrghaś ca /~goviṭ /~vakārasya - akṣadyūḥ /~ 3293 6, 4, 20 | srivy-avi-mavām upadhāyāś ca || PS_6,4.20 ||~ _____START 3294 6, 4, 20 | aṅgānāṃ vakārasya upadhāyāś ca sthāne ūṭḥ ity ayam ādeśo 3295 6, 4, 20 | parato 'nunāsike jhalādau ca kṅiti /~jūḥ, jūrau, jūraḥ /~ 3296 6, 4, 21 | kvau parato jhalādau kṅiti ca parataḥ /~murcchā - mūḥ, 3297 6, 4, 22 | ādeśalakaṣaṇapratiṣedhārthaṃ ca /~edhi, śādhi ity atra etvaśābhāvayoḥ 3298 6, 4, 22 | atra anunāsika lope jabhāve ca ato heḥ (*6,4.105) iti luk 3299 6, 4, 22 | āllope yaṇādeśe uvaṅādeśe ca kartavye nāsiddhaṃ bhavati /~ 3300 6, 4, 23 | yajñānām /~yatnānām /~supi ca (*7,3.102) iti paratvāt 3301 6, 4, 24 | janījr̥̄ṣknasurañjo 'mantāś ca iti mittvād upadhāhrasvatvam /~ 3302 6, 4, 24 | rañjayati vastrāṇi /~ghinuṇi ca rañjer upasaṅkhyānaṃ kartavyam /~ 3303 6, 4, 26 | rañjeś ca || PS_6,4.26 ||~ _____START 3304 6, 4, 26 | START JKv_6,4.26:~ rañjeś ca śapi parataḥ upadhāyāḥ nakārasya 3305 6, 4, 27 | ghañi ca bhāvakaranayoḥ || PS_6,4. 3306 6, 4, 28 | syander nalopo vr̥ddhyabhāvaś ca /~ikprakaraṇāt na dhātulopaḥ 3307 6, 4, 29 | indher ghañi nalopo guṇaś ca nipātyate /~na dhātulopa 3308 6, 4, 29 | manpratyaye nalopo guṇaś ca nipātyate /~praśratha iti 3309 6, 4, 29 | śrantherghañi nalopo vr̥ddhyabhavaś ca nipātyate /~himaśratha iti 3310 6, 4, 32 | jāntānām aṅgānāṃ naśeś ca ktvāpratyaye parataḥ vibhāṣā 3311 6, 4, 33 | bhañjeś ca ciṇi || PS_6,4.33 ||~ _____ 3312 6, 4, 33 | START JKv_6,4.33:~ bhañjeś ca ciṇi parato vibhāṣā nakāralopo 3313 6, 4, 34 | bhavati aṅi parato halādau ca kṅiti /~anvaśiṣat, anvaśiṣatām, 3314 6, 4, 34 | ittve kr̥te śāsivasighasīnāṃ ca (*8,3.60) iti ṣatvam /~aṅhaloḥ 3315 6, 4, 34 | śaśāsatuḥ /~śaśāsuḥ /~kvau ca śāsa ittvaṃ bhavati iti 3316 6, 4, 37 | aṅgānāṃ vanateḥ tanotyādīnāṃ ca anunāsikalopo bhavati jhalādau 3317 6, 4, 37 | vayathā syāt, gatiḥ /~iha ca bhūt, śāntaḥ, śāntavān 3318 6, 4, 38 | bhavati /~vyavasthitavibhāṣā ca+iyam, tena makārāntānāṃ 3319 6, 4, 39 | na ktici dīrghaś ca || PS_6,4.39 ||~ _____START 3320 6, 4, 39 | nudāttopadeśādīnām anunāsikalopaḥ dīrghaś ca na bhavati /~yantiḥ /~vantiḥ /~ 3321 6, 4, 40 | syāt, saṃyat /~parītat /~ū ca gamādīnām iti vaktavyam /~ 3322 6, 4, 41 | START JKv_6,4.41:~ viṭi vani ca pratyaye parataḥ anunāsikāntasya 3323 6, 4, 42 | 6,4.42:~ jhali kṅiti iti ca anuvartate /~jana sana khana 3324 6, 4, 45 | sanaḥ ktici lopaś ca asya anyatarasyām || PS_ 3325 6, 4, 45 | ākāra ādeśo bhavati, lopaś ca asya anyatarasyām /~sātiḥ, 3326 6, 4, 46 | hārayati /~āto lopa iṭi ca (*6,4.64) /~yayatuḥ /~yayuḥ /~ 3327 6, 4, 46 | jjhanagrahadr̥śāṃ ciṇvadiṭ ca (*6,4.62) /~kāriṣīṣṭa /~ 3328 6, 4, 46 | sati vr̥ddhiḥ syāt, tataś ca yuk prasajyeta /~ato lopo 3329 6, 4, 46 | prasajyeta /~ato lopo yalopaś ca ṇilopaś ca prayojanam /~ 3330 6, 4, 46 | lopo yalopaś ca ṇilopaś ca prayojanam /~āllopa ītvam 3331 6, 4, 46 | prayojanam /~āllopa ītvam etvam ca ciṇvadbhavaś ca sīyuṭi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3332 6, 4, 46 | ītvam etvam ca ciṇvadbhavaś ca sīyuṭi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3333 6, 4, 47 | bhrasjo rephasya upadhāyāś ca ram anyatarasyāṃ bhavati /~ 3334 6, 4, 47 | sthānaṣaṣṭhīnirdeśāt upadhā rephaś ca nivartete /~mittvāc ca ayam 3335 6, 4, 47 | rephaś ca nivartete /~mittvāc ca ayam aco 'ntyātparo bhavati /~ 3336 6, 4, 59 | START JKv_6,4.59:~ kṣiyaś ca dīrgho bhavati lyapi parataḥ /~ 3337 6, 4, 60 | devadattasya iti kto 'dhikaraṇe ca dhrauvya-gati. pratyavasānārthebhyaḥ (* 3338 6, 4, 61 | ākrośe gamyamāne dainye ca kṣiyo niṣṭhāyām aṇyadarthe 3339 6, 4, 62 | graha-dr̥śāṃ ciṇvad-iṭ ca || PS_6,4.62 ||~ _____START 3340 6, 4, 62 | han graḥ dr̥ś ity eteṣāṃ ca ciṇvat kāryaṃ bhavati /~ 3341 6, 4, 62 | prayojanāni ? ciṇvadvr̥ddhir yuk ca hanteś ca ghatvaṃ dīrghaś 3342 6, 4, 62 | ciṇvadvr̥ddhir yuk ca hanteś ca ghatvaṃ dīrghaś ca+ukto 3343 6, 4, 62 | hanteś ca ghatvaṃ dīrghaś ca+ukto yo mitāṃ ciṇīti /~ 3344 6, 4, 62 | yo mitāṃ ciṇīti /~iṭ ca asiddhas tena me lupyate 3345 6, 4, 62 | tena me lupyate ṇirnityaś ca ayaṃ valnimitto vighātī //~ [# 3346 6, 4, 62 | iti guṇe kr̥te raparatve ca na prāpnoti, upadeśagrahaṇād 3347 6, 4, 62 | vadha liṅi (*2,4.42), luṅi ca (*2,4.43), iṇo luṅi (* 3348 6, 4, 63 | bhavati /~vidhānasāmarthyāc ca er aneka-aco 'saṃyogapūrvasya (* 3349 6, 4, 64 | āto lopa iṭi ca || PS_6,4.64 ||~ _____START 3350 6, 4, 64 | ajādāv ārdhadhātuke kṅiti ca ākārāntasya aṅgasya lopo 3351 6, 4, 64 | vyatyale /~rāter lāteś ca laṅi iṭi rūpam /~aci ity 3352 6, 4, 71 | aḍāgamo bhavati, udāttaś ca sa bhavati /~luṅ - akārṣīt /~ 3353 6, 4, 72 | lr̥ṅ-kṣu parataḥ, udāttaś ca sa bhavati /~aikṣiṣṭa /~ 3354 6, 4, 72 | eva bhavati, samprasāraṇe ca kr̥te 'jādyaṅgaṃ jātam iti 3355 6, 4, 73 | ghasahvara iti lerluki kr̥te ca bhavati /~tathā ānak iti 3356 6, 4, 76 | asiddhatvād āto lopo bhavati /~na ca bhavati /~paramāyā dhiyo ' 3357 6, 4, 84 | varṣābhvaś ca || PS_6,4.84 ||~ _____START 3358 6, 4, 88 | vugāgamo bhavati luṅi liṭi ca ajādau parataḥ /~abhūvan /~ 3359 6, 4, 89 | ayādeśapratiṣedhārthaṃ ca kecid icchanti /~nigūhya 3360 6, 4, 89 | asti, ṇāvūtvaṃ, ṇyantasya ca lyapyayādeśa iti /~aci ity 3361 6, 4, 92 | ity anuvartayanti /~ ca vyavasthitavibhāṣā /~tena 3362 6, 4, 93 | 4.93:~ ciṇpare ṇamulpare ca ṇau parataḥ mitām aṅgānām 3363 6, 4, 93 | sau ṇau ṇirlupyate, yaś ca yaṅkāraḥ, tayor dirghavidhau 3364 6, 4, 97 | is-man-tran-kviṣu ca || PS_6,4.97 ||~ _____START 3365 6, 4, 100| ghasi-bhasor hali ca || PS_6,4.100 ||~ _____ 3366 6, 4, 100| lopo bhavati lahādau ajādau ca kgiti pratyaye parataḥ /~ 3367 6, 4, 100| pratyaye parataḥ /~sagdhiś ca me sapītiś ca me /~babdhām 3368 6, 4, 100| sagdhiś ca me sapītiś ca me /~babdhām te harī dhānāḥ /~ 3369 6, 4, 100| ghaslādeśe upadhāyāḥ lope ca kr̥te jhalo jhali (*8,2. 3370 6, 4, 100| dvirvacanāt paratvān nityatvāc ca upadhālopaḥ prāpnoti, chāndasatvāt 3371 6, 4, 101| ity etasmād jhalantebhyas ca+uttarasya halādeḥ heḥ sthāne 3372 6, 4, 102| dhibhāvavidhānasāmārthyād utaś ca pratyayāt iti herluk na 3373 6, 4, 103| aṅitaś ca || PS_6,4.103 ||~ _____ 3374 6, 4, 103| START JKv_6,4.103:~ aṅitaś ca herdhirādeśo bhavati /~ 3375 6, 4, 106| utaś ca pratyayād asaṃyogapūrvāt || 3376 6, 4, 106| rādhnuhi /~takṣṇuhi /~utaś ca pratyayāc chandovāvacanam /~ 3377 6, 4, 106| pratyayāc chandovāvacanam /~utaś ca pratyayādityatra chandasi 3378 6, 4, 107| lopaś ca asya anyatarasyāṃ ṃvoḥ || 3379 6, 4, 108| dīrghavidhau asthānivadbhāvād hali ca (*8,2.77) iti dīrghatvaṃ 3380 6, 4, 109| ye ca || PS_6,4.109 ||~ _____ 3381 6, 4, 111| JKv_6,4.111:~ śnasya asteś ca akārasya lopo bhavati sārvadhātuke 3382 6, 4, 112| śnā ity etasya abhyastānāṃ ca aṅgānām ākārasya lopo bhavati 3383 6, 4, 113| śnāntānām aṅgānām abhyastānāṃ ca ghuvarjitānām ātaḥ īkārādeśo 3384 6, 4, 114| lopo vaktavyaḥ /~siddhaś ca pratyayavidhau bhavati iti 3385 6, 4, 114| daridrāyake lopo daridrāṇe ca neṣyate /~didaridrāsatītyeke 3386 6, 4, 116| jahāteś ca || PS_6,4.116 ||~ _____ 3387 6, 4, 116| START JKv_6,4.116:~ jahāteś ca ikārādeśo bhavati anyatarasyāṃ 3388 6, 4, 117| ā ca hau || PS_6,4.117 ||~ _____ 3389 6, 4, 117| 6,4.117:~ jahāter ākāraś ca antādeśo bhavati ikāraś 3390 6, 4, 117| antādeśo bhavati ikāraś ca anyatarasyāṃ hau parataḥ /~ 3391 6, 4, 119| asor ed-dhāv abhyāsalopaś ca || PS_6,4.119 ||~ _____ 3392 6, 4, 119| ghusañjñākānām aṅgānām asteś ca ekārādeśo bhavati hau parataḥ 3393 6, 4, 119| hau parataḥ abhyāsalopaś ca /~dehi /~dhehi /~asteḥ - 3394 6, 4, 120| ekārādeśo bhavati, abhyāsalopaḥ ca liṭi kṅiti parataḥ /~reṇatuḥ /~ 3395 6, 4, 120| ādeśādir bhavati /~tathā ca phalibhajoretvaṃ vidhīyate /~ 3396 6, 4, 120| menakā iti maneḥ āśiṣi ca (*3,1.150) iti vun /~kṣipakādiṣu 3397 6, 4, 120| hrasvatvam /~yajivapyoś ca /~āyeje /~āvepe /~laṅi iṭi 3398 6, 4, 121| thali ca seti || PS_6,4.121 ||~ _____ 3399 6, 4, 121| START JKv_6,4.121:~ thali ca seṭi parato 'nādeśādeḥ aṅgasya 3400 6, 4, 121| ādeśo bhavati, abhyāsalopaś ca /~pecitha /~śekitha /~seṭi 3401 6, 4, 122| tr̥̄-phala-bhaja-trapaś ca || PS_6,4.122 ||~ _____ 3402 6, 4, 122| ekārādeśo bhavati, abhyāsalopaś ca liṭi kṅiti parataḥ thali 3403 6, 4, 122| liṭi kṅiti parataḥ thali ca seṭi /~teratuḥ /~teruḥ /~ 3404 6, 4, 122| anekahalmadhyārtham /~śrantheś ca+iti vaktavyam /~śrethatuḥ /~ 3405 6, 4, 123| ādeśo bhavati, abhyāsalopaś ca liṭi kṅiti parataḥ thali 3406 6, 4, 123| liṭi kṅiti parataḥ thali ca seṭi /~aparedhatuḥ /~aparedhuḥ /~ 3407 6, 4, 124| ādeśo bhavati, abhyāsalopaś ca liṭi kṅiti parataḥ thali 3408 6, 4, 124| liṭi kṅiti parataḥ thali ca seṭi /~jeratuḥ /~jeruḥ /~ 3409 6, 4, 125| phaṇāṃ ca saptānām || PS_6,4.125 ||~ _____ 3410 6, 4, 125| ādeśo bhavati, abhyāsalopaś ca liṭi kṅiti parataḥ thali 3411 6, 4, 125| liṭi kṅiti parataḥ thali ca seṭi /~pheṇatuḥ /~pheṇuḥ /~ 3412 6, 4, 126| dada ity etayoḥ vakārādīnāṃ ca dhātūnāṃ guṇa ity evam abhinirvr̥ttasya 3413 6, 4, 126| ity evam abhinirvr̥ttasya ca yo 'kāraḥ tasya sthāne ekārādeśo 3414 6, 4, 126| na bhavati, abhyāsalopaś ca /~viśaśasatuḥ /~viśaśasuḥ /~ 3415 6, 4, 126| guṇaśabdābhinirvr̥ttasya arśabdasya okārasya ca ayam akāraḥ iti etvaṃ pratiṣidhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3416 6, 4, 127| tataḥ paro na bhavati, sa ca naña uttaro na bhavati /~ 3417 6, 4, 128| maghavatī /~māghavatam /~na ca bhavati /~maghavā, maghavānau, 3418 6, 4, 130| ayam ādeśo bhavati /~sa ca nirdiśyamānasyādeśā bhavanti 3419 6, 4, 132| samprasāraṇe eva kr̥te guṇe ca vr̥ddhir eci (*6,1.88) iti 3420 6, 4, 135| yaḥ an hanaḥ dhr̥tarājñaś ca tasya akāralopo bhavati 3421 6, 4, 136| 136:~ ṅau parataḥ śīśabde ca ano vibhāṣā akāralopo bhavati /~ 3422 6, 4, 144| śauvano 'nyaḥ /~avyayānāṃ ca sāyaṃpratikādyartham upasaṅkhyānam /~ 3423 6, 4, 144| avihitaṣṭilopaḥ, prayoge ca dr̥śyate, te sāyaṃprātikaprakārāḥ 3424 6, 4, 148| yasya+iti ca || PS_6,4.148 ||~ _____ 3425 6, 4, 148| ivarṇāntasya avarṇātasya ca bhasya ikāre pare taddhite 3426 6, 4, 148| bhasya ikāre pare taddhite ca lopo bhavati /~ivarṇāntasya 3427 6, 4, 148| śībhāve kr̥te yasya+iti ca iti, sūryatiṣyāgastyamatsyānāṃ 3428 6, 4, 148| upadhāyāḥ (*6,4.149) iti ca lopaḥ prāpnoti /~iyaṅuvaṅbhyāṃ 3429 6, 4, 149| bhavati īti paratastaddhite ca /~sūryeṇaikadik saurī balākā /~ 3430 6, 4, 149| mātsyam /~sūryāgastyayośche ca gyāṃ ca /~saurīyaḥ /~saurī /~ 3431 6, 4, 149| sūryāgastyayośche ca gyāṃ ca /~saurīyaḥ /~saurī /~āgastīyaḥ /~ 3432 6, 4, 149| tasi kādilopa ādyudāttaṃ ca /~antikaśabdasya tasipratyaye 3433 6, 4, 149| śabdasya lopaḥ, ādyudāttatvam ca /~antito na dūrāt /~tame 3434 6, 4, 149| antito na dūrāt /~tame tādeś ca /~tamapratyaye antikaśabdasya 3435 6, 4, 149| antikaśabdasya takārādeḥ kakārādeś ca lopo vaktavyaḥ /~tatra tādilope - 3436 6, 4, 149| 8,3.106) iti ṣatvam /~ye ca /~antiyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3437 6, 4, 151| āpatyasya ca taddhite 'nāti || PS_6,4. 3438 6, 4, 152| kyacvyoś ca || PS_6,4.152 ||~ _____ 3439 6, 4, 152| 152:~ kya cvi ity etayoś ca parataḥ āpatyayakārasya 3440 6, 4, 153| paṭhyante /~naḍādīnāṃ kuk ca (*4,2.91) iti kr̥takugāgamā 3441 6, 4, 153| kāpotakāḥ /~kruñcāyāṃ hrasvatvaṃ ca /~kruñcakīyā - krauñcakāḥ /~ 3442 6, 4, 156| kṣiprakṣudrāṇāṃ yaṇādiparaṃ pūrvasya ca guṇaḥ || PS_6,4.156 ||~ _____ 3443 6, 4, 156| iṣṭhemeyassu parataḥ, pūrvasya ca guṇo bhavati /~sthūla - 3444 6, 4, 158| bahor lopo bhū ca bahoḥ || PS_6,4.158 ||~ _____ 3445 6, 4, 158| iṣthemeyasāṃ lopo bhavati, tasya ca bahoḥ sthāne bhū ity ayam 3446 6, 4, 159| iṣṭhasya yiṭ ca || PS_6,4.159 ||~ _____ 3447 6, 4, 159| yiḍāgamo bhavati, bahoś ca bhūrādeśo bhavati /~bhūyiṣṭhaḥ /~ 3448 6, 4, 161| pr̥thuṃ mr̥duṃ bhr̥śaṃ ca+eva kr̥śaṃ ca dr̥ḍham eva 3449 6, 4, 161| mr̥duṃ bhr̥śaṃ ca+eva kr̥śaṃ ca dr̥ḍham eva ca /~paripūrvaṃ 3450 6, 4, 161| eva kr̥śaṃ ca dr̥ḍham eva ca /~paripūrvaṃ vr̥ḍhaṃ ca+ 3451 6, 4, 161| ca /~paripūrvaṃ vr̥ḍhaṃ ca+eva ṣaḍetān ravidhau smaret //~ 3452 6, 4, 163| samūho mānuṣyakam /~āpatyasya ca taddhite 'nāti (*6,4.151) 3453 6, 4, 165| vidathi-keśi-gaṇi-paṇinaś ca || PS_6,4.165 ||~ _____ 3454 6, 4, 165| keśin gaṇin paṇin ity ete ca aṇi prakr̥tyā bhavanti /~ 3455 6, 4, 166| saṃyoga-ādiś ca || PS_6,4.166 ||~ _____ 3456 6, 4, 166| JKv_6,4.166:~ saṃyogādiś ca in aṇi prakr̥tyā bhavati /~ 3457 6, 4, 167| bhavati apatye cānapatye ca /~sāmanaḥ /~vaimanaḥ /~sautvanaḥ /~ 3458 6, 4, 168| ye ca abhāva-karmaṇoḥ || PS_6, 3459 6, 4, 168| JKv_6,4.168:~ yakārādau ca taddhite abhāvakarmaṇor 3460 6, 4, 169| pratyātmam iti avyayībhāve anaś ca (*5,4.108) iti samāsāntaḥ 3461 6, 4, 174| yam ādyudātto 'ntodāttaś ca nipātyate /~ikṣvākoḥ upatyam, 3462 6, 4, 174| iyādeśenaiva siddham, evaṃ ca yulopārthaṃ nipātanaṃ kartavyaṃ 3463 6, 4, 174| kartavyaṃ na bhavati, yaskādiṣu ca bahuṣu lugarthaḥ pāṭho na 3464 6, 4, 174| mitrayavaḥ ity añaḥ yañañoś ca (*2,4.64) ity eva hi lukaḥ 3465 7, 1, 1 | sāyamādibhyaṣṭyuṭyulau tuṭ ca - sāyanatanaḥ /~cirantanaḥ /~ 3466 7, 1, 2 | pratyayādyudāttatvaṃ bhavati, tathā ca ghacchau ca (*4,4.117) iti 3467 7, 1, 2 | bhavati, tathā ca ghacchau ca (*4,4.117) iti ghacaścitkaranamarthavad 3468 7, 1, 3 | pratyayādyudāttvaṃ bhavati /~tathā ca jhacaḥ citkaraṇam arthavac 3469 7, 1, 8 | 41) iti takāralopaḥ /~na ca bhavati, aduhata /~bahulavacanād 3470 7, 1, 9 | vigr̥hya samāse kr̥te hrasvatve ca bhisa aisādeśo bhavati /~ 3471 7, 1, 11 | idamadasor eva kāt iti /~tataś ca+iha na syāt, sarvakaiḥ, 3472 7, 1, 11 | sarvakaiḥ, viśvakaiḥ /~iha ca syād eva, ebhiḥ, amībhiḥ /~ 3473 7, 1, 18 | prakāraḥ /~sāmānyārthas tasya ca asañjane 'smin ṅitkāryaṃ 3474 7, 1, 18 | varṇanirdeśamātraṃ varṇe yat syāt tac ca vidyāt tadādau /~varṇaścāyam 3475 7, 1, 19 | napuṃsakāc ca || PS_7,1.19 ||~ _____START 3476 7, 1, 21 | 4.71) iti, tasmin prāpte ca aprāpte ca iti sa na bādhyate, 3477 7, 1, 21 | tasmin prāpte ca aprāpte ca iti sa na bādhyate, aṣṭaputraḥ, 3478 7, 1, 23 | punastyadādyatvena+eva /~yasya ca lakṣaṇāntareṇa nimittaṃ 3479 7, 1, 27 | ādeśavyapadeśapraklr̥ptyarthamāder eva syāt, tataś ca yo 'ci (*7,2.89) itetan 3480 7, 1, 28 | ṅe ity etasya prathamayoś ca vibhaktyoḥ prathādvitīyayoḥ 3481 7, 1, 30 | bhyamādeśe kr̥te śeṣelope ca bahuvacane jhalyet (*7,3. 3482 7, 1, 32 | ekavacanasya ca || PS_7,1.32 ||~ _____START 3483 7, 1, 37 | samāsa eva parigr̥hyate /~sa ca yena vidhis tadantasya ity 3484 7, 1, 37 | gatikārakapūrvasya api iti /~tathā ca anañpūrve ity ucyate /~gatikārakapūrvasy 3485 7, 1, 39 | prāpte /~yuyādeśo vayādeśaś ca chandasatvān na bhavati /~ 3486 7, 1, 39 | iti prāpte /~āṅayājayārāṃ ca+upasaṅkhyānam /~āṅ - pra 3487 7, 1, 43 | yajadhvainam iti ca || PS_7,1.43 ||~ _____START 3488 7, 1, 43 | makāralopo nipātyate vakārasya ca yakāraḥ chandasi viṣaye /~ 3489 7, 1, 45 | taptanaptanathanāś ca || PS_7,1.45 ||~ _____START 3490 7, 1, 46 | sakārāntasya ikārāgamo bhavati, sa ca tasyānto bhavati /~tadgrahaṇena 3491 7, 1, 48 | iṣṭvīnam iti ca || PS_7,1.48 ||~ _____START 3492 7, 1, 49 | snātvyādayaś ca || PS_7,1.49 ||~ _____START 3493 7, 1, 54 | hrasvāntāt nadyantāt ābantāc ca+uttarasya āmaḥ nuḍāgamo 3494 7, 1, 55 | ṣaṭ-caturbhyaś ca || PS_7,1.55 ||~ _____START 3495 7, 1, 55 | ṣaṭsañjñakebhyaḥ catuḥśabdāc ca+uttarasyāmo nuḍāgamaḥ bhavati /~ 3496 7, 1, 56 | sūtagrāmaṇīnām iti yadā sūtāś ca te grāmaṇyaś ca sūtagrāmaṇyo 3497 7, 1, 56 | yadā sūtāś ca te grāmaṇyaś ca sūtagrāmaṇyo bhavanti tadartham 3498 7, 1, 56 | vacanam /~yadā tu sūtaś ca grāmaṇīś ca sūtagrāmaṇi, 3499 7, 1, 56 | yadā tu sūtaś ca grāmaṇīś ca sūtagrāmaṇi, sūtagrāmaṇi 3500 7, 1, 56 | sūtagrāmaṇi, sūtagrāmaṇi ca sūtagrāmaṇi ca sūtagrāmaṇi


1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4293

IntraText® (V89) Copyright 1996-2007 EuloTech SRL