Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] busaya 1 bute 1 c 16 ca 4293 caa 1 cab 1 cabadha 3 | Frequency [« »] ----- 7260 iti 5287 bhavati 4293 ca 4013 ity 3996 3 3953 jkv | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ca |
Ps, chap., par.
4001 8, 1, 69 | ca cānubandho vibhāṣitaṃ ca api bahvartham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4002 8, 1, 71 | tiṅi ca+udāttavati || PS_8,1.71 ||~ _____ 4003 8, 1, 72 | avidyamānavad bhavati /~pūrvatvam ca parāpekṣam bhavati iti parasya+ 4004 8, 2, 1 | siddho bhavati /~ita uttaraṃ ca uttara uttaro yogaḥ pūrvatra 4005 8, 2, 1 | utsargalakṣaṇabhāvārthaṃ ca /~asmā uddhara, dvā atra, 4006 8, 2, 1 | savarṇe dīrghaḥ (*6,1.101) iti ca na bhavati /~amuṣmai, amuṣmāt, 4007 8, 2, 1 | bhavanti /~śuṣkikā śuṣkajaṅghā ca kṣāmimānaujaḍhattathā /~ 4008 8, 2, 1 | asiddhatvān mādupadhāyāś ca iti vatvaṃ na bhavati /~ 4009 8, 2, 1 | ḍhatvadhatvaṣṭutvaḍhalopānām asiddhatvāṇ ṇau ca yaḥ ṭilopaḥ, tasya sthānivadbhāvāt 4010 8, 2, 1 | saptamīnirdeśāḥ, pañcamīnirdeśāś ca, teṣāṃ ṣaṣṭhī sthāneyogā (* 4011 8, 2, 1 | tasmād ity uttarasya iti ca kartavye na asiddhatva bhavati, 4012 8, 2, 1 | vipratiṣedhe param ity eṣā ca paribhāṣā yena pūrveṇa lakṣaṇena 4013 8, 2, 1 | asiddhatvān na pravartate /~tathā ca visphoryam, agoryam iti 4014 8, 2, 1 | agoryam iti guṇaḥ pareṇa hali ca (*8,2.77) iti dīrghatvena 4015 8, 2, 2 | sajñāvidhau, tugvidhau ca kr̥ti /~vidhiśabdo 'yaṃ 4016 8, 2, 2 | supaḥ sthāne yo vidhiḥ, supi ca parabhūte, sarvo 'sau subvidhiḥ 4017 8, 2, 2 | rājasu, takṣasu iti supi ca (*7,3.102) iti, bahuvacane 4018 8, 2, 2 | 103) iti dīrghatvametvaṃ ca na bhavati /~svaravidhau - 4019 8, 2, 2 | ṣaṭsañjñā bhavati, tataś ca na ṣaṭsvasrādibhyaḥ (*4, 4020 8, 2, 2 | vr̥trahacchatram, vr̥trahacchāyā, che ca (*6,1.73) iti tug bhavati /~ 4021 8, 2, 2 | ītvam, dīrghatvam, ekadeśaś ca siddho bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4022 8, 2, 3 | mubhāvasya asiddhatvāt, supi ca (*7,3.102) iti dīrghatvaṃ 4023 8, 2, 3 | mubhāvasya siddhatvāt nābhāvaś ca bhavati, dīrghatvaṃ ca na 4024 8, 2, 3 | nābhāvaś ca bhavati, dīrghatvaṃ ca na bhavati /~ekādeśasvaro ' 4025 8, 2, 3 | udāttatve kr̥te vibhakteḥ āṭaś ca (*6,1.90) ekādeśaḥ, tadā 4026 8, 2, 3 | vattve, saṃyogāntasya lope ca kr̥te, matuvaso ru mambuddhau 4027 8, 2, 3 | lopasya asiddhatvāt haśi ca (*6,1.114) iti utvaṃ na 4028 8, 2, 3 | kṣībaśabda udāhriyate /~tatra ca nipātanam anekadhā samāśrīyate /~ 4029 8, 2, 3 | itśabdalopasya asiddhatvāt niṣṭhā ca dvyajanāt (*6,1.205) ity 4030 8, 2, 3 | plutavikārasya asiddhatvat che ca (*6,1.73) iti hrasvalakṣaṇo 4031 8, 2, 3 | abhyāsādeśasya asiddhatvāt che ca (*6,1.73) iti tuk na prāpnoti /~ 4032 8, 2, 4 | udāttayaṇaḥ svaritayaṇaś ca parasya anudāttasya svaritaḥ 4033 8, 2, 4 | anudāttasya svarito bhavati /~nanu ca saptamyekavacanasya yadudāttayaṇaḥ 4034 8, 2, 4 | siddhatvaṃ prāpnoti, tataś ca dadhyaśā ity atra api svaritaḥ 4035 8, 2, 4 | svaritatvaṃ dr̥śyate /~tathā ca taittirīyake śākhāntare 4036 8, 2, 4 | yathā tu vārtikaṃ bhāśyaṃ ca, tathā udāttāt svaritayaṇaḥ 4037 8, 2, 4 | bhavati iti sthitam /~tathā ca bhāṣye svaritayaṇgrahaṇam 4038 8, 2, 4 | asti, svaradīrghayalopeṣu ca lopājādeśasya sthānivadbhāvaḥ 4039 8, 2, 6 | ādyudāttaḥ, śeṣam anudāttam iti ca anudātte padādau ekādeśo 4040 8, 2, 8 | ṅau parataḥ sambuddhau ca nakāralopo na bhavati /~ 4041 8, 2, 8 | iti jñāpyate, bhasañjñā ca na bhavati iti /~tathā ca 4042 8, 2, 8 | ca na bhavati iti /~tathā ca rājñaḥ puruṣaḥ rājapuruṣaḥ 4043 8, 2, 8 | rājapuruṣaḥ ity atra nalopaś ca bhavati, allopaś ca na bhavati /~ 4044 8, 2, 8 | nalopaś ca bhavati, allopaś ca na bhavati /~ṅāvuttarapade 4045 8, 2, 9 | m-ād-upadhāyāś ca mator vo 'yava-ādibhyaḥ || 4046 8, 2, 9 | viśiṣyate /~makārāvarṇaviśiṣṭayā ca upadhayā ity ayam artho 4047 8, 2, 9 | avarṇāntād avarṇopadhāt ca uttarasya matoḥ vaḥ ity 4048 8, 2, 9 | bhāsvān /~mādupadhāyāś ca iti kim ? agnimāt /~vāyumān /~ 4049 8, 2, 9 | drākṣā /~eteṣāṃ mādupadhāyāś ca /~iti prāpnoti /~dhraji, 4050 8, 2, 9 | 2.11) iti /~ākr̥tigaṇaś ca yavādiḥ /~akr̥tavattvo matub 4051 8, 2, 12 | nakāralopābhāvārtham, ṇatvārthaṃ ca /~mator vā nuḍartham iti /~ 4052 8, 2, 12 | carmaṇo nalopābhāvo ṇatvaṃ ca nipātyate /~mator vā nuḍāgamaḥ /~ 4053 8, 2, 13 | udanvan udadhau ca || PS_8,2.13 ||~ _____START 4054 8, 2, 13 | udadhāvarthe, sañjñāyāṃ viṣaye ca /~udanvān nāma r̥ṣiḥ yasya 4055 8, 2, 15 | viṣaye ivarṇāntād rephāntāc ca+uttarasya matorvattvaṃ bhavati /~ 4056 8, 2, 16 | nuṭaḥ asiddhatvāt tasya ca vatvaṃ na bhavati, tataḥ 4057 8, 2, 16 | na bhavati, tataḥ parasya ca bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4058 8, 2, 18 | tena yaḥ kevalo repho, yaś ca r̥kārasthaḥ, tayor dvayor 4059 8, 2, 18 | ekadeśavikāradvāreṇa lr̥kāraḥ, evaṃ ca luṭi ca klr̥paḥ (*1,3.93) 4060 8, 2, 18 | ekadeśavikāradvāreṇa lr̥kāraḥ, evaṃ ca luṭi ca klr̥paḥ (*1,3.93) ity evam 4061 8, 2, 18 | etat r̥peḥ samprasāraṇam ca iti bhidādiṣu pāṭhād bhavati /~ 4062 8, 2, 19 | plāyate /~palāyate /~atra ca yo 'yam ekādeśaḥ, tasya 4063 8, 2, 19 | sthānivadbhāvād ayateḥ upasargasya ca vibhāge sati, yadi ayatigrahaṇaṃ 4064 8, 2, 19 | pi latvaṃ bhavati /~tathā ca palyayate ity atra api bhavati /~ 4065 8, 2, 20 | graḥ iti girateḥ gr̥ṇāteś ca sāmānyena grahaṇam icchanti /~ 4066 8, 2, 22 | pareś ca gha-aṅkayoḥ || PS_8,2.22 ||~ _____ 4067 8, 2, 22 | tasya ghaśabde aṅkaśabde ca parato vibhāṣā lakāra ādeśo 4068 8, 2, 24 | pratyañcamatsāḥ /~kṣarateḥ tsarateś ca luṅi sicaḥ chāndasatvād 4069 8, 2, 24 | iti uttve kr̥te raparatve ca sati rāt sasya iti salopaḥ /~ 4070 8, 2, 25 | dhi ca || PS_8,2.25 ||~ _____START 4071 8, 2, 25 | syāt, sicaḥ ṣatve jaśtve ca vibhāṣeṭaḥ (*8,3.79) iti 4072 8, 2, 29 | s-koḥ saṃyoga-ādyor ante ca || PS_8,2.29 ||~ _____START 4073 8, 2, 29 | iti kim ? payaḥśak /~ante ca iti kim ? takṣitaḥ /~takṣakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4074 8, 2, 30 | bhavati jhali parataḥ, padānte ca /~paktā /~paktum /~paktavyam /~ 4075 8, 2, 30 | na bhavati, yujikruñcāṃ ca iti nipātanād vā /~nakāropadho 4076 8, 2, 30 | iti dr̥śyate /~yujikruñcāṃ ca iti tasyaiva repho 'dhiko 4077 8, 2, 30 | dhiko nakārasya lopābhāvaś ca iti nipātyate /~tatra anusvārasya 4078 8, 2, 30 | anusvārasya parasavarṇasya ca asiddhatvāt ñakāra eva na 4079 8, 2, 31 | bhavati jhali parataḥ padānte ca /~soḍhā /~soḍhum /~soḍhavyam /~ 4080 8, 2, 32 | bhavati jhali parataḥ padānte ca /~dagdhā /~dagdhum /~dagdhavyam /~ 4081 8, 2, 32 | ity evaṃ vijñāyate /~tathā ca dāmalihamicchati dāmalihyati, 4082 8, 2, 33 | bhavati jhali parataḥ padānte ca /~druha - drogdhā, droḍhā /~ 4083 8, 2, 34 | bhavati jhali pare padānte ca /~naddham /~naddhum /~naddhavyam /~ 4084 8, 2, 35 | grabhītā /~jabhrire /~udgrābhaṃ ca nigrābhaṃ ca brahma devā 4085 8, 2, 35 | udgrābhaṃ ca nigrābhaṃ ca brahma devā avīvr̥dhan //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4086 8, 2, 36 | chakārāntānām, śakārāntānāṃ ca ṣakāraḥ ādeśo bhavati jhali 4087 8, 2, 36 | bhavati jhali parataḥ padānte ca /~vraśca - vraṣṭā /~vraṣṭum /~ 4088 8, 2, 36 | śabdaprāṭ /~cchvoḥ śūḍanunāsike ca (*6,4.19) ity atra kṅiti 4089 8, 2, 37 | bhavati jhali sakāre dhvaśabde ca parataḥ padānte ca /~atra 4090 8, 2, 37 | dhvaśabde ca parataḥ padānte ca /~atra catvaro baśaḥ sthānino 4091 8, 2, 37 | kr̥te sipo halṅyādilope ca dhātoḥ avayavasya ekāco 4092 8, 2, 37 | dhakārasya jaśtvam, daś ca (*8,2.75) iti rutvam, ro 4093 8, 2, 38 | dadhas ta-thoś ca || PS_8,2.38 ||~ _____START 4094 8, 2, 38 | parataḥ, cakārāt sdhvoś ca parataḥ /~dhattaḥ /~dhatthaḥ /~ 4095 8, 2, 38 | bhavati /~abhyāsajaśtvasya ca asiddhatvam /~tathoḥ iti 4096 8, 2, 42 | dābhyāṃ niṣthāto naḥ pūrvasya ca daḥ || PS_8,2.42 ||~ _____ 4097 8, 2, 42 | nakāraḥ ādeśo bhavati pūrvasya ca dakārasya /~rephāntāt tāvat - 4098 8, 2, 44 | 921]~ dugvordirghaś ca+iti vaktavyam /~du - ādūnaḥ /~ 4099 8, 2, 45 | oditaś ca || PS_8,2.45 ||~ _____START 4100 8, 2, 46 | ktapratyayo bhāve, bhāvaś ca ṇyadarthaḥ iti dīrghābhāvaḥ /~ 4101 8, 2, 47 | natvapratiṣedhasya samprasāraṇasya ca nimittaṃ bhavati /~guṇe 4102 8, 2, 47 | nimittaṃ bhavati /~guṇe ca sparśe pratiṣedho 'yam, 4103 8, 2, 55 | nipātyate /~utvamiḍabhāvaś ca siddha eva /~ktavatvantasya 4104 8, 2, 55 | kṣībikr̥śibhyām utpūrvāc ca lāgheḥ kta pratyayasya talopaḥ 4105 8, 2, 55 | pratyayasya talopaḥ iḍabhāvaś ca nipātyate /~kr̥te va iṭi 4106 8, 2, 56 | iṣyate /~vinater vinnaś ca vittaśca bhogavittaś ca 4107 8, 2, 56 | ca vittaśca bhogavittaś ca vindateḥ //~iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4108 8, 2, 57 | radābhyām, saṃyogādeḥ iti ca prāptaḥ pratiṣidhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4109 8, 2, 58 | nipātyate bhoge pratyaye ca abhidheye /~vittamasya bahu /~ 4110 8, 2, 61 | sadeḥ naṇpūrvāt nipūrvāc ca natvābhāvo nipātyate /~nasattamañjasā /~ 4111 8, 2, 62 | chandasatvād aḍāgamaḥ /~īṭ ca na bhavati, bahulaṃ chandasi (* 4112 8, 2, 62 | dr̥śeḥ kutvaṃ bhavati /~evaṃ ca sati rajjusr̥ḍbhyām ity 4113 8, 2, 65 | m-voś ca || PS_8,2.65 ||~ _____START 4114 8, 2, 65 | 8,2.65:~ makāravakārayoś ca parataḥ makārāntasya dhātoḥ 4115 8, 2, 66 | padasya sajuṣ ity etasya ca ruḥ bhavati /~sakārāntasya - 4116 8, 2, 67 | avayāḥ śvetavāḥ pūroḍāś ca || PS_8,2.67 ||~ _____START 4117 8, 2, 70 | yakāraḥ /~chandasi bhāṣāyāṃ ca vibhāṣā pracetaso rājany 4118 8, 2, 71 | bhuvaś ca mahāvyāhr̥teḥ || PS_8,2. 4119 8, 2, 72 | tena sambhavāt vyabhicārāc ca vasur eva viśeṣyate, na 4120 8, 2, 72 | vyabhicārābhāvāt, asambhavāc ca na anaḍuh, śabdaḥ /~vasvantasya 4121 8, 2, 72 | dhvaṃsu, anaḍuḥ ity eteṣāṃ ca dakārādeśo bhavati /~vasu - 4122 8, 2, 74 | anvaśāt tvam /~dhātugrahaṇaṃ ca+uttarārthaṃ rugrahaṇaṃ ca //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4123 8, 2, 74 | ca+uttarārthaṃ rugrahaṇaṃ ca //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4124 8, 2, 75 | daś ca || PS_8,2.75 ||~ _____START 4125 8, 2, 77 | hali ca || PS_8,2.77 ||~ _____START 4126 8, 2, 77 | START JKv_8,2.77:~ hali ca parato rephavakārāntasya 4127 8, 2, 78 | upadhāyāṃ ca || PS_8,2.78 ||~ _____START 4128 8, 2, 78 | sthānivattvāt asiddhatvāc ca bahiraṅgalakṣaṇatvena halparau 4129 8, 2, 78 | pratidīvnā ity atra tu hali ca (*8,2.77) iti dīrghatvam, 4130 8, 2, 79 | bhasya kur chur ity etayos ca dīrgho na bhavati /~dhuraṃ 4131 8, 2, 80 | uvarṇādeśo bhavati, dakārasya ca makāraḥ /~amum, amū, amūn /~ 4132 8, 2, 80 | anantyavikāre antyasadeśasya iti ca paribhāṣā na aśrīyate, teṣām 4133 8, 2, 81 | īkārādeśo bhavati, dakārasya ca makāraḥ, bahuvacane bahūnāmarthānāmuktau /~ 4134 8, 2, 82 | vākyasya ṭeḥ iti, plutaḥ iti ca, udāttaḥ iti ca, etat trayam 4135 8, 2, 82 | plutaḥ iti ca, udāttaḥ iti ca, etat trayam apy adhikr̥taṃ 4136 8, 2, 83 | āyuṣmān edhi sthālin /~yāvac ca tasya asūyakatvaṃ na jñāyate 4137 8, 2, 84 | dūrād dhūte ca || PS_8,2.84 ||~ _____START 4138 8, 2, 84 | tasya ṭeḥ pluto bhavati, sa ca+udāttaḥ /~āhvānaṃ hūtam, 4139 8, 2, 84 | tad dūram /~hūtagrahaṇa ca sambodhanamātropalakṣaṇārthaṃ 4140 8, 2, 84 | palāyasva devadatta3 iti /~asyāś ca pluter ekaśrutyā samāveśaḥ 4141 8, 2, 92 | agnīt-preṣaṇe parasya ca || PS_8,2.92 ||~ _____START 4142 8, 2, 92 | tatrādeḥ pluto bhavati parasya ca /~ā3 śrā3vaya /~o3 śrā3vaya /~ 4143 8, 2, 92 | ity abhisambadhnanti, sā ca vyavasthitavibhāṣā iti /~ 4144 8, 2, 94 | nigr̥hya-anuyoge ca || PS_8,2.94 ||~ _____START 4145 8, 2, 99 | pratiśravaṇe ca || PS_8,2.99 ||~ _____START 4146 8, 2, 99 | pratijñānam /~śravaṇābhimukhyaṃ ca tatra aviśeṣāt sarvasya 4147 8, 2, 100| bhavati praśnānte, abhipūjite ca agama3ḥ pūrvā3n grāmā3n 4148 8, 2, 101| cid iti ca+upamārthe prayujyamāne || 4149 8, 2, 102| uparisvid āsīd iti ca || PS_8,2.102 ||~ _____ 4150 8, 2, 103| sammatau, kope, kutsane ca gamyamāne /~vākyāder āmantritasya 4151 8, 2, 104| bhavati /~āśiṣi - sutāṃś ca lapsīṣṭa3 dhanaṃ ca tāta /~ 4152 8, 2, 104| sutāṃś ca lapsīṣṭa3 dhanaṃ ca tāta /~chando 'dhyeṣīṣṭa3 4153 8, 2, 104| chando 'dhyeṣīṣṭa3 vyākaraṇam ca bhadra /~praiṣe - kaṭaṃ 4154 8, 2, 104| praiṣe - kaṭaṃ kuru3 grāmaṃ ca gaccha /~yavān lunīhi3 saktūṃś 4155 8, 2, 104| yavān lunīhi3 saktūṃś ca piba /~ākāṅkṣam iti kim ? 4156 8, 2, 105| iti vartate, svaritam iti ca /~anantyasya api antyasyāpi 4157 8, 2, 105| pluto bhavati praśne ākhyāne ca /~agama3ḥ pūrvā3n grāmā3n 4158 8, 2, 106| yadevarṇovarṇayoḥ avarṇasya ca saṃvibhāgaḥ, tadā idutau 4159 8, 2, 106| gacchataḥ ity arthaḥ /~tāvatī ca sā plutir bhavati yayā tāvecau 4160 8, 2, 107| akāraḥ ādeśo bhavati, sa ca plutaḥ, uttarasye - kārokārāvādeśau 4161 8, 2, 107| viṣṇubhūte /~parigaṇane ca sati adūrād dhūte iti na 4162 8, 2, 108| svarṇadīrghatvanivr̥ttyarthaṃ śākalanivr̥ttyarthaṃ ca vaktvayam etat /~athāpi 4163 8, 2, 108| yvāvidutoryadayaṃ vidadhāti /~tau ca mama svarasandhiṣu sidddhau 4164 8, 2, 108| vidadhātyapavādam /~tena tayoś ca na śākaladīrghau yaṇsvarabadhanam 4165 8, 3, 1 | matvantasya vasvantasya ca padasya ruḥ ity ayam ādeśo 4166 8, 3, 1 | halṅyādilope saṃyogāntasya lope ca kr̥te nakārasya ruḥ bhavati /~ 4167 8, 3, 1 | nipātanam dāśvānsāhvānmīḍhvāṃś ca iti /~matuvasoḥ iti kim ? 4168 8, 3, 1 | bhavadbhagavadaghavatāmoccāvasya /~chandasi bhāṣāyāṃ ca bhavat bhagavat aghavat 4169 8, 3, 1 | ruḥ vaktavyaḥ, avaśabdasya ca okārādeśaḥ /~sāmānyena chandasi 4170 8, 3, 1 | sāmānyena chandasi bhāṣāyāṃ ca+idaṃ vacanam /~bhavat - 4171 8, 3, 1 | devadattayajñadattaviṣṇumitrāḥ /~tathā striyām api ca dr̥śyante, bho brāhmaṇi 4172 8, 3, 7 | visarjanīyasya kupvoḥ ẖkaḫpau ca (*8,3.37) iti prāpnoti /~ 4173 8, 3, 12 | draṣṭavyaḥ /~tena kupvoḥ ẖkaḫpau ca (*8,3.37) iti na bhavati /~ 4174 8, 3, 13 | asti iti lopābhāvaḥ /~na ca ḍhalopo jaśtvāpavādo vijñātuṃ 4175 8, 3, 15 | padasya khari parato 'vasāne ca visarjanīyādeśo bhavati /~ 4176 8, 3, 17 | pūrvasya avarṇapūrvasya ca roḥ rephasya yakārādeśo 4177 8, 3, 17 | śākalyasya (*8,3.19) ity etac ca vr̥kṣav karoti ity atra 4178 8, 3, 21 | uñi ca pade || PS_8,3.21 ||~ _____ 4179 8, 3, 21 | padāntayor lopo bhavati uñi ca pade parataḥ /~sa u ekaviṃśavartaniḥ /~ 4180 8, 3, 24 | naś ca apadāntasya jhali || PS_ 4181 8, 3, 24 | 24:~ nakārāsya makārasya ca apadāntasya anusvārādeśo 4182 8, 3, 28 | iti ṣatvapratiṣedhārthaṃ ca /~vaṇṭ sāyaḥ ity atra ca 4183 8, 3, 28 | ca /~vaṇṭ sāyaḥ ity atra ca na padāntāṭ ṭoranām (*8, 4184 8, 3, 30 | naś ca || PS_8,3.30 ||~ _____START 4185 8, 3, 30 | sāye /~dhuṭaḥ cartvasya ca asiddhatvāt naśchavyapraśān (* 4186 8, 3, 32 | na bhavati /~atha vā, uñi ca pade (*8,3.21) ity ataḥ 4187 8, 3, 37 | kupvoḥ ẖkaḫpau ca || PS_8,3.37 ||~ _____START 4188 8, 3, 37 | bhavataḥ, cakārād visarjanīyaś ca /~vr̥kṣaẖ karoti, vr̥kṣaḥ 4189 8, 3, 37 | kimartham idam, ẖkaḫpau ca iti vakṣyati, tadvādhanārtham 4190 8, 3, 39 | uttaraṃ saḥ iti, iṇaḥ saḥ iti ca vartate /~tatra iṇaḥ paro 4191 8, 3, 41 | id-ud-upadhasya ca apratyayasya || PS_8,3.41 ||~ _____ 4192 8, 3, 41 | ikāropadhasya ukāropadhasya ca apratyayasya visarjanīyasya 4193 8, 3, 43 | satyāṃ krtvo 'rthaviṣayeṇa ca padena visarjanīye viśeṣyamāṇe 4194 8, 3, 45 | etad bhavati /~vyapekṣā ca tatra sāmarthyamāśritam 4195 8, 3, 48 | kaskādiṣu ca || PS_8,3.48 ||~ _____START 4196 8, 3, 48 | 48:~ kaska ity evam ādisu ca visarjanīyasya sakāraḥ vā 4197 8, 3, 48 | pārāyaṇikā āhuḥ /~bhāṣye vr̥ttau ca nityaṃ samāse 'nuttarapadasthasya (* 4198 8, 3, 49 | parataḥ, praśabdam āmerditaṃ ca varjayitvā /~ayaḥpātram, 4199 8, 3, 52 | pātau ca bahulam || PS_8,3.52 ||~ _____ 4200 8, 3, 52 | START JKv_8,3.52:~ pātau ca dhātau parataḥ pañcamīvisarjanīyasya 4201 8, 3, 52 | divaspātu /~rājñaspātu /~na ca bhavati /~pariṣadaḥ pātu //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4202 8, 3, 57 | vakṣyāmaḥ, iṇaḥ kavargāc ca ity evaṃ tad veditavyam /~ 4203 8, 3, 58 | atra hi numā, sakāreṇa śarā ca vyavadhānam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4204 8, 3, 59 | mūrdhanyaḥ iti vartate, sa iti ca /~ādeśapratyayayoḥ iti ṣaṣṭhī 4205 8, 3, 59 | yaḥ sakāraḥ, pratyayasya ca yaḥ sakāraḥ iṇkor uttaraḥ 4206 8, 3, 59 | bhavati /~yajater vahateś ca pañcamalakāre parasmaipadaprathamaikavacane 4207 8, 3, 60 | śāsi-vasi-ghasīnāṃ ca || PS_8,3.60 ||~ _____START 4208 8, 3, 60 | śāsi vasi ghasi ity eteṣāṃ ca iṇkoḥ uttarasya yakārasya 4209 8, 3, 60 | jakṣuḥ /~ghasibhasorhali ca (*6,4.100) iti upadhālopaḥ /~ 4210 8, 3, 61 | 3.61:~ stauteḥ ṇyantānāṃ ca ṣabhūte sani parataḥ abhyāsāt 4211 8, 3, 61 | tuṣṭāva ity atra na syāt, iha ca syād eva sisikṣati iti /~ 4212 8, 3, 62 | saḥ svidi-svadi-sahīnāṃ ca || PS_8,3.62 ||~ _____START 4213 8, 3, 64 | svādiṣv abhyāsena ca abhyāsasya || PS_8,3.64 ||~ _____ 4214 8, 3, 64 | bhavati, abhyāsasakārasya ca bhavati ity evaṃ veditavyam /~ 4215 8, 3, 64 | abhyāsena vyavāye aṣopadeśārthaṃ ca abhiṣiṣeṇayiṣati, pariṣiṣeṇayiṣati /~ 4216 8, 3, 64 | pariṣiṣeṇayiṣati /~avarṇāntābhyāsārthaṃ ca abhitaṣṭau, paritaṣṭau /~ 4217 8, 3, 64 | paritaṣṭau /~ṣaṇi pratiṣedhārthaṃ ca abhiṣiṣikṣati, pariṣiṣikṣati /~ 4218 8, 3, 65 | mūrdhanya iti vartate, saḥ iti ca /~upasargasthān nimittāt 4219 8, 3, 68 | avāc ca ālaṃvana-āvidūryayoḥ || 4220 8, 3, 68 | ālambane 'rthe āvidūrye ca /~ālambanam āśrayaṇam /~ 4221 8, 3, 69 | veś ca svano bhojane || PS_8,3. 4222 8, 3, 69 | 69:~ veḥ upasargāt avāt ca+uttarasya bhojanārthe svanateḥ 4223 8, 3, 74 | pareś ca || PS_8,3.74 ||~ _____START 4224 8, 3, 79 | iṇaḥ ity anuvartate, tataś ca yakārād eva inaḥ paro 'nantaraḥ 4225 8, 3, 82 | agnisomau māṇavakau /~tathā ca jyotir agniḥ, somaḥ latāviśeṣaḥ, 4226 8, 3, 85 | visarjanīyāntā sakārāntāt ca ṣatvaṃ bhavati /~samāse 4227 8, 3, 87 | upasargasthān nimittāt prādusśabdāc ca+uttarasya yakāraparasya 4228 8, 3, 87 | yakāraparasya acparasya ca astisakārasya mūrdhanyo 4229 8, 3, 87 | āśrīyate, prāduḥśabdasya ca kr̥bhvastiṣv eva prayogaḥ 4230 8, 3, 93 | iti nipātyate vr̥kṣe āsane ca vācye /~vipūrvasya str̥ṇāteḥ 4231 8, 3, 94 | chandonāmni ca || PS_8,3.94 ||~ _____START 4232 8, 3, 94 | etasmād dhātoḥ chandonāmni ca (*3,3.34) ity evaṃ vihito 4233 8, 3, 98 | suṣāmādiṣu ca || PS_8,3.98 ||~ _____START 4234 8, 3, 98 | karmapravacanīyasañjñākatvān nirdurśabdayoś ca kriyāntaraviṣayatvād anupasargatve 4235 8, 3, 104| iti vartate, ekeṣām iti ca /~pūrvapadasthānnimittāt 4236 8, 3, 107| saheḥ pr̥tana-rtābhyāṃ ca || PS_8,3.107 ||~ _____ 4237 8, 3, 108| spr̥śi spr̥hi savanādīnāṃ ca mūrdhanyo na bhavati /~rapara - 4238 8, 3, 109| sāt ity etasya padādeś ca mūrdhanyādeśo na bhavati /~ 4239 8, 3, 109| pratyayasakāratvāt prāptiḥ, padādeś ca ādeśasakāratvāt /~sāt - 4240 8, 3, 112| pratistabdha-nistabdhau ca || PS_8,3.112 ||~ _____ 4241 8, 3, 114| iti, parinivibhyaḥ iti ca prāptaḥ mūrdhanyaḥ pratiṣidhyate /~ 4242 8, 3, 114| tasyā mā bhūt iti /~tathā ca+eva+udāhr̥tam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4243 8, 3, 115| mūrdhanyadeśo na bhavati sye sani ca parataḥ /~abhisoṣyati /~ 4244 8, 3, 115| asti, sthādiṣv abhyāsena ca abhyāsasya (*8,3.64) iti 4245 8, 4, 1 | vāyurnayati /~r̥varṇāc ca+iti vaktavyam /~tisr̥ṇām /~ 4246 8, 4, 1 | siddham /~avarnabhaktyā ca vyavadhāne 'pi ṇatvaṃ bhavati 4247 8, 4, 2 | ṇatvaṃ bhavati /~saty api ca numi yatra anusvāro na śrūyate 4248 8, 4, 3 | asti pūrveṇa prāptiḥ iti sa ca niyamaḥ pūrvapadasambadhād 4249 8, 4, 6 | pūrvapadaṃ vanaspativāci ca tatsthān nimittād uttarasya 4250 8, 4, 6 | phalapākāntā latāgulmāś ca vīrudhaḥ //~satyapi bhede 4251 8, 4, 10 | JKv_8,4.10:~ bhāve karaṇe ca yaḥ pānaśabdaḥ tadīyasya 4252 8, 4, 11 | prātipadikānta-num-vibhaktiṣu ca || PS_8,4.11 ||~ _____START 4253 8, 4, 11 | prātipadikānte numi vibhaktau ca yo nakāraḥ tasya pūrvapadasthānnimittād 4254 8, 4, 11 | sato nakāro bhavati /~tathā ca atra nuṃgrahaṇam kr̥tam /~ 4255 8, 4, 13 | kumati ca || PS_8,4.13 ||~ _____START 4256 8, 4, 13 | JKv_8,4.13:~ kavargavati ca+uttarapade prātipadikāntanuṃvibhaktiṣu 4257 8, 4, 17 | degdhiṣu ca || PS_8,4.17 ||~ _____START 4258 8, 4, 18 | iti vartate, upasargāt iti ca /~akakārādirakhakārādiraṣakārāntaḥ 4259 8, 4, 18 | akakārādirakhakārādiraṣakārāntaḥ ca upadeśe yo dhātuḥ sa śeṣaḥ, 4260 8, 4, 18 | upadeśagrahaṇaṃ kim ? iha ca pratiṣedho yathā syāt, pranicakāra, 4261 8, 4, 18 | pranipekṣyati iti /~iha ca mā bhūt, praṇiveṣṭā /~praṇivekṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4262 8, 4, 20 | pratiṣedhasya apavādo 'yam /~antaś ca padāpekṣo gr̥hayate /~kecit 4263 8, 4, 25 | ayanaṃ ca || PS_8,4.25 ||~ _____START 4264 8, 4, 25 | vartate /~ayananakārasya ca antaḥśabdād uttarasya ṇakārādeśo 4265 8, 4, 26 | anavagr̥hyamāṇāt mā bhūt /~apadānte ca avagraho na asti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4266 8, 4, 27 | naś ca dhātustha-uru-ṣubhyaḥ || 4267 8, 4, 27 | uttarasya uruśabdāt ṣuśabdāc ca chandasi viṣaye /~dhātusthāt 4268 8, 4, 28 | praṇasaḥ /~praṇo rājā /~na ca bhavati /~pra no muñcatam /~ 4269 8, 4, 28 | praṇasaṃ mukham /~upasargāc ca iti nāsikāyā nasādeśaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4270 8, 4, 29 | niṣṭhāpratyayaḥ, oditaś ca (*8,2.45) iti niṣṭhānatvam, 4271 8, 4, 38 | ārdragomayeṇa /~śuṣkagomayeṇa /~goś ca purīṣe iti mayaṭ /~svādau 4272 8, 4, 39 | kṣubhnādiṣu ca || PS_8,4.39 ||~ _____START 4273 8, 4, 39 | r̥davagrahāt (*8,4.26) iti ca prāpnoti /~nandin, nandana, 4274 8, 4, 39 | sañjñāḥ /~ācāryādaṇatvaṃ ca /~ācāryabhojīnaḥ /~ācāryānī /~ 4275 8, 4, 40 | bhavati /~tavargasya api ca śakāreṇa, cavargena ca sannipāte 4276 8, 4, 40 | api ca śakāreṇa, cavargena ca sannipāte cavargo bhavati /~ 4277 8, 4, 40 | sakārasya śakāraḥ, tavargasya ca cavargaḥ iti /~sakārasya 4278 8, 4, 40 | na kr̥taḥ, pūrveṇa pareṇa ca ścunā sannipāte ścutvaṃ 4279 8, 4, 47 | anaci ca || PS_8,4.47 ||~ _____START 4280 8, 4, 47 | acaḥ iti vartate, yaraḥ iti ca /~anacparasya aca uttarasya 4281 8, 4, 47 | kṣṣīram /~apssarāḥ /~avasāne ca yaro dve bhavata iti vaktavyam /~ 4282 8, 4, 48 | na dva bhavataḥ /~anaci ca (*8,4.47) iti prāptiḥ pratiṣidhyate /~ 4283 8, 4, 54 | carādeśo bhavati, cakārāj jaś ca /~cikhaniṣati /~cicchitsati /~ 4284 8, 4, 55 | khari ca || PS_8,4.55 ||~ _____START 4285 8, 4, 55 | START JKv_8,4.55:~ khari ca parato jhalāṃ carādeśo bhavati /~ 4286 8, 4, 55 | na anuvartate, pūrvasūtre ca anukr̥ṣtatvāt /~bhettā /~ 4287 8, 4, 61 | agne dūram utkandaḥ //~roge ca+iti vaktavyam /~utkandako 4288 8, 4, 63 | vartate, anyatarasyām iti ca /~jhaya uttarasya śakārasya 4289 8, 4, 65 | vartate, anyatarasyām iti ca /~hala uttarasya jharo jhari 4290 8, 4, 65 | priyapañcñā /~allopasya ca pūrvatra asiddhe na sthānivat 4291 8, 4, 67 | udattodayasya svaritodayasya ca anudāttasya svarito na bhavati /~ 4292 8, 4, 68 | kriyate /~dīrghaplutayoś ca anena vivr̥tena akāreṇa 4293 8, 4, 68 | saṃvr̥to na bhavati /~saṃvutena ca sarvaguṇasya mātrikasya