Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
busaya 1
bute 1
c 16
ca 4293
caa 1
cab 1
cabadha 3
Frequency    [«  »]
-----
7260 iti
5287 bhavati
4293 ca
4013 ity
3996 3
3953 jkv
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ca

1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4293

     Ps, chap., par.
3501 7, 1, 56 | sūtagrāmaṇi ca sūtagrāmaṇi ca sūtagrāmaṇi ca iti sūtagrāmaṇīnām 3502 7, 1, 56 | sūtagrāmaṇi ca sūtagrāmaṇi ca iti sūtagrāmaṇīnām iti, 3503 7, 1, 58 | kuṇḍā, guṇḍā iti, guroś ca halaḥ (*3,3.103) ity akārapratyayo 3504 7, 1, 58 | tathā hi dhinvikr̥ṇvyora ca (*3,1.80) iti pratyayavidhāv 3505 7, 1, 58 | grahaṇam /~dhātugrahaṇam ca+iha kriyate dhātūpadeśakāla 3506 7, 1, 59 | kr̥te num vidhīyate, sa ca vidhānasāmarthyāt na lupyate /~ 3507 7, 1, 62 | na syāt, radhitā ity atra ca syād eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3508 7, 1, 64 | labheś ca || PS_7,1.64 ||~ _____START 3509 7, 1, 64 | START JKv_7,1.64:~ labheś ca ajādau pratyaye śabliḍvarjite 3510 7, 1, 64 | ity eva, labdhā /~labheś ca pr̥thagyogakaranam uttarārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3511 7, 1, 72 | napuṃsakasya jhalantasya ca sarvanāmasthāne parato numāgamo 3512 7, 1, 73 | nalopapratiṣedhaḥ syāt /~nanu ca na lumatāṅgasya (*1,1.63) 3513 7, 1, 73 | tra na bhavati iti /~tathā ca sambuddhiguṇaḥ kriyate /~ 3514 7, 1, 73 | bhaviṣyati /~rāyātvaṃ tisr̥bhāvaś ca vyavadhānānnumā api /~nuḍ 3515 7, 1, 75 | ity ayam ādeśo bhavati, sa ca+udātto bhavati /~asthnā /~ 3516 7, 1, 77 | ī ca dvivacane || PS_7,1.77 ||~ _____ 3517 7, 1, 77 | asthyādīnām īkārādeśo bhavati, sa ca udāttaḥ /~akṣī te indra 3518 7, 1, 82 | na bādhyete, āamambhyāṃ ca num iti /~apare tu saty 3519 7, 1, 82 | sāmānyaviśeṣatve āmamoḥ numaś ca samāveśam icchanti, na bādhyabādhakabhāvam, 3520 7, 1, 90 | sarvanāmasthānam iti /~yac ca tadarthasyaikatvādiṣu sarvanāmasthānaṃ 3521 7, 1, 94 | uśanas-puru-daṃso 'nehasāṃ ca || PS_7,1.94 ||~ _____START 3522 7, 1, 94 | purudaṃsas anehas ity eteṣām ca asambuddhau sau parataḥ 3523 7, 1, 95 | rūpātideśo 'yam /~prayāsatteś ca kruśer eva r̥jantasya ya 3524 7, 1, 95 | rūpaṃ tadatidiśyate /~tac ca kroṣtr̥ ity etad antodāttam /~ 3525 7, 1, 96 | striyāṃ ca || PS_7,1.96 ||~ _____START 3526 7, 1, 96 | asarvanāmasthānārtham ārambhaḥ /~striyāṃ ca kroṣtuśabdasya tr̥jvad bhavati /~ 3527 7, 1, 101| upadhāyāś ca || PS_7,1.101 ||~ _____START 3528 7, 1, 101| JKv_7,1.101:~ upadhāyāś ca ̄kārasya ikārādeśo bhavati /~ 3529 7, 2, 3 | vadavrajoḥ halantānāṃ ca aṅgānām acaḥ sthāne vr̥ddhir 3530 7, 2, 4 | halantasya ity eva, alāvīt /~nanu ca etad apy antaraṅgatvāt guṇāvādeśayoḥ 3531 7, 2, 5 | ṇi śvi ity eteṣām, editāṃ ca iḍādau sici parasmaipade 3532 7, 2, 5 | hmyantakṣaṇaśvasām editām ca ato halāder laghoḥ (*7,2. 3533 7, 2, 5 | sici vr̥ddhiḥ prāptā, ca neṭi (*7,2.4) iti na pratiṣidhyate /~ 3534 7, 2, 5 | iti na pratiṣidhyate /~na ca antaraṅgatvād atra pūrvaṃ 3535 7, 2, 7 | iglakṣaṇā na bhavati iti kṅiti ca (*7,2.118) iti pratiṣedho 3536 7, 2, 9 | ta-tha-si-su-sara-ka-seṣu ca || PS_7,2.9 ||~ _____START 3537 7, 2, 9 | koṣitum /~kukṣiḥ /~suk ca iṣeḥ /~eṣitā /~eṣitum /~ 3538 7, 2, 10 | ya ekāc dhātur anudāttaś ca tasmād iḍāgamo na bhavati /~ 3539 7, 2, 10 | adantamr̥̄dantamr̥tāṃ ca vr̥ṅvr̥ñau śviḍīṅivarṇeṣv 3540 7, 2, 10 | guṇasthamūdantamutāṃ ca rusnuvau kṣuvaṃ tathorṇotimatho 3541 7, 2, 10 | svarāntāḥ vyañjanāntāś ca /~tatra sarve svarāntāḥ 3542 7, 2, 10 | taritā, tarītā /~r̥tāṃ ca vr̥ṅvr̥ñau - nirvaritā, 3543 7, 2, 10 | lavitā /~pavitā /~utāṃ ca ursnuvau kṣuvaṃ tathorṇotimatho 3544 7, 2, 10 | krośatimaṣṭamaṃ viśim /~liśaṃ ca śāntānaniṭaḥ purāṇagāḥ paṭhanti 3545 7, 2, 10 | kr̥ṣestaudādikasya bhauvādikasya ca kr̥ṣikarṣatī iti nirdeśaḥ /~ 3546 7, 2, 10 | vinta ity api śyanā śnamā ca nirdeśo 'nyavikaraṇanivr̥ttyarthaḥ /~ 3547 7, 2, 10 | vijirasau aniḍiṣyate /~tathā ca tantrāntare nijivijiṣvañjivarjam 3548 7, 2, 10 | upadeśagrahaṇaṃ kim ? iha ca yathā syāt, laviṣyati, paciṣyati /~ 3549 7, 2, 10 | laviṣyati, paciṣyati /~iha ca bhūt, kartā kaṭān, kartum 3550 7, 2, 11 | śri ity etasya ugantānāṃ ca kiti pratyaye parataḥ iḍāgamo 3551 7, 2, 11 | śritaḥ /~śritavān /~ugantānāṃ ca-yutvā /~yutaḥ /~yutavān /~ 3552 7, 2, 11 | yathā syāt /~sautratvāc ca nirdeśasya śryukaḥ kiti 3553 7, 2, 11 | rorutvaṃ na kr̥tam visarjanīyaś ca kr̥taḥ iti /~glājisthaś 3554 7, 2, 11 | kr̥taḥ iti /~glājisthaś ca kṣnuḥ (*3,2.139) ity atra 3555 7, 2, 11 | anuvartayitavyam upadeśe iti /~tathā ca sati jāgaritaḥ, jāgaritavān 3556 7, 2, 12 | sani graha-guhoś ca || PS_7,2.12 ||~ _____START 3557 7, 2, 12 | guha ity etayoḥ ugantānāṃ ca sani pratyaye parataḥ iḍāgamo 3558 7, 2, 12 | jughukṣati /~ugantānāṃ ca rurūṣati /~lulūṣati /~sani- 3559 7, 2, 14 | udvignaḥ /~udvignavān /~oditaś ca (*8,2.45) iti niṣthātakārasya 3560 7, 2, 14 | sa hi natvārthaḥ, natvaṃ ca niṣthāto 'nantarasya vidhīyate /~ 3561 7, 2, 16 | āditaś ca || PS_7,2.16 ||~ _____START 3562 7, 2, 16 | START JKv_7,2.16:~ āditaś ca dhator niṣthāyam iḍāgamo 3563 7, 2, 16 | yogavibhāgakaraṇaṃ kimartham, āditaś ca vibhāṣā bhāvādikarmaṇoḥ 3564 7, 2, 17 | 2.17:~ bhave ādikarmaṇi ca ādito dhātoḥ vibhāṣā niṣṭhāyām 3565 7, 2, 17 | asitamanena /~ādikarmaṇi ca na bhavaty eva, astaḥ kāṇḍaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3566 7, 2, 18 | anyat /~yadaśr̥tamapiṣṭaṃ ca kaṣāyamudakasamparkamātrāt 3567 7, 2, 18 | etan nipātanam /~atiśayaś ca bhr̥śam iha+ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3568 7, 2, 19 | viśasto 'yam /~dhr̥ṣeḥ āditaś ca (*7,2.16) iti pratiṣedhaḥ 3569 7, 2, 20 | iti repho na syāt, iha ca paridraḍhyya gata iti lyapi 3570 7, 2, 20 | ṇerayādeśo na syāt, iha ca paridr̥ḍhasyāpatyaṃ pāridr̥ḍhī 3571 7, 2, 20 | gurūpottamalakṣaṇaḥ ṣyaṅ ca prasajyeta /~sthūlabalayoḥ 3572 7, 2, 21 | sarvam /~halopanipātanasya ca tad eva prayojanam /~parivraḍhayati /~ 3573 7, 2, 23 | grahaṇam /~viśabdanapratiṣedhaś ca jñāpakaścurādiṇij viśabdanārthasya 3574 7, 2, 25 | abheś ca āvidūrye || PS_7,2.25 ||~ _____ 3575 7, 2, 26 | vr̥ttam iti iḍabhāvaḥ ṇiluk ca nipātyate /~vr̥tto guṇe 3576 7, 2, 26 | iha api ṇyarthavr̥tter eva ca vr̥teḥ vr̥tto guṇo devadattena 3577 7, 2, 27 | jñapitaḥ /~iṭpratiṣedho ṇiluk ca nipātyate /~jñaptes tu bharajñapisanām 3578 7, 2, 28 | tūrṇaḥ, tvaritaḥ /~āditaś ca (*7,2.16) iti pratiṣedhe 3579 7, 2, 29 | lomāni mūrdhajāni aṅgajāni ca sāmānyena gr̥hyante, yathā 3580 7, 2, 29 | kartavyam iti /~tadviṣaye ca harṣe vartamāno lomasu vartate 3581 7, 2, 29 | tuṣṭyarthasya /~vismitapratighātayoś ca+iti vaktavyam /~hr̥ṣṭo devadattaḥ, 3582 7, 2, 30 | apacitaś ca || PS_7,2.30 ||~ _____START 3583 7, 2, 30 | niṣṭhāyām aniṭtvaṃ cibhāvaś ca nipātyate /~apacito 'nena 3584 7, 2, 31 | hru tasya cāhru tasya ca /~ahru tamasi havirdhānam /~ 3585 7, 2, 32 | aparihvr̥tāś ca || PS_7,2.32 ||~ _____START 3586 7, 2, 33 | niṣṭhāyām iḍāgamo guṇaś ca nipātyate chandasi viṣaye, 3587 7, 2, 34 | iti ca || PS_7,2.34 ||~ _____START 3588 7, 2, 34 | vikasta iti cateḥ kaseś ca vipūrvasya niṣṭhāyām iḍabhāvo 3589 7, 2, 34 | vipūrvasya śaṃseḥ śāseś ca tr̥ci iḍabhāvo nipātyate /~ 3590 7, 2, 34 | varūtrīḥ iti tarateḥ vr̥ṅvr̥ñoś ca tr̥ci uṭ ūṭ ity etāv āgamau 3591 7, 2, 34 | hrasvatvam /~prapañcārtham eva ca ṅībantasya nipātanam /~varūtr̥śabdo 3592 7, 2, 34 | kṣamiti vamiti amiti iti ca jvalater utpūrvasya kṣara 3593 7, 2, 34 | kṣara kṣama vama ity eteṣāṃ ca tipi śapaḥ ikārādeśo nipātyate, 3594 7, 2, 36 | nimittaṃ bhavataḥ /~kva ca tāvātmanepadasya nimittam ? 3595 7, 2, 36 | bhāvakarmakarmakartr̥karmavyatihārāḥ kramer vr̥ttyādayaś ca /~tena ayam saty ātmanepade 3596 7, 2, 36 | asati iti /~pratiṣedhaphalaṃ ca+idaṃ sūtram /~snukramoruditvāt 3597 7, 2, 36 | eva atra snaitiḥ kramiś ca ātmanepadasya nimittam /~ 3598 7, 2, 36 | sīyuḍādes tatparaparasya ca pratiṣedhārtham /~iha tu 3599 7, 2, 36 | niṣṭramitiā /~snauteḥ sani kiti ca pratyaye śryukaḥ kiti (* 3600 7, 2, 38 | uttarasya ̄kārāntebhyaś ca iṭo dīrgho bhavati /~ 3601 7, 2, 40 | sici ca parasmaipadeṣu || PS_7,2. 3602 7, 2, 41 | ātistarīṣate /~sani grahaguhoś ca (*7,2.12) iti iṭpratiṣedhe 3603 7, 2, 41 | iḍāgamo vidhīyate /~iṭaś ca vr̥̄to (*7,2.38) iti 3604 7, 2, 41 | upadeśādhikārāt lākṣaṇikatvāc ca iḍāgamo na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3605 7, 2, 42 | 2.42:~ vr̥̄to liṅi sici ca ātmanepadapare iḍāgamo 3606 7, 2, 43 | r̥taś ca saṃyogādeḥ || PS_7,2.43 ||~ _____ 3607 7, 2, 43 | upadeśādhikārāt, abhāktatvāc ca suṭa iḍāgamo na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3608 7, 2, 45 | radhādibhyaś ca || PS_7,2.45 ||~ _____START 3609 7, 2, 49 | bhara jñapi san ity eteṣāṃ ca sani iḍāgamo bhavati /~ 3610 7, 2, 50 | etasya tu ktvāyāṃ niṣṭhāyāṃ ca nityam iḍāgamaḥ prāpnoti, 3611 7, 2, 51 | pūṅaś ca || PS_7,2.51 ||~ _____START 3612 7, 2, 51 | START JKv_7,2.51:~ pūṅaś ca ktvāniṣṭhayor iḍāgamo 3613 7, 2, 52 | 7,2.52:~ vasateḥ kṣudheś ca ktvāniṣṭhayoḥ iḍāgamaḥ bhavati /~ 3614 7, 2, 58 | bhavati, parasmaipadaluki ca, saṃjigamiṣitā, adhijigamiṣitā 3615 7, 2, 59 | kr̥tyapi hi parasmaipadaluki ca pratiṣedho bhavati, vivr̥tsitā, 3616 7, 2, 60 | tāsi ca kl̥paḥ || PS_7,2.60 ||~ _____ 3617 7, 2, 60 | uttarasya tāseḥ sakārādeś ca ardhadhātukasya parasmaipadeṣu 3618 7, 2, 60 | kr̥tyapi hi parsamipadaluki ca pratiṣedho bhavati, cikl̥psitā, 3619 7, 2, 61 | yo hi tāsāvasan, asattvāc ca nityāniṭ, tasya thali pratiṣedho 3620 7, 2, 61 | adādeśo hi ghasiḥ, veñādeśaś ca vayistāsau na asti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3621 7, 2, 66 | anarthakam, pratiṣedhavidhāne ca artigrahaṇam iti nityo ' 3622 7, 2, 67 | ekācām, ākārāntānām, ghaseś ca vasau iḍāgamo bhavati /~ 3623 7, 2, 67 | kr̥te etvābhyāsalopayoś ca kr̥tayoḥ kr̥tadvirvacanā 3624 7, 2, 67 | krādiniyamāt pratiṣedhābhāvāc ca ya iṭ prasaktaḥ sa niyamyate /~ 3625 7, 2, 67 | athāpyām na kriyate tathāpi ca daridrāteḥ ārdhadhātuke 3626 7, 2, 67 | ārdhadhātuke lopaḥ siddhaś ca pratyayavidhau iti prāg 3627 7, 2, 67 | paratvād ghasibhasorhali ca (*6,4.100) iti upadhālope 3628 7, 2, 67 | 98) iti upadhālopaḥ /~sa ca dvirvacane 'ci (*1,1.59) 3629 7, 2, 69 | iḍāgama etvābhyāsalopaś ca nipātyate /~saniṅpūrvāt 3630 7, 2, 70 | r̥kārāntānāṃ dhātūnāṃ hanteś ca sye iḍāgamo bhavati /~kariṣyati /~ 3631 7, 2, 73 | yama-rama-nama-ātāṃ sak ca || PS_7,2.73 ||~ _____START 3632 7, 2, 73 | eṣām aṅgānām ākārāntānāṃ ca sagāgamo bhavati parasmaipade 3633 7, 2, 73 | parasmaipade sici, iḍāgamaś ca /~yam ayaṃsīt, ayaṃsiṣṭām 3634 7, 2, 75 | kiraś ca pañcabhyaḥ || PS_7,2.75 ||~ _____ 3635 7, 2, 75 | vr̥̄to (*7,2.35) iti ca /~asyeṭo dīrghatvaṃ na+icchanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3636 7, 2, 78 | īḍa-janor dhve ca || PS_7,2.78 ||~ _____START 3637 7, 2, 78 | ity etasya, sye ity etasya ca sarvadhātukasya iḍāgamo 3638 7, 2, 78 | śyano luk upadhālopābhāvaś ca /~jana janane ity asya api 3639 7, 2, 78 | vyatijajñidhve, vyatijajñidhvam iti ca bhavati /~dhveśabde īśer 3640 7, 2, 78 | tadarthaṃ kecit īḍijanoḥ sdhve ca iti sūtraṃ paṭhanti /~tatra 3641 7, 2, 80 | ity eva, cikīrṣyāt /~nanu ca ato lopaḥ (*6,4.48) ity 3642 7, 2, 80 | sakārāntaḥ sthānī, ṣaṣṭhīsamāsaś ca //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3643 7, 2, 82 | kālabhede bhavitavyam /~tathā ca pacavaḥ, pacāmaḥ ity atra 3644 7, 2, 84 | aṣṭābhya auś (*7,1.21) iti ca kr̥tātvasya nirdeśāt /~tena 3645 7, 2, 84 | bhavati /~tadantavidhiś ca atra+iṣyate /~priyāḥ aṣṭau 3646 7, 2, 87 | dvitīyāyāṃ ca || PS_7,2.87 ||~ _____START 3647 7, 2, 87 | JKv_7,2.87:~ dvitīyāyāṃ ca parataḥ yuṣmadasmadoḥ ākārādeśo 3648 7, 2, 88 | prathamāyāś ca dvivacane bhāṣāyām || PS_ 3649 7, 2, 88 | JKv_7,2.88:~ prathamāyāś ca dvivacane parato bhāṣāyāṃ 3650 7, 2, 90 | śeṣaḥ ? yatra ākāro yakāraś ca na vihitaḥ /~pañcamyāś ca 3651 7, 2, 90 | ca na vihitaḥ /~pañcamyāś ca caturthyāś ca ṣaṣṭhīprathamayor 3652 7, 2, 90 | pañcamyāś ca caturthyāś ca ṣaṣṭhīprathamayor api /~ 3653 7, 2, 92 | sarvasya bhūt /~tathā ca sati tvamayor akārasya yo ' 3654 7, 2, 92 | yuṣmadasmadoḥ /~sthānivattvaṃ ca ṇeratra kvau lutatvān na 3655 7, 2, 93 | bhavati, aṅgādhikāre tasya ca taduttarapadasya ca iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3656 7, 2, 93 | tasya ca taduttarapadasya ca iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3657 7, 2, 98 | pratyaya-uttarapadayoś ca || PS_7,2.98 ||~ _____START 3658 7, 2, 98 | anuvartate /~pratyaye uttarapade ca parata ekavacane vartamānayoḥ 3659 7, 2, 98 | api pratyaye uttarapade ca yathā syāt ity ayam ārambhaḥ /~ 3660 7, 2, 98 | numādi lukā bādhyate /~evaṃ ca sati tvāhau sau (*7,2.94) 3661 7, 2, 99 | catvāri /~striyām iti ca+etat tricaturor eva viśeṣaṇaṃ 3662 7, 2, 99 | priyacatasr̥̄ṇi /~nadyr̥taś ca (*5,4.153) iti samāsānto 3663 7, 2, 101| paratvāj jarasādeśena /~na ca punar lukśāstraṃ pravartate, 3664 7, 2, 101| prathamaikavacane tr̥tīyābahuvacane ca atijaraṃ brāhmaṇakulaṃ tiṣṭhati, 3665 7, 2, 101| tiṣṭhati, atijaraiḥ iti ca bhavitavyam iti gonardīyamatena /~ 3666 7, 2, 104| 104:~ takārādau hakārādau ca vibhaktau parataḥ kim ity 3667 7, 2, 107| adasa au sulopaś ca || PS_7,2.107 ||~ _____ 3668 7, 2, 107| sākackād vaktavyaḥ sādutvaṃ ca /~yadā ca autvapratiṣedhaḥ 3669 7, 2, 107| vaktavyaḥ sādutvaṃ ca /~yadā ca autvapratiṣedhaḥ tadā sakārād 3670 7, 2, 107| pratyayasthācca kāditvaṃ śībhāvaś ca prasajyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3671 7, 2, 109| daś ca || PS_7,2.109 ||~ _____ 3672 7, 2, 114| dhātugrahaṇam idam, dhātoś ca kāryam ucyamānaṃ dhātupratyaya 3673 7, 2, 115| ajantasya aṅgasya ñiti ṇiti ca pratyaye vr̥ddhir bhavati /~ 3674 7, 2, 115| cyautnaḥ /~jayater yauteś ca uṇādayo bahulam (*3,3.1) 3675 7, 2, 116| akārasya sthāne ñiti ṇiti ca pratyaye vr̥ddhir bhavati /~ 3676 7, 2, 117| 117:~ taddhite ñiti ṇiti ca pratyaye parato 'ṅgasya 3677 7, 2, 118| kiti ca || PS_7,2.118 ||~ _____ 3678 7, 2, 118| START JKv_7,2.118:~ kiti ca taddhite parato 'ṅgasyācām 3679 7, 3, 2 | taddhite ñiti, ṇiti, kiti ca parataḥ /~kekayasya apatyam 3680 7, 3, 2 | tatra gotraṃ gr̥hyate /~loke ca r̥ṣiśabdo gotram ity abhidhīyate /~ 3681 7, 3, 3 | bhavataḥ ñiti, ṇiti, kiti ca taddhite parataḥ /~yakārāt 3682 7, 3, 4 | dvārādīnāṃ ca || PS_7,3.4 ||~ _____START 3683 7, 3, 4 | dauvārapālam /~tadādividhiś ca atra bhavati /~svaram adhikr̥tya 3684 7, 3, 5 | nyagrodhasya ca kevalasya || PS_7,3.5 ||~ _____ 3685 7, 3, 5 | vr̥ddhir na bhavati, tasmāc ca pūrvam aikāra āgamo bhavati /~ 3686 7, 3, 7 | sv-āgata-ādīnāṃ ca || PS_7,3.7 ||~ _____START 3687 7, 3, 8 | dvārādiṣu paṭhyate, tatra ca tadādividhir bhavati iti 3688 7, 3, 8 | śvāyūthikaḥ /~tadantasya ca anyatra api taddhite pratiṣedha 3689 7, 3, 11 | vispaṣṭārtham, vr̥ddheś ca vyapadeśārtham /~uttarapadavr̥ddhau 3690 7, 3, 11 | uttarapadavr̥ddhau sarvaṃ ca (*6,2.105) iti uttarapadādhikāre 3691 7, 3, 11 | r̥tuvācinaḥ uttarapadasya ca acāmādeḥ acaḥ vr̥ddhir bhavati 3692 7, 3, 11 | taddhite ñiti, ṇiti, kiti ca parataḥ /~pūrvavārṣikam /~ 3693 7, 3, 11 | varṣabhyaṣṭhak (*4,3.18), hemantāc ca (*4,3.21), sarvatra aṇ talopaś 3694 7, 3, 11 | 21), sarvatra aṇ talopaś ca (*4,3.22) ity aṇ pratyayaḥ /~ 3695 7, 3, 12 | taddhite ñiti, ṇiti, kiti ca parataḥ /~supāñcālakaḥ /~ 3696 7, 3, 12 | ardhapāñcālakaḥ /~janapadatadavadhyoś ca (*4,2.124), avr̥ddhād api 3697 7, 3, 13 | taddhite ñiti, ṇiti, kiti ca parataḥ /~pūrvapāñcālakaḥ /~ 3698 7, 3, 13 | tadantavidhiḥ pratyayaś ca /~diśaḥ iti kim ? pūrvaḥ 3699 7, 3, 14 | taddhite ñiti, ṇiti, kiti ca parataḥ /~grāmāṇām - pūrveṣukāmaśamyāṃ 3700 7, 3, 14 | uttarapadānām avayavasya ca vr̥ddhir bhavati ity evam 3701 7, 3, 15 | saṅkhyāyāḥ saṃvatsara-saṅkhyasya ca || PS_7,3.15 ||~ _____START 3702 7, 3, 15 | saṃvatsaraśabdasya saṅkhyāyāś ca acāmāder acaḥ sthāne vr̥ddhir 3703 7, 3, 15 | taddhite ñiti, ṇiti, kiti ca parataḥ /~dvau saṃvatsarābadhīṣṭo 3704 7, 3, 16 | taddhite ñiti, ṇiti, kiti ca parataḥ, sa cet taddhito 3705 7, 3, 17 | taddhite ñiti, ṇiti, kiti ca parataḥ, sañjñāyāṃ viṣaye 3706 7, 3, 17 | parataḥ, sañjñāyāṃ viṣaye śāṇe ca+uttarapade na bhavati /~ 3707 7, 3, 17 | 5,1.35), dvitripūrvādaṇ ca (*5,1.36) ityaṇ pratyayaḥ /~ 3708 7, 3, 18 | tasmin ñiti, ṇiti, kiti ca parataḥ proṣthapadānām uttarasya 3709 7, 3, 19 | sindhvante pūrvapadasya ca || PS_7,3.19 ||~ _____START 3710 7, 3, 19 | pūrvapadasya uttarapadasya ca acāmāder aco vr̥ddhir bhavati 3711 7, 3, 19 | taddhite ñiti, ṇIti, kiti ca parataḥ /~suhr̥dayasya idam 3712 7, 3, 20 | anuśatika-ādīnām ca || PS_7,3.20 ||~ _____START 3713 7, 3, 20 | ādīnāṃ cāṅgānāṃ pūrvapadasya ca+uttarapadasya ca cāmāder 3714 7, 3, 20 | pūrvapadasya ca+uttarapadasya ca cāmāder acaḥ sthāne vr̥ddhir 3715 7, 3, 20 | taddhite ñiti, ṇiti, kiti ca parataḥ /~anuśatikasya idam 3716 7, 3, 20 | prātipadikatvaṃ vibhakteś ca aluk /~vadhyoga iti bidādiḥ 3717 7, 3, 20 | sautranāḍiḥ /~ākr̥tigaṇaś ca ayam iṣyate /~tena idamapi 3718 7, 3, 21 | devatādvandve ca || PS_7,3.21 ||~ _____START 3719 7, 3, 21 | JKv_7,3.21:~ devatādvandve ca pūrvapadasya uttarapadasya 3720 7, 3, 21 | pūrvapadasya uttarapadasya ca acāmāder acaḥ sthāne vr̥ddhir 3721 7, 3, 21 | taddhite ñiti, ṇiti, kiti ca parataḥ /~āgnimārutīṃ pr̥śnimālabheta /~ 3722 7, 3, 22 | taddhite ekasya yasyeti ca (*6,4.148) iti lopaḥ, aparasya 3723 7, 3, 23 | dirghāc ca varuṇasya || PS_7,3.23 ||~ _____ 3724 7, 3, 24 | pūrvapadasya uttarapadasya ca acāmāder acaḥ vr̥ddhir bhavati 3725 7, 3, 24 | taddhite ñiti, ṇiti, kiti ca parataḥ /~ [#837]~ suhmanagare 3726 7, 3, 25 | taddhite ñiti, ṇiti, kiti ca parataḥ /~kurujaṅgaleṣu 3727 7, 3, 26 | taddhite ñiti, ṇiti, kiti ca parataḥ /~ardhadroṇena krītam 3728 7, 3, 27 | taddhite ñiti, ṇiti, kiti ca parataḥ /~ardhaprasthikaḥ, 3729 7, 3, 27 | ardhakhāryāṃ bhavā ardhakhārī /~kiṃ ca syāt ? ardhakhārī bhāryā 3730 7, 3, 27 | ardhakhārībhāryaḥ, vr̥ddhinimittasya ca taddhitasya araktavikāre (* 3731 7, 3, 28 | pravāhaṇeyaḥ /~śubhrādibhyaś ca (*4,1.123) iti ḍhak pratyayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3732 7, 3, 29 | tatpratyayasya ca || PS_7,3.29 ||~ _____START 3733 7, 3, 30 | taddhite ñiti, ṇiti, kiti ca parataḥ /~śuci - aśaucam, 3734 7, 3, 30 | eva vidyate /~bahuvrīheś ca nañsamāsāt bhāvavacano ' 3735 7, 3, 31 | taddhite ñiti, ṇiti, kiti ca parataḥ /~āyathātathyam, 3736 7, 3, 34 | ācamivarjitasya ciṇi kr̥ti ca ñṇiti yad uktaṃ tan na bhavati /~ 3737 7, 3, 34 | uktaṃ tan na bhavati /~kiṃ ca uktam ? ata upadhāyāḥ (* 3738 7, 3, 35 | jani-vadhyoś ca || PS_7,3.35 ||~ _____START 3739 7, 3, 35 | vadhi ity etayoḥ ciṇi kr̥ti ca ñṇiti yad uktaṃ tan na bhavati /~ 3740 7, 3, 36 | eteṣām aṅgānām ākārāntānāṃ ca pugāgamo bhavati ṇau parataḥ /~ 3741 7, 3, 39 | iti lāteḥ, kr̥tātvasya ca līyateḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3742 7, 3, 44 | pratyayaniṣedhe tyaktyapoś ca+upasaṅkhyānam /~udīcāmātaḥ 3743 7, 3, 45 | iti kim ? pāvikā /~āśiṣi ca+upasaṅkhyānam /~jīvatāt 3744 7, 3, 45 | 843]~ uttarapadalope ca+upasaṅkhyānam /~devadattikā, 3745 7, 3, 45 | yajñakā /~kṣipakādīnāṃ ca+upasaṅkhyānam /~kṣipakā /~ 3746 7, 3, 46 | yakārapūrvāyāḥ kakārapūrvāyāś ca ātaḥ sthāne yo 'kāraḥ, tasyātaḥ 3747 7, 3, 47 | abhāṣitapuṃskaḥ, tasya abhāṣitapuṃskāc ca (*7,3.48) ity eva siddhe 3748 7, 3, 47 | apiśabdād anyapūrvāṇāṃ kevalānāṃ ca vidhir ayam iṣyate /~nirbhastrakā, 3749 7, 3, 48 | abhāṣitapuṃskāc ca || PS_7,3.48 ||~ _____START 3750 7, 3, 50 | aṅgasya nimittaṃ yaḥ ṭhaḥ, kaś ca aṅgasya nimittam, pratyayaḥ, 3751 7, 3, 50 | māthitikaḥ ity atra tu yasya+iti ca (*6,4.148) iti lope kr̥te 3752 7, 3, 50 | iti na bhavati /~yasyeti ca iti lopasya sthānivadbhāvādvā /~ 3753 7, 3, 52 | ca-joḥ ku ghiṇ-ṇyatoḥ || PS_ 3754 7, 3, 52 | kavargādeśo bhavati ghiti ṇyati ca pratyaye parataḥ /~ghiti - 3755 7, 3, 53 | nyaṅkv-ādīnāṃ ca || PS_7,3.53 ||~ _____START 3756 7, 3, 53 | prathimadibhrasjāṃ samprasāraṇaṃ salopaś ca iti upratyayaḥ /~dūrepākaḥ, 3757 7, 3, 53 | vakram iti pañcater vañcateś ca sphāyitañcivañci ity ādinā 3758 7, 3, 54 | pratyaye parataḥ nakāre ca /~ghātayati /~ghātakaḥ /~ 3759 7, 3, 55 | abhyāsāc ca || PS_7,3.55 ||~ _____START 3760 7, 3, 57 | START JKv_7,3.57:~ sani liṭi ca pratyaye jeḥ aṅgasya yo ' 3761 7, 3, 60 | aji-vrajyoś ca || PS_7,3.60 ||~ _____START 3762 7, 3, 60 | 60:~ aji vraji ity etayoś ca kavargādeśo na bhavati /~ 3763 7, 3, 61 | nipātyete pāṇau upatāpe ca /~bhujyate anena iti bhujaḥ 3764 7, 3, 61 | iti bhujaḥ pāṇiḥ /~halaś ca (*3,3.121) iti ghañ /~tatra 3765 7, 3, 61 | tatra kutvābhāvo guṇābhāvaś ca nipātyate /~ubja ārjave /~ 3766 7, 3, 64 | nipātyate ? kutvaṃ guṇaś ca /~nyokaḥ śakunataḥ /~nyoko 3767 7, 3, 66 | yaja-yāca-ruca-pravaca-rcaś ca || PS_7,3.66 ||~ _____START 3768 7, 3, 70 | somo dadad gandharvāya /~na ca bhavati /~yadagniragnaye 3769 7, 3, 73 | luggrahaṇaṃ sarvādeśārtham /~tac ca bahyartham /~anyatra tu 3770 7, 3, 76 | kārye sa pratiṣedhaḥ /~na ca hau kramir aṅgam, kiṃ tarhi, 3771 7, 3, 77 | iṣimuditaṃ na adhīyate te iha ca sūtre aci iti anuvartayanti /~ 3772 7, 3, 77 | iti anuvartayanti /~tac ca pradhānam ajgrahaṇam śiti 3773 7, 3, 77 | viśeṣyate iti varṇayanti /~tathā ca sati tadādividhirna bhavati /~ 3774 7, 3, 80 | vr̥tkaraṇam etat lvādīnāṃ pvādīnāṃ ca parisamāptyartham iti /~ 3775 7, 3, 83 | jusi ca || PS_7,3.83 ||~ _____START 3776 7, 3, 83 | START JKv_7,3.83:~ jusi ca pratyaye parataḥ igantasya 3777 7, 3, 83 | sārvadhātukāśrayam, yāsuḍāśrayaṃ ca /~tatra na aprāpte sārvadhātukāśrayaṅittvanimitte 3778 7, 3, 83 | bādhate, tatra hi prāpte ca aprāpte ca ārabhyate iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3779 7, 3, 83 | tatra hi prāpte ca aprāpte ca ārabhyate iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3780 7, 3, 84 | sārvadhātuke ārdhadhātuke ca pratyaye parataḥ igantasya 3781 7, 3, 85 | ddhiviṣaye pratiṣedhaviṣaye ca yathā syāt iti jāgarter 3782 7, 3, 85 | eva guṇaḥ syāt, ciṇṇaloś ca pratiṣedhavacanam anarthakam /~ 3783 7, 3, 85 | pratiṣidhyate /~ tu jusi ca (*7,3.83), sārvadhātukārdhadhātukayoḥ (* 3784 7, 3, 85 | sārvadhātukārdhadhātukayoḥ (*7,3.84) iti ca prāptiḥ , na pratiṣidhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3785 7, 3, 86 | puganta-laghūpadhasya ca || PS_7,3.86 ||~ _____START 3786 7, 3, 86 | pugantasya aṅgasya laghūpadhasya ca sārvadhātukārdhadhātukayor 3787 7, 3, 86 | pratyayāder aṅgāvayavasya ca halorānantarye sati lag 3788 7, 3, 86 | knuḥ (*3,2.140), halantāc ca (*1,2.10) iti /~saṃyoge 3789 7, 3, 86 | sidhyati /~vidhyapekṣaṃ laghoś ca asau kathaṃ kuṇḍir na duṣyati //~ 3790 7, 3, 86 | gaṇe //~ [#853]~ upadhā ca atra ig eva gr̥hyate, tato 3791 7, 3, 86 | laghūpadhā, pugantaśca laghūpadhā ca pugantalaghūypadham iti 3792 7, 3, 87 | ity atra abhyāsahrasvatvaṃ ca /~prakr̥tyantarāṇāṃ spaśikaśivaśīnām 3793 7, 3, 94 | devo martyāṃ ā viveśa /~na ca bhavati /~varvarti, carkarti 3794 7, 3, 96 | 96:~ aster aṅgāt sijantāc ca parasya apr̥ktasya sārvadhātukasya 3795 7, 3, 97 | abhaiṣīrmā putraka iti ca bhavati, chāndasatvāt /~ 3796 7, 3, 97 | atsāḥ iti, sica iḍabhāvaś ca //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3797 7, 3, 98 | rudaś ca pañcabhyaḥ || PS_7,3.98 ||~ _____ 3798 7, 3, 102| supi ca || PS_7,3.102 ||~ _____ 3799 7, 3, 102| 101) ity anuvartate /~supi ca yañādau parato 'kārāntasya 3800 7, 3, 104| osi ca || PS_7,3.104 ||~ _____ 3801 7, 3, 105| āṅi parataḥ, cakārād osi ca, āvantāṅgasya ekārādeśo 3802 7, 3, 106| sambuddhau ca || PS_7,3.106 ||~ _____ 3803 7, 3, 106| iti vartate /~sambuddhau ca parataḥ ābantasya aṅgasya 3804 7, 3, 107| he gārgīmāta /~nadyr̥taś ca (*5,4.153) iti samāsāntāpavādo 3805 7, 3, 109| jasi ca || PS_7,3.109 ||~ _____ 3806 7, 3, 110| parataḥ sarvanāmasthāne ca guṇo bhavati /~ṅau - mātari /~ 3807 7, 3, 114| sarvanāmnaḥ syāḍ ḍhrasvaś ca || PS_7,3.114 ||~ _____START 3808 7, 3, 114| pratyaysya syāṭ āgamo hrasvaś ca bhavati /~sarvasyai /~viśvasyai /~ 3809 7, 3, 115| bhavati, dvitīyātr̥tiyāyoś ca hrasvo bhavati /~dvitīyasyai, 3810 7, 3, 116| nadyantāt ābantāt ity etasmāc ca+uttarasya ṅeḥ ām ādeśo bhavati /~ 3811 7, 3, 119| ac ca gheḥ || PS_7,3.119 ||~ _____ 3812 7, 3, 119| aukārādeśo bhavati, tasya ca gheḥ akārādeśo bhavati /~ 3813 7, 4, 1 | antaraṅgām api vr̥ddhim ādeśaṃ ca bādhitvā hrasvaḥ syāt /~ 3814 7, 4, 2 | aglopinām aṅgānāṃ śāseḥ r̥ditāṃ ca ṇau caṅi upadhāyā hrasvo 3815 7, 4, 7 | syāt, acīkr̥tat iti /~na ca ayaṃ bhāvyamānaḥ, kintu 3816 7, 4, 10 | r̥taś ca saṃyogāder guṇaḥ || PS_7, 3817 7, 4, 10 | darśane liti kr̥te, tadāśraye ca dvirvacane, paścād upasargayoge 3818 7, 4, 10 | iti sut kriyate /~evaṃ ca kr̥tvā saṃskr̥ṣīṣṭa, upaskr̥ṣīṣṭa 3819 7, 4, 10 | bahiraṅgalakṣaṇasya asiddhatvāt r̥taś ca saṃyogādeḥ iti iḍāgamo na 3820 7, 4, 11 | ity etasya, ̄kārāntānāṃ ca liṭi parato guṇo na bhavati /~ 3821 7, 4, 12 | rūpāṇi sādhayanti /~tathā ca sati kvasau viśaśr̥vān ity 3822 7, 4, 16 | 16:~ r̥varṇāntānāṃ dr̥śeś ca aṅi parato guṇo bhavati /~ 3823 7, 4, 25 | akr̥dyakāre asārvadhātukayakāre ca kṅiti parato 'jantasya aṅgasya 3824 7, 4, 26 | cvau ca || PS_7,4.26 ||~ _____START 3825 7, 4, 27 | asārvadhātuke yakāre cvau ca parato rīṅ ity ayam ādeśo 3826 7, 4, 28 | aṅgasya śayak ity etayoḥ liṅi ca yakārādau asārvadhātuke 3827 7, 4, 29 | r̥kārāntānāṃ yaki parato ligi ca yakārādau asārvadhātuke /~ 3828 7, 4, 30 | yaṅi ca || PS_7,4.30 ||~ _____START 3829 7, 4, 30 | START JKv_7,4.30:~ yagi ca parataḥ arteḥ saṃyogādeś 3830 7, 4, 30 | parataḥ arteḥ saṃyogādeś ca r̥taḥ guṇo bhavati /~arāryate /~ 3831 7, 4, 33 | kyaci ca || PS_7,4.33 ||~ _____START 3832 7, 4, 35 | coktam ? dīrghatvam ītvaṃ ca /~mitrayuḥ /~saṃsvedayuḥ /~ 3833 7, 4, 41 | devatrāto galo grāha iti yoge ca sadvidhiḥ /~mithaste na 3834 7, 4, 43 | jahāteś ca ktvi || PS_7,4.43 ||~ _____ 3835 7, 4, 45 | nemadhita-dhiṣva-dhiṣīya ca || PS_7,4.45 ||~ _____START 3836 7, 4, 45 | pratyayasya dvirvacanābhāvaś ca nipātyate /~dhiṣva stomam /~ 3837 7, 4, 46 | 869]~ avadattaṃ vidattam ca pradattaṃ cādikarmaṇi /~ 3838 7, 4, 46 | cādikarmaṇi /~sudattamanudattaṃ ca nidattam iti ceṣyate //~ 3839 7, 4, 48 | svavaḥsvatavasormāsa uṣasaś ca takārādeśa iṣyate chandasi 3840 7, 4, 50 | JKv_7,4.50:~ tāseḥ asteś ca sakārasya sakārādau pratyaye 3841 7, 4, 51 | ri ca || PS_7,4.51 ||~ _____START 3842 7, 4, 51 | START JKv_7,4.51:~ rephādau ca pratyaye parataḥ tāsastyoḥ 3843 7, 4, 53 | 53:~ yakārādau ivarṇādau ca parato dīdhīvevyoḥ lopo 3844 7, 4, 55 | sanīvantardha iti jñapeḥ r̥dheś ca iṭo vikaopaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3845 7, 4, 56 | dambha ic-ca || PS_7,4.56 ||~ _____START 3846 7, 4, 56 | ikārādeśo bhavati, cakārāt īt ca sani sakārādau parataḥ /~ 3847 7, 4, 57 | sakārādau parataḥ /~halantāc ca (*1,2.10) iti kittvapratiṣedho 3848 7, 4, 58 | udāhr̥tam /~abhyāsasya ity etac ca achikr̥taṃ veditavyam ā 3849 7, 4, 58 | mīmādhurabhalabhaśakapatapadāmaca is, abhyāsalopaś ca, ity evam siddhe yad atragrahanam 3850 7, 4, 63 | vikaraṇanirdeśaḥ kauteḥ kuvateś ca nivr̥ttyarthaḥ /~tayoḥ cutvam 3851 7, 4, 65 | iti ca || PS_7,4.65 ||~ _____START 3852 7, 4, 65 | abhyāsasya dīrghatvaṃ ṇilopaś ca /~dādharti /~evaṃ dardharti /~ 3853 7, 4, 65 | tathā dardharṣi iti /~atra ca yallakṣaṇena anupapannaṃ 3854 7, 4, 65 | cutvābhāvaḥ, nigāgamaś ca nipātyate /~tathā cāsya 3855 7, 4, 65 | abhyāsasya vigāgamaḥ r̥kāralopaś ca nipātyate /~davidhvato raśmayaḥ 3856 7, 4, 65 | amprasāraṇābhāvaḥ attvam, vigāgamaś ca nipātyate /~taritrataḥ iti - 3857 7, 4, 65 | abhyāsasya rugāgamaḥ dhātoś ca yugāgamo nipātyate /~tato 3858 7, 4, 65 | abhyāsasya cutvābhāvaḥ nīgāgamaś ca nipātyate /~vakṣyantī vedāganīganti 3859 7, 4, 72 | aśnoteś ca || PS_7,4.72 ||~ _____START 3860 7, 4, 72 | START JKv_7,4.72:~ aśnoteś ca dīrghībhūtād abhyāsād uttarasya 3861 7, 4, 74 | parasmaipadaṃ vugāgamaḥ abhyāsasya ca atvaṃ nipātyate /~sasūva 3862 7, 4, 77 | arti-pipartyoś ca || PS_7,4.77 ||~ _____START 3863 7, 4, 78 | siṣakti /~jagharti somam /~na ca bhavati /~dadāti ity evaṃ 3864 7, 4, 80 | sani iti vartate, it iti ca /~uvarṇāntābhyāsasya pavarge 3865 7, 4, 80 | uvarṇāntābhyāsasya pavarge yaṇi jakāre ca avarṇapare parataḥ ikārādeśo 3866 7, 4, 82 | JKv_7,4.82:~ yaṅi yaṅluki ca igantasya abhyāsasya guṇo 3867 7, 4, 83 | dīrgho bhavati yagi yaṅluki ca /~pāpacyate /~pāpacīti /~ 3868 7, 4, 83 | bādhyate - mīmāṃsate, ī ca gaṇaḥ (*7,4.97) itītvena 3869 7, 4, 84 | nīgāgamo bhavati yaṅi yaṅluki ca /~vañcu - vanīvacyate /~ 3870 7, 4, 86 | jabha-daha-daśa-bhañja-paśāṃ ca || PS_7,4.86 ||~ _____START 3871 7, 4, 87 | cara-phaloś ca || PS_7,4.87 ||~ _____START 3872 7, 4, 89 | ti ca || PS_7,4.89 ||~ _____START 3873 7, 4, 89 | yaṅyaṅlukoḥ, abhyāsasya iti ca anuvartamānam api vacanasāmarthyād 3874 7, 4, 90 | rīgr̥dupadhasya ca || PS_7,4.90 ||~ _____START 3875 7, 4, 91 | rug-rikau ca luki || PS_7,4.91 ||~ _____ 3876 7, 4, 91 | āgamau bhavataḥ, cakārād rīk ca /~narnarti, narinarti, narīnarti /~ 3877 7, 4, 92 | r̥taś ca || PS_7,4.92 ||~ _____START 3878 7, 4, 92 | rugrikau āgamau bhavataḥ rīk ca yaṅluki /~carkarti, carikarti, 3879 7, 4, 93 | bhavati ity uktam /~kiṃ ca sanvat iti sanāśrayaṃ kāryamatidiśyate, 3880 7, 4, 93 | sanāśrayaṃ kāryamatidiśyate, na ca lopaḥ sanam eva apekṣate, 3881 7, 4, 97 | ī ca gaṇaḥ || PS_7,4.97 ||~ _____ 3882 7, 4, 97 | ṇau parataḥ, cakārāt at ca /~ajīgaṇat, ajagaṇat //~ 3883 8, 1, 1 | JKv_8,1.1:~ sarvasya iti ca dve iti ca+etad adhikr̥taṃ 3884 8, 1, 1 | sarvasya iti ca dve iti ca+etad adhikr̥taṃ veditavyam /~ 3885 8, 1, 1 | dve bhavataḥ ? ye śabdataś ca arthataś ca ubhayathāntaratame /~ 3886 8, 1, 1 | ye śabdataś ca arthataś ca ubhayathāntaratame /~ekasya 3887 8, 1, 3 | anudāttaṃ ca || PS_8,1.3 ||~ _____START 3888 8, 1, 3 | START JKv_8,1.3:~ anudāttaṃ ca tad bhavati yad āmreḍitasañjñam /~ 3889 8, 1, 4 | nitye cārthe vipsāyāṃ ca yad vartate tasya dve bhavataḥ /~ 3890 8, 1, 4 | tiṅkṣu nityatā avyayakr̥tsu ca /~kuta etat /~ābhīkṣṇyam 3891 8, 1, 4 | iha nityatā /~ābhīkṣṇyaṃ ca kriyādharmaḥ /~yāṃ kriyāṃ 3892 8, 1, 4 | lunāti ktvāṇamulorloṭaś ca dvirvacanāpekṣāyām eva paunaḥpunyaprakāśane 3893 8, 1, 4 | tiḍantaṃ nityatayā prakarṣeṇa ca yuktaṃ tataḥ kr̥tadvirvacanāt 3894 8, 1, 7 | pratyāsattiḥ kālakr̥tā deśakr̥tā ca /~uparyupari duḥkham /~uparyupari 3895 8, 1, 8 | apakāraśabdairbhayotpādanaṃ bhartsanam /~ete ca prayoktr̥dharmāḥ, nābhidheyadharmāḥ /~ 3896 8, 1, 8 | kim ? antasya madhyamasya ca bhūt, śobhanaḥ khalvasi 3897 8, 1, 10 | ābādhe ca || PS_8,1.10 ||~ _____START 3898 8, 1, 12 | prakāro bhedaḥ sādr̥śyaṃ ca /~tad iha sādr̥śyaṃ prakāro 3899 8, 1, 12 | yadyapyatra agniśabdo gośabdaś ca mukhyārthasambandhādavabhr̥tabhedaṃ 3900 8, 1, 12 | strīnapuṃsakayor uttarapadasya ca ambhāvo vaktavyaḥ /~anyo ' 3901 8, 1, 14 | dvirvacanaṃ napuṃsakaliṅgatā ca nipātyate /~jñātāḥ sarve 3902 8, 1, 15 | pūrva padasyāmbhāvaḥ, attvaṃ ca+uttarapadasya nipātyate 3903 8, 1, 17 | ayam adhikāraḥ prāk kutsane ca supyagotrādau (*8,1.69) 3904 8, 1, 17 | vakṣyati - āmantritasya ca (*8,1.19) /~āmantritasya 3905 8, 1, 18 | JKv_8,1.18:~ anudāttam iti ca, sarvam iti ca, apādādau 3906 8, 1, 18 | anudāttam iti ca, sarvam iti ca, apādādau iti ca, apādādau 3907 8, 1, 18 | sarvam iti ca, apādādau iti ca, apādādau iti ca etat trayam 3908 8, 1, 18 | apādādau iti ca, apādādau iti ca etat trayam adhikr̥taṃ veditavyam 3909 8, 1, 18 | vakṣyati - āmantritasya ca (*7,1.19) iti /~pacasi devadatta /~ 3910 8, 1, 18 | pādagrahaṇenātra r̥kpādaḥ ślokapādaś ca gr̥hyate /~sarvagrahaṇam 3911 8, 1, 18 | anūdyamānaṃ vidhīyamānaṃ ca anudāttaṃ yathā syāt iti /~ 3912 8, 1, 18 | vidhīyate /~yuṣmadasmadādeśāś ca sarvasya subantasya padasya 3913 8, 1, 19 | āmantritasya ca || PS_8,1.19 ||~ _____START 3914 8, 1, 19 | paca mama abhaviṣyati /~iha ca yathā syāt, iha devadatta 3915 8, 1, 19 | tiṅantaṃ yuṣmadasmadādeśāś ca yasmāt parāṇi na teṣāṃ sāmarthyam 3916 8, 1, 24 | na ca--ha-aha-evayukte || PS_ 3917 8, 1, 24 | START JKv_8,1.24:~ ca ha aha eva ebhir yukte 3918 8, 1, 24 | pratiṣidhyante /~grāmastava ca svam, grāmo mama ca svam, 3919 8, 1, 24 | grāmastava ca svam, grāmo mama ca svam, yuvayoś ca svam, āvayoś 3920 8, 1, 24 | grāmo mama ca svam, yuvayoś ca svam, āvayoś ca svam, yuṣmākaṃ 3921 8, 1, 24 | yuvayoś ca svam, āvayoś ca svam, yuṣmākaṃ ca svam, 3922 8, 1, 24 | āvayoś ca svam, yuṣmākaṃ ca svam, asmākaṃ ca svam /~ 3923 8, 1, 24 | yuṣmākaṃ ca svam, asmākaṃ ca svam /~grāmas tubhyāṃ ca 3924 8, 1, 24 | ca svam /~grāmas tubhyāṃ ca dīyate, grāmo mahyaṃ ca 3925 8, 1, 24 | ca dīyate, grāmo mahyaṃ ca dīyate, yuvābhyāṃ ca dīyate, 3926 8, 1, 24 | mahyaṃ ca dīyate, yuvābhyāṃ ca dīyate, āvābhyām ca dīyate, 3927 8, 1, 24 | yuvābhyāṃ ca dīyate, āvābhyām ca dīyate, yuṣmabhyaṃ ca dīyate, 3928 8, 1, 24 | āvābhyām ca dīyate, yuṣmabhyaṃ ca dīyate, asmabhyaṃ ca dīyate /~ 3929 8, 1, 24 | yuṣmabhyaṃ ca dīyate, asmabhyaṃ ca dīyate /~grāmastvāṃ ca paśayati, 3930 8, 1, 24 | asmabhyaṃ ca dīyate /~grāmastvāṃ ca paśayati, grāmo māṃ ca pśayati, 3931 8, 1, 24 | grāmastvāṃ ca paśayati, grāmo māṃ ca pśayati, yuvāṃ ca paśyati, 3932 8, 1, 24 | grāmo māṃ ca pśayati, yuvāṃ ca paśyati, āvāṃ ca paśyati, 3933 8, 1, 24 | yuvāṃ ca paśyati, āvāṃ ca paśyati, yuṣmāṃś ca paśyati, 3934 8, 1, 24 | āvāṃ ca paśyati, yuṣmāṃś ca paśyati, yuṣmān paśyati, 3935 8, 1, 24 | pratiṣedho na bhavati /~grāmaś ca te svam, nagaraṃ ca me svam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3936 8, 1, 24 | grāmaś ca te svam, nagaraṃ ca me svam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3937 8, 1, 25 | paśyārthaiś ca anālocane || PS_8,1.25 ||~ _____ 3938 8, 1, 25 | paśyārthair yuktayukte 'pi ca pratiṣedha iṣyate /~tathā 3939 8, 1, 25 | pratiṣedha iṣyate /~tathā ca+eva+udāhr̥tam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3940 8, 1, 26 | vibhāṣā iti ? vaktavyaṃ ca /~kiṃ prayojanam ? anvādeśārtham /~ 3941 8, 1, 27 | kutsanābhīkṣṇyagrahaṇaṃ ca pāṭhaviśeṣaṇaṃ draṣṭavyam /~ 3942 8, 1, 30 | cedarthe vartate /~ayaṃ ca mariṣyati /~ayaṃ cenmariṣyati 3943 8, 1, 30 | yuktam iti kim ? yatra kva ca te mano dakṣaṃ dadhasa uttaram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3944 8, 1, 31 | iti kim ? naha vai tasmiṃś ca loke dakṣiṇām icchanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3945 8, 1, 34 | hi ca || PS_8,1.34 ||~ _____START 3946 8, 1, 35 | START JKv_8,1.35:~ hi ca iti vartate /~chandasi viṣaye 3947 8, 1, 38 | upasargavyapetaṃ ca || PS_8,1.38 ||~ _____START 3948 8, 1, 38 | yuktaṃ upasargavyapetaṃ ca pūjāyāṃ viṣaye nānudāttaṃ 3949 8, 1, 40 | aho ca || PS_8,1.40 ||~ _____START 3950 8, 1, 41 | pūjāyām ity asay pūrvatra ca anukr̥ṣṭatvād anadhikāre 3951 8, 1, 42 | purā ca parīpsāyām || PS_8,1.42 ||~ _____ 3952 8, 1, 45 | nānudāttaṃ bhavati /~kva ca asya lopaḥ ? yatra gamyate 3953 8, 1, 45 | yatra gamyate cārthaḥ, na ca prayujyate kiṃśabdaḥ /~devadattaḥ 3954 8, 1, 48 | kiṃvr̥ttaṃ ca ciduttaram || PS_8,1.48 ||~ _____ 3955 8, 1, 48 | pratīyāt, ḍataraḍatamau ca pratyayau /~tat kiṃvr̥ttaṃ 3956 8, 1, 49 | āho utāho ca anantaram || PS_8,1.49 ||~ _____ 3957 8, 1, 49 | nuvartate, apūrvam iti ca /~āho utāho ity etābhyām 3958 8, 1, 51 | devadatta grāmam, tvaṃ cāhaṃ ca drakṣyāvaḥ enam ity atra 3959 8, 1, 52 | loṭ ca || PS_8,1.52 ||~ _____START 3960 8, 1, 52 | devadatta grāmam tvaṃ cāhaṃ ca paśyāva /~pr̥thagyogakaraṇam 3961 8, 1, 54 | hanta ca || PS_8,1.54 ||~ _____START 3962 8, 1, 55 | tasya ekaśruter anudāttasya ca pratiṣedha iṣyate /~tad 3963 8, 1, 56 | yatparaṃ, hiparaṃ, tuparaṃ ca tiṅantaṃ chandasi nānudāttaṃ 3964 8, 1, 56 | nipātair yadyadihanta iti, hi ca (*8,1.34) iti, tupaśyapaśyatāhaiḥ 3965 8, 1, 56 | tupaśyapaśyatāhaiḥ iti ca nighātapratiṣedhe siddhe 3966 8, 1, 57 | sagatir api tiṅ ity atra ca upasargagrahaṇaṃ draṣṭavyam /~ 3967 8, 1, 58 | cādiṣu ca || PS_8,1.58 ||~ _____START 3968 8, 1, 58 | START JKv_8,1.58:~ cādiṣu ca parataḥ tiṅantamagateḥ paraṃ 3969 8, 1, 58 | tāvat - devadattaḥ pacati ca khādati ca /~ - devadattaḥ 3970 8, 1, 58 | devadattaḥ pacati ca khādati ca /~ - devadattaḥ pacati 3971 8, 1, 58 | eva, devadattaḥ prapacati ca prakhādati ca prakhādati 3972 8, 1, 58 | prapacati ca prakhādati ca prakhādati ca /~prathamasyātra 3973 8, 1, 58 | prakhādati ca prakhādati ca /~prathamasyātra tiṅantasya 3974 8, 1, 59 | ca--yoge prathamā || PS_8, 3975 8, 1, 59 | agateḥ iti pūrvasūtre ca anukr̥ṣṭam ity atra nānuvartate /~ 3976 8, 1, 59 | anukr̥ṣṭam ity atra nānuvartate /~ca, ity etābhyāṃ yoge prathamā 3977 8, 1, 59 | nānudāttā bhavati /~gardarbhāś ca kālayati, vīṇāṃ ca vādayati /~ 3978 8, 1, 59 | gardarbhāś ca kālayati, vīṇāṃ ca vādayati /~gardabhān 3979 8, 1, 59 | hi dvisamuccaye vikalpe ca sati bhavati, sa ca anekasya 3980 8, 1, 59 | vikalpe ca sati bhavati, sa ca anekasya dharma iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3981 8, 1, 60 | tiṅākāṅkṣam (*8,2.104) iti ca pluto bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3982 8, 1, 61 | aha+iti viniyoge ca || PS_8,1.61 ||~ _____START 3983 8, 1, 61 | gamyamāne, caśabdād kṣiyāyāṃ ca /~nānāprayojano niyogo viniyogaḥ /~ 3984 8, 1, 62 | ca-aha-lopa eva+ity avadhāraṇam || 3985 8, 1, 62 | avadhāraṇārthaṃ prayujyate, kva ca asya lopaḥ ? yatra gamyate 3986 8, 1, 62 | yatra gamyate cārthaḥ, na ca prayujyate, tatra lopaḥ /~ 3987 8, 1, 62 | gacchatu /~grāmaṃ cāraṇyaṃ ca gacchatu ity arthaḥ /~ahalope - 3988 8, 1, 63 | JKv_8,1.63:~ cādayaḥ, na ca--ha-aha-evayukte (*8,1. 3989 8, 1, 64 | vai-vāva+iti ca cchandasi || PS_8,1.64 ||~ _____ 3990 8, 1, 65 | ekaśabdasya vyavasthārthaṃ ca samarthagrahaṇam, vyabhicāritvāt 3991 8, 1, 66 | pratīyāt /~ḍataraḍatamau ca pratyayau ity etan na aśrīyate /~ 3992 8, 1, 67 | mayūravyaṃsakāditvāt samāsaḥ /~samāse ca+etad anudāttatvam /~samāsāntodāttatvāpavāda 3993 8, 1, 67 | ādiṣu na bhavati /~malopaś ca ity anena apy ayam eva viṣaya 3994 8, 1, 67 | nānantaryamāśrīyate iti /~tathā ca yadvr̥ttān nityam (*8,1. 3995 8, 1, 68 | vidhānam /~sagatigrahaṇāc ca gatir api nihanyate /~gatigrahaṇe 3996 8, 1, 68 | nihanyate /~gatigrahaṇe ca atra upasargagrahaṇam iṣyate /~ 3997 8, 1, 69 | kutsane ca supy agotrādau || PS_8,1. 3998 8, 1, 69 | tiṅ iti vartate /~kutsane ca subante gotrādivarjite parataḥ 3999 8, 1, 69 | bhavati /~ [#902]~ vibhāṣitaṃ ca api bahvartham anudāttam 4000 8, 1, 69 | tiṅi iti coktārtham /~pūtiś ca cānubandho vibhāṣitaṃ ca


1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4293

IntraText® (V89) Copyright 1996-2007 EuloTech SRL