Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
itvasya 2
itve 3
itvotvanivrrttyartham 1
ity 4013
itya 1
ityadhikaro 1
ityadi 1
Frequency    [«  »]
7260 iti
5287 bhavati
4293 ca
4013 ity
3996 3
3953 jkv
3952 ps
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ity

1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4013

     Ps, chap., par.
1 Ref | kariṣyate //~ k /~ ity etau varṇāv updiśya pūrvāṃś 2 Ref | savarṇe dīrghaḥ (*6,1.101) ity akāreṇa /~iko guṇa-vr̥ddhī (* 3 Ref | ikāreṇa /~ugitaś ca (*4,1.6) ity ukāreṇa /~akāra-ādayo varṇāḥ 4 Ref | nukaroti - kumāry-l̥takaḥ ity āha iti //~e o /~e o ity 5 Ref | ity āha iti //~e o /~e o ity etau varṇāv upadiśya ante 6 Ref | eṅi pararūpam (*6,1.94) ity ekāreṇa //~ [#3]~ ai au 7 Ref | 3]~ ai au c /~ai au ity etau varṇāv upadiśya pūrvāṃś 8 Ref | parasmin pūrva-vidhau (*1,1.57) ity akāreṇa /~ica ekāco 'm pratyayavac 9 Ref | ya va raṭ /~ha ya va ra ity etān varṇān upadiśya pūrvāṃś 10 Ref | śaś-cho 'ti (*8,4.63) ity akāreṇa /~ayaṃ repho ya- 11 Ref | svarnayati, prātarnayati ity atra yaro 'nunāsike 'nunāsiko 12 Ref | madra-hradaḥ, bhadra-hrada ity atra dvirvacanaṃ prāpnoti 13 Ref | kuṇḍaṃ rathena, vanaṃ rathena ity atra anusvārasya yayi parasavarṇaḥ(* 14 Ref | lakṣye lakṣaṇaṃ pravartate ity etasmin darśane yaro 'nunasike ' 15 Ref | 4.45) antaratamo bhavati ity evam etat pravarttate /~ 16 Ref | yayi parasavarṇaḥ (*8,4.58) ity etad apy anusvāra-antaratamaṃ 17 Ref | kuṇḍaṃ rathena, vanaṃ rathena ity atra /~aṭāṃ madye visarjanīya- 18 Ref | iti //~ [#4]~ la /~la ity ekaṃ varṇam upadiśya pūrvāṃś 19 Ref | ca apratyayaḥ (*1,1.69) ity akāreṇa /~iṇ-koḥ (*8,3.57) 20 Ref | ca-apratyayaḥ (*1,1.69) ity etad-eva-ikaṃ pareṇa /~atha 21 Ref | lokam, tallaṃ,laṃ, lokam ity atra anusvārasya anunāsike 22 Ref | ur-aṇ raparaḥ (*1,1.51) ity atra ra iti pratyāhāra-grahaṇāl- 23 Ref | ṅaṇa na m /~ña ma ṅa ṇa na ity etān varṇān upadiśya pūrvāṃś 24 Ref | pumaḥ khayy-ampare (*8,3.6) ity akāreṇa /~halo yamāṃ yami 25 Ref | adaci ṅamuṇ nityam(*8,3.32) ity atra-āgaminoḥ jhabhor abhāvād- 26 Ref | bhavati //~jha bha ñ /~jha bha ity etau varṇāv-upadiśya pūrvāṃś 27 Ref | ḍha dha /~gha ḍha dha ity etān varṇān upadiśya pūrvāṃś 28 Ref | ḍa da ś /~ja ba ga ḍa da ity etān varṇān upadiśya pūrvāṃś 29 Ref | apūrvasya yo 'śi (*8,3.17) ity akāreṇa haśi ca (*6,1.114) 30 Ref | pha dha ḍha tha ca ṭa ta ity etān varṇān upadiśyānte 31 Ref | artham //~ka pa y /~ka pa ity etau varṇāv upadiśya pūrvāṃś 32 Ref | śa ṣa sa r /~śa ṣa sa ity enān varṇān upadiśya pūrvāṃś 33 Ref | iti śakāreṇa //~ha l /~ha ity ekaṃ varṇam upadiśya pūrvāṃś 34 Ref | iti /~snihitvā, snehitvā ity atra ralo v-y-upadhād-dhal- 35 Ref | yady evam, ha ya va ra ity atra tarhi kim artham upadiśyat? 36 Ref | mahāṃ hi saḥ; devā hasanti ity atra aḍ-grahaṇeṣu ca - 37 Ref | hasati - haśi ca (*6,1.114) ity utvaṃ yathā syāt /~ekasmān 38 1, 1, 1 | parasmaipadeṣu (*7,2.1) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 39 1, 1, 2 | mider guṇaḥ (*7,3.82) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 40 1, 1, 4 | sārvadhātuke bhūt /~ikaḥ ity eva - abhāji, rāgaḥ /~bahuvrīhi- 41 1, 1, 5 | pratiṣedhaḥ /~acinavam, asunavam ity ādau lakārasya saty api 42 1, 1, 7 | samyogāntasya lopaḥ (*8,2.23) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 43 1, 1, 8 | nunāsikaś chandasi (*6,1.26) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 44 1, 1, 9 | ca syāt ? tarptā, tarptum ity atra jharo jhari savarṇe (* 45 1, 1, 9 | kiṃ ca syāt ? aruścyotati ity atra jharo jhari savarṇe (* 46 1, 1, 9 | savarṇe dīrghaḥ (*6,1.101) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 47 1, 1, 11 | START JKv_1,1.11:~ īt ūt et ity evam-antaṃ dvivacanaṃ śabda- 48 1, 1, 11 | pragr̥hyā aci nityam (*6,1.125) ity evam ādayaḥ /~īd-ādīnāṃ 49 1, 1, 13 | START JKv_1,1.13:~ śe ity etat pragr̥hya-sañjñaṃ bhavati /~ 50 1, 1, 16 | sambuddhau iti kim ? gav ity ayam-āha /~atra anukārya- 51 1, 1, 16 | etā brahama-bandha ity abravīt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 52 1, 1, 18 | vartate /~uñaḥ itāv-anārṣe ūṃ ity ayam-ādeśo bhavati dīrgho ' 53 1, 1, 19 | 12]~ īd-ūtau saptamī-ity eva lupte 'rtha-grahaṇād 54 1, 1, 21 | bhavati /~yathā kartavyam ity atra pratyaya-ādy-udāttatvaṃ 55 1, 1, 21 | bhavati, evam aupagavam ity atra api yathā syāt /~yathā 56 1, 1, 21 | syāt /~yathā vr̥kṣābhyām ity atra ato 'ṅgasya dīrghatvam 57 1, 1, 21 | dīrghatvam evam ābhyām, ity atra api yathā syāt /~ekasminn- 58 1, 1, 22 | JKv_1,1.22:~ tarap tamap ity etau pratyayau gha-sañjñau 59 1, 1, 22 | nekāco hrasvaḥ (*6,3.43) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 60 1, 1, 23 | 1,1.23:~ bahu gaṇa vatu ity eta saṅkhyā-sañjñā bhavanti /~ 61 1, 1, 23 | saṅkhye sañjñāyām (*2,1.50) ity anuvr̥ttes tataḥ saṅkhyā- 62 1, 1, 23 | saṅkhyā vaṃśyena (*2,1.19) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 63 1, 1, 24 | śatāni, sahasrāṇi /~aṣṭānām ity atra nuḍ bhavati /~ṣaṭ-pradeśāḥ-- 64 1, 1, 24 | pradeśāḥ--ṣaḍbhyo luk (*7,1.22) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 65 1, 1, 27 | sarvanāmnaḥ smai (*7,1.14) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 66 1, 1, 29 | kapitr̥kaḥ, mat-kapitr̥kaḥ ity-akaj na bhavati /~bahuvrīhau 67 1, 1, 33 | alpa ardha katipaya nema ity ete jasi vibhāṣā sarvanāma- 68 1, 1, 34 | dakṣiṇa uttara apara adhara ity-eṣāṃ gaṇe pāṭhāt pūrveṇa 69 1, 1, 35 | prāptā jasi vibhāṣyate /~svam ity etac-chabda-rūpaṃ jasi vibhāṣā 70 1, 1, 35 | gāvaḥ, svā gāvaḥ /~ātmīyāḥ ity arthaḥ /~jñāti-pratiṣedhaḥ 71 1, 1, 35 | bhujyante /~prabhūtāni dhanāni ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 72 1, 1, 36 | jasi vibhāṣyate /~antaram ity etac-chabda-rūpaṃ vibhāṣā 73 1, 1, 36 | ṅitsu sarvanāma-sañjñā ity upasaṃkhyānam /~dvitīyasmai, 74 1, 1, 37 | , ha, aha, eva, evam ity-ādayaḥ /~avyaya-pradeśāḥ-- 75 1, 1, 37 | avyayād āp-supaḥ (*2,4.82) ity evam ādayaḥ /~avyayam ity 76 1, 1, 37 | ity evam ādayaḥ /~avyayam ity anvartha-sañjñā /~ [#18]~ 77 1, 1, 40 | 40:~ ktvā, tosun, kasun, ity evam antaṃ śabda-rūpam avyaya- 78 1, 1, 41 | mukhaṃ sva-aṅgam (*6,2.167) ity uttarapada-anta-udāttatvaṃ 79 1, 1, 42 | START JKv_1,1.42:~ śi ity etat sarvanāma-sthānasañjñaṃ 80 1, 1, 42 | ca asambuddhau (*6,4.8) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 81 1, 1, 44 | vibhāṣā śveḥ (*6,1.30) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 82 1, 1, 45 | bhāvī tasya saṃprasāraṇam ity eṣā sañjñā bhavati /~yaj -- 83 1, 1, 45 | adhitarām iti /~dyubhyām ity atra diva ut (*6,1.131) 84 1, 1, 45 | samprasāraṇam (*6,4.131) ity evam ādayaḥ //~ādyantau 85 1, 1, 45 | ārdhadhātukasya+iḍ val-ādeḥ (*7,2.35) ity evam ādayaḥ /~kit-pradeśāḥ - 86 1, 1, 45 | hetubhaye śuk (*7,3.40) ity evam ādayaḥ //~midaco 'ntyāt 87 1, 1, 45 | ādibhyaḥ śnam (*3,1.78) ity evam ādayaḥ /~masjer antyāt 88 1, 1, 45 | kāryam ādeśe na prāpnoti ity ayam-atideśa ārabhyate /~ 89 1, 1, 45 | na alvidhir analvidhiḥ ity arthaḥ /~kim udāharaṇam ? 90 1, 1, 45 | āgatya iti lyapi (*6,4.38) ity anunāsika-lopaḥ paranimittakaḥ 91 1, 1, 45 | āto lopa iṭi ca (*6,4.64) ity ā-kāra-lopaḥ, itaś ca aniñaḥ (* 92 1, 1, 45 | ato lopa iṭi ca (*6,4.64) ity ā-kāra-lopaḥ syād, asmād 93 1, 1, 45 | pratidīvne /~pratidivan ity etasya bhasya (*6,4.129) 94 1, 1, 45 | etasya bhasya (*6,4.129) ity adhikr̥tya tr̥tīya-ikavacane 95 1, 1, 45 | ca allopo 'naḥ (*6,4.134) ity a-kāra-lopaḥ paranimittakaḥ, 96 1, 1, 45 | bhasor hali ca (*6,4.100) ity upadhal-opaḥ /~jhalo jahli (* 97 1, 1, 45 | lopaḥ k-ṅity anaṅi (*6,4.98) ity upadhā-lopaḥ, tasya sthānivattvāt 98 1, 1, 45 | lopaḥ k-ṅity anaṅi (*6,4.98) ity aupadhā-lope kr̥te anackatvād 99 1, 1, 45 | anupalabdhiḥ, abhāvo, varṇavināśaḥ ity anartha-antaram /~etaiḥ 100 1, 1, 45 | lopo vyor vali (*6,1.66) ity evam ādayaḥ //~ [#27]~ 101 1, 1, 45 | adarśanasya luk, ślu, lup ity etāḥ sañjñā bhavanti /~aneka- 102 1, 1, 45 | janapade lup (*4,2.71) ity evam ādayaḥ //~pratyaya- 103 1, 1, 45 | agnicit, somasut, adhok, ity atra sup-tiṅoḥ luptayoḥ 104 1, 1, 45 | pratyaya-lakṣaṇena jhali ity anunāsikalopo na bhavati (* 105 1, 1, 45 | ātmanepadānaṃ ṭere (*3,4.79) ity evam ādayaḥ //~ [#28]~ 106 1, 1, 45 | ata upadhāyāḥ (*7,2.115) ity evam ādayaḥ //~tasminn iti 107 1, 1, 45 | vyavahitasya bhūt //~tasmād ity uttarasya (*1,1.67) /~nirdiṣṭa- 108 1, 1, 45 | ato bhisa ais (*7,1.9) ity evam ādiṣu pūrva-grahaṇaka- 109 1, 1, 45 | iti tr̥tīya-ikavacanena ṭā ity anena grahaṇaṃ bhūt //~ 110 1, 1, 45 | sautranāḍiḥ /~kim aviśeṣeṇa ? na ity āha /~ugid-varṇa-grahaṇa- 111 1, 2, 1 | bhavanti ṅidvad bhavanti ity arthaḥ /~gāṅaḥ -- adhyagīṣṭa /~ 112 1, 2, 6 | JKv_1,2.6:~ indhi bhavati ity etābhyāṃ paro liṭ pratyayaḥ 113 1, 2, 7 | gudha kuṣa kliśa vada vasa ity etebhyaḥ paraḥ ktvā-pratyayaḥ 114 1, 2, 8 | muṣa grahi svapi praccha ity etebhyaḥ saṃśca ktvā ca 115 1, 2, 9 | START JKv_1,2.9:~ san ity anuvartate /~ktvā iti nivr̥tam /~ 116 1, 2, 9 | idam ārabhyate /~cicīṣati ity ādiṣu sāvakāśaṃ dīrghatvaṃ 117 1, 2, 11 | abhitta, abuddha /~ikaḥ ity eva /~yakṣīṣṭa, ayaṣṭa /~ 118 1, 2, 11 | jhaly-am-akiti (*6,1.58) ity am-āgamo na syāt /~hal-antāt 119 1, 2, 11 | āgamo na syāt /~hal-antāt ity eva /~ceṣīṣṭa, aceṣṭa /~ 120 1, 2, 11 | guṇo na syāt /~ [#33]~ jhal ity eva vartiṣīṣṭa, avartiṣṭa /~ 121 1, 2, 12 | api akr̥ta /~ahr̥ta /~jhal ity eva /~variṣīṣṭa /~avariṣṭa /~ 122 1, 2, 15 | udāyasātām, udāyasata /~sūcitavān ity arthaḥ /~sicaḥ kittvād anunāsika- 123 1, 2, 15 | āṅo yamahanaḥ (*1,3.28) ity ātmanepadam /~gandhana iti 124 1, 2, 15 | kūpād udakam /~udhdr̥tavān ity arthaḥ /~sakarmakatve 'pi 125 1, 2, 15 | samuddāṅbhyo ymo 'granthe (*1,3.75) ity ātmanepadam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 126 1, 2, 16 | dārakarma, pāṇi-grahaṇam ity arthaḥ /~upādyamaḥ svakaraṇe (* 127 1, 2, 16 | upādyamaḥ svakaraṇe (*1,3.56) ity ātmanepadam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 128 1, 2, 19 | svidi midi kṣvidi dhr̥ṣ ity etebhyaḥ pro niṣṭhā-pratyayaḥ 129 1, 2, 19 | pradharṣitaḥ pradharṣitavān /~seṭ ity eva svinnaḥ, svinnavān /~ 130 1, 2, 21 | kārṣāpaṇaṃ dadāti /~seṭ ity eva /~prabhukta odanaḥ /~ 131 1, 2, 21 | gudha pariveṣṭane, gudhitam ity atra na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 132 1, 2, 24 | 1,2.24:~ vañci luñci r̥t ity etebhyaḥ paraḥ ktvā pratyayaḥ 133 1, 2, 24 | tatra-idam udāharaṇam /~seṭ ity eva /~vaktvā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 134 1, 2, 25 | vikalpyate /~tr̥ṣi mr̥ṣi kr̥śi ity etebhyaḥ paraḥ krvā pratyayaḥ 135 1, 2, 25 | grahaṇaṃ pūja-artham /~ ity eva hi vartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 136 1, 2, 26 | eṣitva, eṣiṣiṣti /~seṭ ity eva /~bhuktvā, bubhukṣate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 137 1, 2, 27 | puṃlliṅga-nirdeśaḥ /~u ū ū3 ity evaṃ kālo aj yathā-kramaṃ 138 1, 2, 27 | kramaṃ hrasva-dīrgha-plutaḥ ity evaṃ sañjño bhavati /~ukālo 139 1, 2, 29 | ādy-udāttaś ca (*3,1.3) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 140 1, 2, 30 | mahattā /~tva sama sima ity anuccāni /~namaste rudra 141 1, 2, 30 | anudāttau sup-pitau (*3,1.4) ity evam ādyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 142 1, 2, 31 | yasminn aci tasya svaritaḥ ity eṣā saṃjñā vidhīyate /~śikyam /~ 143 1, 2, 31 | tit svaritam (*6,1.175) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 144 1, 2, 32 | svara-samāhāraḥ svaritaḥ ity uktam /~tatra na jñāyate 145 1, 2, 32 | svara-vibhāgaḥ /~śikyam ity atra ardha-mātrā ādita udātta, 146 1, 2, 32 | eka-śrautir /~kanyā ity atra ardha-mātrā ādita udattā 147 1, 2, 32 | māṇavaka3 māṇavaka (*8,2.103) ity atra ardha-mātrā ādita udāttā 148 1, 2, 35 | śabdo lakṣayate /~vauṣaṭ ity asya-iva-idaṃ svara-vidhānam /~ 149 1, 2, 36 | vibhāṣā-grahanaṃ yajña-karmaṇi ity asya nivr̥tty-artham /~tena 150 1, 2, 37 | maghavan /~atra subrahmaṇyom ity okāras titsvareṇa svaritas 151 1, 2, 37 | vidhīyate /~indra āgaccha ity āmantritam ādy-udattam /~ 152 1, 2, 37 | śvaḥ-śabda udāttaḥ sutyām ity antodāttaḥ /~sañjñāyāṃ samajaniṣadanipatamanavidaṣuñ 153 1, 2, 39 | jaṭilakādhyāpaka kva gamiṣyasi /~imam ity anta-udāttaṃ, me iti anudāttaṃ 154 1, 2, 40 | bhavati /~anudāttataraḥ ity arthaḥ /~devā marutaḥ pr̥śnimātaro ' 155 1, 2, 40 | pr̥śnimātaro 'paḥ /~mātaraḥ ity anudāttaḥ /~apaḥ ity anta- 156 1, 2, 40 | mātaraḥ ity anudāttaḥ /~apaḥ ity anta-udāttaḥ ūḍ-idaṃ-pad- 157 1, 2, 40 | ikāro 'nudāttaḥ /~śutudri ity etad āmantritaṃ pādādau 158 1, 2, 41 | ver apr̥ktasya (*6,1.67) ity evam ādyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 159 1, 2, 42 | akarmadhāraye rājyam (*6,2.130) ity uttarapada-ādy-udāttaṃ na 160 1, 2, 42 | karmadhāraye 'niṣṭhā (*6,2.46) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 161 1, 2, 43 | dvidīyā-samāse dvitīyā ity etat prathamā-nirdiṣṭaṃ, 162 1, 2, 43 | upasarjanaṃ pūrvam (*2,2.30) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 163 1, 2, 45 | prātipadikasya (*1,2.47) ity evam ādyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 164 1, 2, 49 | gārgītvam /~upasarjanasya ity eva /~avantī /~kuntī /~kurūḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 165 1, 2, 55 | śabdāḥ, na yoga-nimittāḥ ity uktam /~tac-cāvaśyam eva 166 1, 2, 56 | te 'pi rāja-puruṣam ānaya ity ukte rājaviśiṣṭaṃ puruṣam 167 1, 2, 56 | mātram /~aupagavam ānaya ity ukte upaguviśiṣṭam apatyam 168 1, 2, 57 | ubhayapadārtha-pradhāno dvandvaḥ ity evam ādi, tad-aśiṣyam iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 169 1, 2, 60 | JKv_1,2.60:~ cakāro dvayoḥ ity anukarṣaṇa-arthaḥ /~phalgunyor 170 1, 2, 61 | JKv_1,2.61:~ anyatarasyām ity anuvartate /~dvayor dvivacane 171 1, 2, 61 | aditir devatā /~nakṣatre ity eva /~punarvasū māṇavakau /~ 172 1, 2, 63 | dvandvo vibhāṣā ekavad bhavati ity asya+etada eva jñāpakam /~ 173 1, 2, 67 | puṃyogād ākhyāyām (*4,1.48) ity aparo viśeṣaḥ /~pumān iti 174 1, 2, 67 | prāci ca prākprācyau /~prāk ity avayayam aliṅgam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 175 1, 3, 1 | START JKv_1,3.1:~ bhū ity evam ādayaḥ śabdāḥ kriyāvacanā 176 1, 3, 1 | dhātupradeśāḥ - dhātoḥ (*3,1.91) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 177 1, 3, 2 | 1,3.2:~ upadiśyate 'nena ity upadeśaḥ śāstravākyāni, 178 1, 3, 2 | pradeśāḥ - ād-itaś ca (*7,2.16) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 179 1, 3, 3 | aiauc - cakāraḥ /~upadeśe ity eva /~agnicit /~somasut /~ 180 1, 3, 3 | tena pratyāhāra-pāṭhe hal ity atra lakārasya itsañjñā 181 1, 3, 3 | tathā ca sati halantyam ity atra pratyāhāre na+itaretarāśraya- 182 1, 3, 4 | 3.12), iṭo 't (*3,4.106) ity atra pratiṣedho na bhvati , 183 1, 3, 4 | idamas thamuḥ (*5,3.24) ity ukāra-anubandha-nirdeśād 184 1, 3, 5 | abhisambadhyate /~ñi-ṭu-ḍu ity eteṣāṃ samudayānām ādito 185 1, 3, 5 | samudayānām ādito vartamānānām ity sañjñā bhavati /~ñi, ñimidā - 186 1, 3, 5 | pṭūyati /~kṇḍūyati /~upadeṣe ity eva - ñikārīyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 187 1, 3, 6 | ṣaṇḍaḥ, ṣaḍikaḥ /~ādiḥ ity eva - avimahyoṣṭiṣac - aviṣaḥ, 188 1, 3, 7 | 2.31) - avaṭītaḥ /~ādiḥ ity eva /~karmaṇi ghaṭo 'ṭhac (* 189 1, 3, 10 | anudeśaḥ /~paścād uccāryate ity arthaḥ /~samānāṃ samasaṅkhyānaṃ 190 1, 3, 10 | prathamaḥ, dvitīyād dvitīyaḥ ity ādi /~taudeyaḥ /~śālāturīyaḥ /~ 191 1, 3, 16 | 16:~ itaretaraḥ, anyonyaḥ ity evam upapadād dhātoḥ karma- 192 1, 3, 19 | parasmaipadam (*1,3.78) ity asya apavādaḥ /~viparā pūrvāj 193 1, 3, 21 | vihāre, etasmād anu sam pari ity evaṃ pūrvād āṅ-pūrvāc ca- 194 1, 3, 22 | 1,3.22:~ sam ava pra vi ity evaṃ pūrvāt tiṣṭhater ātmanepadaṃ 195 1, 3, 23 | putrebhyaḥ /~prakāśayaty ātmānam ity arthaḥ /~stheya-ākhyāyām -- 196 1, 3, 24 | uttiṣṭhate /~tad-arthaṃ yatate ity arthaḥ /~uda īhāyām iti 197 1, 3, 24 | uttiṣṭhati /~śatam utpadyate ity arthaḥ /~īhagrahaṇam anūrdhva- 198 1, 3, 26 | bhojane bhojane sannidhīyate ity arthaḥ /~akarmakāt iti kim ? 199 1, 3, 27 | akarmakāt iti vartate /~ut vi ity evaṃ pūrvāt tapater akarmaka- 200 1, 3, 27 | uttapate /~vitapate /~dīpyate ity arthaḥ /~akarmakāt ity eva /~ 201 1, 3, 27 | dīpyate ity arthaḥ /~akarmakāt ity eva /~uttapati suvarṇaṃ 202 1, 3, 28 | āghnāte, āghnate /~akarmakāt ity eva /~āyacchati kūpād rajjum /~ 203 1, 3, 29 | pracchi svarati arti śru vidi ity etebhyo 'karmakebhyo dhātubhya 204 1, 3, 29 | artibhyaśca (*3,1.56) /~ity aṅ-ādeśaḥ /~tatra prasmaipadeśu 205 1, 3, 29 | ādeśaḥ /~tatra prasmaipadeśu ity etan nāśrīyate /~bahulaṃ 206 1, 3, 29 | chandasy amāṅyoge 'pi (*6,4.75) ity āṭ pratiṣadhyate /~r̥dr̥śo ' 207 1, 3, 29 | arty-ādeśasya tv arti ity eva siddham ātmanepadam /~ 208 1, 3, 29 | saṃpaśyate /~akarmakāt ity eva /~grāmaṃ saṃpasyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 209 1, 3, 30 | pratipattavyam /~ni sam upa vi ity evaṃ pūrvāt hvayater dhātor 210 1, 3, 31 | spardhamānas tasya-āhvānaṃ karoti ity arthaḥ /~spardhāyām iti 211 1, 3, 32 | utkurute /~udākurute /~sūcayati ity arthaḥ /~avakṣepaṇe -- śyeno 212 1, 3, 32 | udākurute /~bhartsayati ity arthaḥ sevate -- gaṇakānupakurute /~ 213 1, 3, 32 | mahāmātrānupakurute /~sevate ity arthaḥ /~sāhāsikye -- paradārān 214 1, 3, 32 | teṣu sahasā pravartate ity arthaḥ /~pratiyatne -- edho 215 1, 3, 32 | sato guṇantarādhānaṃ karoti ity arthaḥ /~ṣaṣṭhīsuṭau karoteḥ 216 1, 3, 32 | prakurute /~prakarṣeṇa kathayati ity arthaḥ /~upayoge -- śatam 217 1, 3, 32 | arthaṃ śataṃ viniyuṅkte ity arthaḥ /~eteṣu iti kim ? 218 1, 3, 33 | abhivabhūva, na tena prājitaḥ ity arthaḥ /~prasahane iti kim ? 219 1, 3, 34 | START JKv_1,3.34:~ kr̥ñaḥ ity anuvartate /~vipūrvat karoter 220 1, 3, 35 | START JKv_1,3.35:~ veḥ kr̥ña ity anuvartate /~vipūrvāt karoter 221 1, 3, 35 | dāntāḥ śobhanaṃ valganti ity arthaḥ /~odanasya pūrṇāś 222 1, 3, 35 | vikurvate /~niṣphalaṃ ceṣṭante ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 223 1, 3, 36 | yam ārambhaḥ /~ṇīñ prāpṇe ity etasmāt dhātor ātmanepadaṃ 224 1, 3, 36 | māṇavakam udānayate /~utkṣipati ity arthaḥ /~ācārya-karaṇam 225 1, 3, 36 | māṇavakam ātma-samīpaṃ prāpayati ity arthaḥ /~jñānaṃ prameya- 226 1, 3, 36 | tatra prameyaṃ niścinoti ity arthaḥ /~bhr̥tirvetanam -- 227 1, 3, 36 | bhr̥tidānena samīpaṃ karoti ity arthaḥ /~vigaṇanam r̥ṇāder 228 1, 3, 36 | vinayante /~niryātayanti ity arthaḥ /~vyayo dharma-ādiṣu 229 1, 3, 36 | arthaṃ śatam viniyuṅkte ity arthaḥ /~eteṣu iti kim ? 230 1, 3, 38 | buddhiḥ /~na pratihanyate ity arthaḥ /~yajuḥṣvasya kramate 231 1, 3, 38 | adhyayanāya kramate /~utsahate ity arthaḥ /~tāyate -- asmin 232 1, 3, 38 | kramante /~sphītībhavanti ity arthaḥ /~eteṣu iti kim ? 233 1, 3, 39 | saṅkrāmati /~vr̥tty-ādiṣv ity eva /~upakrāmati /~parākrāmati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 234 1, 3, 42 | START JKv_1,3.42:~ pra up ity etābhyāṃ parasmāt kramater 235 1, 3, 42 | pūrvedhyuḥ prakrāmati /~gacchati ity arthaḥ /~aparedhyur upakrāmati /~ 236 1, 3, 42 | aparedhyur upakrāmati /~āgacchati ity arthaḥ /~atha upaparābhyām (* 237 1, 3, 42 | atha upaparābhyām (*1,3.39) ity anena ātmanepadam atra karmān 238 1, 3, 44 | sahasram apajānīte /~apalapati ity arthaḥ /~apahnave iti kim ? 239 1, 3, 45 | sarpiśā upāyena pravartate ity arthaḥ /~akarmakāt iti kim ? 240 1, 3, 46 | artham idam /~sam prati ity evaṃ pūrvāj jānāter anādhyāne 241 1, 3, 46 | pituḥ sañjānāti /~utkaṇṭhate ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 242 1, 3, 47 | tatra padārthān vyaktīkaroti ity arthaḥ /~upasambhāṣā upasāntvanam - 243 1, 3, 47 | 63]~ upasāntvayati ity arthaḥ /~jñānaṃ samyagavabodhaḥ -- 244 1, 3, 47 | lokāyate /~jānāti vaditum ity arthaḥ /~yatna utsāhaḥ -- 245 1, 3, 47 | viṣayam utsāham āviṣkaroti ity arthaḥ /~vimatirnānāmatiḥ - 246 1, 3, 47 | vimatipatitā vicitraṃ bhāṣante ity arthaḥ /~upamantraṇaṃ rahasyupacchandanam - 247 1, 3, 47 | upavadate /~upacchandayti ity arthaḥ /~eteṣu iti kim ? 248 1, 3, 48 | nanu vada vyaktāyāṃ vāci ity eva paṭhyate, tatra kiṃ 249 1, 3, 49 | dhīyāno vadati tathā kaṭhaḥ ity arthaḥ /~akarmakāt iti kim ? 250 1, 3, 49 | anuvadati /~vyaktavācam ity eva /~anuvadati vīṇā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 251 1, 3, 50 | pratiṣedhena viruddhaṃ vadanti ity arthaḥ /~vipralāpe iti kim ? 252 1, 3, 50 | brāhmaṇāḥ /~vyaktavācām ity eva /~vipravadanti śakunayaḥ /~ 253 1, 3, 50 | śakunayaḥ /~samuccāraṇe ity eva /~krameṇa mauhūrtā mauhūrtena 254 1, 3, 53 | uccarate /~utkramya gacchati ity arthaḥ /~sakarmakāt iti 255 1, 3, 55 | kāmukaḥ san dāsyai dadāti ity arthaḥ /~caturthy-arthe 256 1, 3, 57 | 57:~ jñā śru samr̥ dr̥ś ity eteṣāṃ sannantānām ātmanepdaṃ 257 1, 3, 57 | samo gamyr̥cchi (*1,3.29) ity atra vihitam /~tasmin viṣaye 258 1, 3, 57 | pūrvavat sanaḥ (*1,3.62) ity eva siddham ātmanepadam /~ 259 1, 3, 59 | START JKv_1,3.59:~ prati āṅ ity evaṃ pūrvāc-chr̥ṇoteḥ sannantād 260 1, 3, 62 | mīmāṃsate iti ? anudātta-ṅita ity eva siddham ātmanepdam /~ 261 1, 3, 63 | anuprayujyate liti (*3,1.40) ity ucyate ? kr̥ñ iti pratyāhāra- 262 1, 3, 64 | yam-ārambhaḥ /~pra upa ity evaṃ pūrvāt yujer ayajña- 263 1, 3, 65 | samo gamy-r̥cchi (*1,3.29) ity atra+eva kasmān na paṭhitaḥ ? 264 1, 3, 66 | taudādikasya bhujo kauṭilye ity asya /~tena+iha na bhavati, 265 1, 3, 69 | abhikāṅkṣāyām, vañcu gatau ity etayor ṇy-anatayoḥ pralambhane 266 1, 3, 69 | gardhanam asya-utpādayati ity arthaḥ ahiṃ vañcayati /~ 267 1, 3, 69 | ahiṃ vañcayati /~pariharati ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 268 1, 3, 70 | pūjāṃ samadhigacchati ity arthaḥ /~śālīnīkaraṇaṃ nyagbhāvanam - 269 1, 3, 70 | vartikāmullāpayte /~nyakkaroti ity arthaḥ /~pralambhane - kastvāmullāpayate /~ 270 1, 3, 71 | svarādiduṣṭam asakr̥d uccārayati ity arthaḥ /~mithyopapadat iti 271 1, 3, 73 | kartr-abhipraye kriyaphale ity eva, apavadati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 272 1, 3, 74 | pācayate /~kartr-abhiprāye ity eva, kaṭaṃ kārayati parasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 273 1, 3, 75 | iti vartate /~sam ud āṅ ity evaṃ pūrvād yameḥ kartr- 274 1, 3, 75 | vaidyaḥ /~kartr-abhiprāye ity eva, saṃyacchati /~udyacchati /~ 275 1, 3, 76 | mūḍhaḥ /~kartr-abhiprāye ity eva, devadattasya gaṃ jānāti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 276 1, 3, 79 | parasmaipadaṃ vidhīyate /~anu parā ity evaṃ pūrvāt karoteḥ parasmaipadaṃ 277 1, 3, 80 | vidhīyate /~abhi prati ati ity evaṃ pūrvāt kṣipaḥ parasmaipadaṃ 278 1, 3, 83 | prasmaipadaṃ vidhīyate /~viāṅ pari ity evaṃ pūrvāt ramateḥ parasmaipadaṃ 279 1, 3, 84 | START JKv_1,3.84:~ ramaḥ ity eva /~upapurvāt ramateḥ 280 1, 3, 85 | bhuktam uparamate /~nivartate ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 281 1, 3, 86 | naśa jana iṅ pru dru sru ity etebhyo ṇyantemyaḥ parasmaipadam 282 1, 3, 86 | cittavat-kartr̥kāt (*1,3.88) ity evaṃ siddhe vacanam idam 283 1, 3, 86 | ayo dravati /~vilīyate ity arthaḥ kuṇḍikā sravati /~ 284 1, 3, 86 | kuṇḍikā sravati /~syandate ity arthaḥ /~tad-viṣayāṇy udāharaṇāni { - 285 1, 3, 89 | parimuha ruci nr̥ti vada vasa ity etebhyo ṇy-antebhyaḥ parasmaipadaṃ 286 1, 3, 89 | 73]~ ṇicaś ca (*1,3.74) ity ātmanepadaṃ bhavati /~tatra 287 1, 3, 90 | anudāttaṅita ātmanepadam (*1,3.12) ity evam ādinā prakarṇena tan 288 1, 3, 91 | START JKv_1,3.91:~ ity eva /~dyuta dīptau /~tats- 289 1, 4, 1 | caṅpare 'naglope (*7,4.93) ity eṣa vidhir na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 290 1, 4, 2 | 101), supi ca (*7,3.102) ity asya avakāśaḥ - vr̥kṣābhyām, 291 1, 4, 2 | vahuvacane jhalyet (*7,3.103) ity asya avakāśaḥ - vr̥kṣeṣu, 292 1, 4, 3 | nadīpradeśāḥ - āṇnadyāḥ (*7,3.112) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 293 1, 4, 6 | bhruvai, bhruve /~astrī ity eva, striyai /~stryākhyau 294 1, 4, 6 | eva, striyai /~stryākhyau ity eva, agnaye /~vāyve /~bhanave //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 295 1, 4, 7 | dvandve ghi (*2,2.32) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 296 1, 4, 10 | puganta-laghu-upadhasya ca ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 297 1, 4, 11 | guroś ca halaḥ (*3,3.103) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 298 1, 4, 13 | vyakrīṇīta /~ner biśaḥ (*1,3.17) ity upasargād vidhir asti, tad- 299 1, 4, 13 | pradeśāḥ - aṅgasya (*6,4.1) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 300 1, 4, 14 | 8,1.13), padāt (*8,1.17) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 301 1, 4, 18 | vr̥ṣaṇvasvaśvayoḥ /~vr̥ṣan ity etat vasvaśvayoḥ prato bhasañjñaṃ 302 1, 4, 18 | bhapradeśāḥ -- bhasya (*6,4.129) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 303 1, 4, 21 | ādiṣu bahuṣu bahuvacanam ity arthaḥ /~vrāhmaṇāḥ paṭhanti /~ 304 1, 4, 23 | apādānādisañjñāviṣayam adhikriyate /~kārake ity adhikāro veditavyaḥ /~yad 305 1, 4, 23 | ūrdhvam anukramiṣyāmaḥ kārake ity evaṃ tad veditavyam /~kāraka- 306 1, 4, 23 | paryāyaḥ /~karakam hetuḥ ity anartha-antaram /~kasya 307 1, 4, 24 | apādāne pañcamī (*2,3.28) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 308 1, 4, 31 | prathamata upalabhyate ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 309 1, 4, 32 | caturthī sampradāne (*2,3.13) ity evam ādayaḥ /~karmaṇaḥ karaṇasañjñā 310 1, 4, 32 | yajate /~paśuṃ rudrāya dadāti ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 311 1, 4, 34 | ślāgha hnuṅ sthā śapa ity eteṣām jñīpsyamāno yo 'rthah, 312 1, 4, 34 | tam eva jñapayitum icchati ity arthaḥ /~evam - devadattāya 313 1, 4, 36 | sañjñam bhavati /~īpsitaḥ ity abhipretaḥ ucyate /~puṣpebhyaḥ 314 1, 4, 39 | devadattasya daivaṃ paryālocayati ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 315 1, 4, 40 | START JKv_1,4.40:~ prati āṅ ity evaṃ pūrvasya śr̥ṇoteḥ kārakam 316 1, 4, 40 | gāmāśr̥ṇoti /~pratijānīte ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 317 1, 4, 42 | karaṇayos tr̥tīyā (*2,3.18) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 318 1, 4, 45 | āghriyante 'smin kriyāḥ ity ādhāraḥ /~kartr̥-karmaṇoḥ 319 1, 4, 45 | adhikaraṇe ca (*2,3.36) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 320 1, 4, 46 | adhipūrvāṇāṃ śīṅ sthā ās ity eteṣām ādhāro yaḥ, tat kārakaṃ 321 1, 4, 47 | sampradānam anyatarasyām (*1,4.44) ity ataḥ /~ ca vyavasthita- 322 1, 4, 48 | 1,4.48:~ upa anu adhi ā ity evaṃ pūrvasya vasater ādhāro 323 1, 4, 48 | bhojana-nivr̥ttiṃ karoti ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 324 1, 4, 49 | odanaṃ pacati, saktūn pibati ity ādiṣu na syāt /~punaḥ karma- 325 1, 4, 49 | karmaṇi dvitīyā (*2,3.2) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 326 1, 4, 51 | ācaritaṃ kavinā //~upayujyate ity upayogaḥ payaḥprabhr̥ti /~ 327 1, 4, 54 | karaṇayos tr̥tīyā (*2,3.18) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 328 1, 4, 55 | hetumati ca (*3,1.26) ity evam adayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 329 1, 4, 56 | tosun-kasunau (*3,4.13) ity ayam avadhirmā vijñāyi iti /~ 330 1, 4, 57 | nipatam avyayam (*1,1.37) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 331 1, 4, 58 | sañjñā bhūt /~asattve ity eva, parā jayati senā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 332 1, 4, 59 | upasarge ghoḥ kiḥ (*3,3.93) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 333 1, 4, 60 | sañjñā bhūt /~ūrīsyāt ity atra upasarga-prādurbhyām 334 1, 4, 60 | gati-pra-ādaya (*2,2.18) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 335 1, 4, 65 | gataḥ /~parigr̥hya gataḥ ity arthaḥ /~antaḥ-śabdasya 336 1, 4, 66 | nivr̥ttaḥ /~śraddhā pratihatā ity arthaḥ /~śraddhā-pratīghāte 337 1, 4, 68 | astaṃ gacchati /~avyayam ity eva, astaṃ kāṇḍam /~kṣipatam 338 1, 4, 68 | astaṃ kāṇḍam /~kṣipatam ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 339 1, 4, 69 | yad acchavacati /~avyayam ity eva, udakam acchaṃ gacchati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 340 1, 4, 71 | sthitaḥ /~pārśvato bhūtvā ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 341 1, 4, 72 | tiraskr̥tvā /~antardhau ity eva, tiraḥ-kr̥tvā kāṣṭhaṃ 342 1, 4, 76 | ca /~madye pade nivacane ity ete śabdā anatyādhāne vibhāṣā 343 1, 4, 76 | nivacane kr̥tvā /~vācam niyamya ity arthaḥ anatyādhāne ity eva, 344 1, 4, 76 | niyamya ity arthaḥ anatyādhāne ity eva, hastitaḥ pade kr̥tvā 345 1, 4, 77 | iti vartate /~haste pāṇau ity etau śabdau kr̥ñi nityaṃ 346 1, 4, 77 | pāṇaukr̥tya /~dārakarma kr̥tvā ity arthaḥ /~upayamane iti kim ? 347 1, 4, 79 | vartate /~jīvikā upaniṣad ity etau śabdau aupamye viṣahe 348 1, 4, 83 | 4.83:~ karmapravacanīyāḥ ity adhikāro viditavyaḥ /~yānita 349 1, 4, 83 | karmapravacanīya-yukte dvitīyā (*2,3.8) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 350 1, 4, 85 | senā /~parvatena sambaddhā ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 351 1, 4, 89 | START JKv_1,4.89:~ āṅ ity eṣā śabdo maryādā-vacane 352 1, 4, 90 | bhūtāyāṃ prati pari anu ity ete karmapravacanīya-sañjñā 353 1, 4, 91 | mama bhavati tad dīyatām ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 354 1, 4, 95 | bhavatā /~śobhanaṃ kr̥tam ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 355 1, 4, 96 | mātrā, binduḥ, stokam ity asya arthe 'pi śabdo vartate /~ 356 1, 4, 99 | vr̥ddhiḥ prasmaipadeṣu (*7,2.1) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 357 1, 4, 100| api - śānac-kānacau /~laḥ ity eva, katīha nighnānāḥ /~ 358 1, 4, 100| ṅita ātmanepadam (*1,3.12) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 359 1, 4, 101| śeṣe prathamaḥ (*1,4.108) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 360 1, 4, 104| JKv_1,4.104:~ trīṇi trīṇi ity anuvartate /~trīṇi trīṇi 361 1, 4, 104| aṣṭana ā vibhaktau (*7,2.84) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 362 1, 4, 105| 4.105:~ lasya (*3,4.77) ity adhikr̥tya sāmānyena tib- 363 1, 4, 109| siṃhitāyām (*6,1.72) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 364 1, 4, 110| avasānayor visarjanīyaḥ (*8,3.15) ity evam ādayaḥ //~iti śrījayādityaviracitāyāṃ 365 2, 1, 2 | āmantritam anantike (*8,1.55) ity ekāntaratā bhavati /~svare 366 2, 1, 3 | tr̥tīyāsamāse (*1,1.30) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 367 2, 1, 5 | JKv_2,1.5:~ avyayībhāvaḥ ity adhikāro veditavyaḥ /~yānita 368 2, 1, 5 | avyayībhāvaś ca (*2,4.18) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 369 2, 1, 6 | upabhogakālo na bhavati ity arthaḥ /~śabdaprādurbhāvaḥ 370 2, 1, 6 | pāṇini-śabdo loke prakāśate ity arthaḥ /~paścāt -- anurathaṃ 371 2, 1, 6 | pādātam /~rathānāṃ paścāt ity arthaḥ /~yathā /~yathā-arthe 372 2, 1, 6 | anurūpam /~rūpayogyam bhavati ity arthaḥ /~vīpsāyām -- arthamarthaṃ 373 2, 1, 6 | jyeṣṭhānupūrvyā bhavantaḥ praviśantu ity arthaḥ /~yaugapadyam ekakālatā -- 374 2, 1, 6 | dhehi /~yugapaccakraṃ dhehi ity arthaḥ /~sādr̥śyam tulyatā /~ 375 2, 1, 6 | artham idam ucyate, yathārtha ity eva siddham ? guṇabhūte ' 376 2, 1, 6 | abhyāvahāryaṃ parityajati ity ayamartho 'dhikārthavacanena 377 2, 1, 6 | sapaśubandhāntamadhīte ity arthaḥ /~iyaṃ samāptirasakale ' 378 2, 1, 7 | START JKv_2,1.7:~ yathā ity etad avyayam asādr̥śye vartamānaṃ 379 2, 1, 8 | START JKv_2,1.8:~ yāvat ity etad avyayam avadhāraṇe 380 2, 1, 11 | START JKv_2,1.11:~ vibhāṣā ity ayam adhikāro veditavyaḥ /~ 381 2, 1, 12 | 12) /~apa pari bahis añcu ity ete subantāḥ pañcamyantena 382 2, 1, 13 | START JKv_2,1.13:~ āṅ ity etan maryādāyām abhividhau 383 2, 1, 14 | lakṣyīkr̥tya abhimukhaṃ patanti ity arthaḥ /~lakṣaṇena iti kim ? 384 2, 1, 14 | pratyaṅkkā gāvaḥ /~navāṅkā ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 385 2, 1, 15 | vibhakti-samīpa (*2,1.6) ity eva siddhe punarvacanam 386 2, 1, 19 | ekalakṣaṇasantāno vaṃśaḥ ity abhidhīyate /~tatra bhavo 387 2, 1, 20 | START JKv_2,1.20:~ saṅkhyā ity anuvartate /~nadīvacanaiḥ 388 2, 1, 22 | kr̥ti bahulam (*3,3.14) /~ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 389 2, 1, 25 | svayam etad avyayam ātmanā ity asyārthe vartate, tasya 390 2, 1, 25 | uttarārtham anuvartate /~svayam ity etat subantaṃ ktāntena saha 391 2, 1, 26 | eva avinītaḥ khaṭvārūḍhaḥ ity ucyate /~khaṭvāruḍho jālmaḥ /~ 392 2, 1, 26 | khaṭvāplutaḥ /~apathaprasthitaḥ ity arthaḥ /~kṣepe iti kim ? 393 2, 1, 27 | START JKv_2,1.27:~ sāmi ity etad avyayam ardhaśabda- 394 2, 1, 28 | pramātumārabdhaḥ pratipaccandramāḥ ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 395 2, 1, 31 | kalaha nipuṇa miśra ślakṣṇa ity etaiḥ saha tr̥tīyāntaṃ samasyate, 396 2, 1, 36 | bali hita sukha rakṣita ity etaiḥ saha caturthyantaṃ 397 2, 1, 37 | grāmanirgataḥ, adharmajugupsuḥ ity evam ādi siddhaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 398 2, 1, 38 | apoḍha mukta patita apatrasta ity etaiḥ saha pajcamyantaṃ 399 2, 1, 38 | patitaḥ, bhojanād apatrastaḥ ity evam adau na bhavati /~kartr̥karane 400 2, 1, 38 | kr̥tā bahulam (*2,1.32) ity asya+eva ayam prapañcaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 401 2, 1, 39 | 1.39:~ stoka antika dūra ity evam arthāḥ śabdāḥ kr̥cchra- 402 2, 1, 39 | stoka-ādibhyaḥ (*6,3.2) ity aluk /~śatasahatrau pareṇeti 403 2, 1, 41 | siddha śuṣka pakva bandha ity etaiḥ saha saptamyantaṃ 404 2, 1, 42 | JKv_2,1.42:~ dhvāgkṣeṇa ity arthagrahanam /~dhavāgkṣavācinā 405 2, 1, 42 | tīrthadhvāḍkṣaḥ /~anavasthitaḥ ity arthaḥ /~tīrthakākaḥ /~tīrthavāyasaḥ /~ 406 2, 1, 44 | saptamyāḥ sañjñāyām (*6,3.9) ity aluk //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 407 2, 1, 45 | rātrivr̥ttam, sandhyagarjitam ity ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 408 2, 1, 46 | START JKv_2,1.46:~ tatra ity etat saptamyantaṃ ktāntena 409 2, 1, 47 | anavasthitatvaṃ tavaitat ity arthaḥ /~udakeviśīrṇam /~ 410 2, 1, 47 | kr̥ti bahulam (*6,3.14) ity aluk //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 411 2, 1, 49 | jarat purāṇa nava kevala ity ete subantāḥ samānādhikaraṇena 412 2, 1, 49 | sāamānādhikaraṇyam /~pūrvakālaḥ ity artha-nirdeśaḥ, pariśiṣṭānāṃ 413 2, 1, 50 | 1.50:~ samānādhikaraṇena ity āpādasamāpter anuvartate /~ 414 2, 1, 51 | JKv_2,1.51:~ dik-saṅkhye ity anuvartate /~taddhita-arthe 415 2, 1, 52 | uttarapada-samāhāre ca (*2,1.51) ity atra yaḥ saṅkhyā-pūrvaḥ 416 2, 1, 52 | dvigupradeśāḥ - dvigoḥ (*4,1.21) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 417 2, 1, 53 | vaiyākaraṇakhasūciḥ /~niṣpratibhaḥ ity arthaḥ /~yājñikakitavaḥ /~ 418 2, 1, 54 | idam ārabhyate /~pāpa aṇaka ity ete subante kutsita-vacanaiḥ 419 2, 1, 55 | 2,1.55:~ upamīyate 'nena ity upamānam /~upamāna-vācīni 420 2, 1, 56 | karakisalayam, pārthivacandraḥ ity evam ādi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 421 2, 1, 58 | samāna madhya madhyama vīra ity ete subantāḥ samānādhikaraṇena 422 2, 1, 59 | gati-pra-ādayaḥ (*2,2.18) ity anena nityasamāsaḥ /~śreṇīkr̥tāḥ /~ 423 2, 1, 61 | mahat parama uttama utkr̥ṣṭa ity ete pūjyamānaiḥ saha samasyante, 424 2, 1, 62 | vr̥ndāraka nāga kuñjara ity etaiḥ saha pūjyamāna-vāci 425 2, 1, 64 | START JKv_2,1.64:~ kim ity etat kṣepe gamyamāne supā 426 2, 1, 65 | 65:~ ubhaya-vyañjanā poṭā ity abhidhīyate /~gr̥ṣṭirekavāraprasūtā /~ 427 2, 1, 70 | śramaṇā, pravrajitā, kulaṭā ity evam ādayaḥ, taiḥ saha strīliṅgaḥ 428 2, 2, 1 | 2.1:~ ekadeśo 'sya asti ity ekadeśī, avayavī, tadvācinā 429 2, 2, 1 | pūrva apara adhara uttara ity ete śabdāḥ sāmarthyād ekadeśabacanāḥ 430 2, 2, 2 | tasya+idaṃ grahanam /~ardham ity etad napuṃsakam ekadeśinā- 431 2, 2, 2 | nagarārdhaḥ /~ekadeśinā ity eva, ardhaṃ pasor devadattasya /~ 432 2, 2, 2 | na bhavati /~ekādhikaraṇe ity eva, ardhaṃ pippalīnām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 433 2, 2, 3 | bhikṣāturīyaṃ /~ekadeśinā ity eva, dvitīyaṃ bhikṣāyā bhikṣukasya /~ 434 2, 2, 3 | bhikṣukasya /~ekādhikaraṇe ity eva, dvitīyāṃ bhikṣāṇām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 435 2, 2, 4 | bhavati /~prāpta āpanna ity etau dvitīyāntena saha samasyete, 436 2, 2, 7 | START JKv_2,2.7:~ īṣat ity ayaṃ śabdo 'kr̥dantena supā 437 2, 2, 11 | avyaya tavya samānādhikaraṇa ity etaiḥ saha ṣaṣṭhī na samasyate /~ 438 2, 2, 17 | kriḍā-jīvikayor na asti ity aka eva+udāhriyate /~uddālakapuṣpabhañjikā /~ 439 2, 2, 19 | samāsavacanaṃ prāk subutpatteḥ ity etad upapannaṃ bhavati /~ 440 2, 2, 21 | START JKv_2,2.21:~ amā+eva ity anuvartate /~upadaṃśas tr̥tīyāyām (* 441 2, 2, 21 | upadaṃśas tr̥tīyāyām (*3,4.47) ity ataḥ prabhr̥ti yāny upapadāni 442 2, 2, 21 | uccaiḥ kāram /~amā+eva ity eva, paryaptivacaneṣv alamartheṣu (* 443 2, 2, 23 | na bahuvrīhau (*1,1.29) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 444 2, 2, 27 | teneti ca tr̥tīyānte idam ity etasminn arthe saṃsyete, 445 2, 2, 28 | START JKv_2,2.28:~ saha ity etac chābdarūpaṃ tulyayoge 446 2, 2, 28 | daśabhiḥ putrairbhāraṃ vahati ity arthaḥ /~kathaṃ sakarmakaḥ, 447 2, 2, 29 | pradeśāḥ - dvandve ca (*1,1.31) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 448 2, 2, 34 | brāhmaṇakṣatriyaviṭśūdrāḥ /~samānākṣarāṇām ity atra na asti /~bhrātuś ca 449 2, 3, 1 | START JKv_2,3.1:~ anabhihite ity adhikāro 'yaṃ veditavyaḥ /~ 450 2, 3, 1 | anukramiṣyāmaḥ, anabhihite ity evaṃ tad veditavyam /~anabhihite 451 2, 3, 1 | darśanīyam /~vahuṣu bahuvacanam ity evam ādinā saṅkhyā vacyatvena 452 2, 3, 10 | JKv_2,3.10:~ apa āṅ pari ity etaiḥ karmapravacanīyair 453 2, 3, 13 | puṣpebhyaḥ spr̥hayati ity ādi /~caturthīvidhāne tādarthya 454 2, 3, 14 | kriyāyāṃ kriyārthāyām (*3,3.10) ity eṣa viṣayo lakṣyate /~kriyārthopapadasya 455 2, 3, 16 | svāhā svadhā alam vaṣaṭ ity etair yoge caturthī vibhaktir 456 2, 3, 29 | śabda añcu-uttarapada āc āhi ity etair yoge pañcamī vibhaktir 457 2, 3, 29 | vibhaktir bhavati /~anya ity artha-grahanam /~tena paryāya- 458 2, 3, 29 | grīṣmo vasantāt /~dvik-śabda ity atra śabda-grahanaṃ deśakālavr̥ttinā ' 459 2, 3, 32 | anuvartate /~pr̥thak vinā nānā ity etair yoge tr̥tīyā vibhaktir 460 2, 3, 33 | stoka alpa kr̥cchra katipaya ity etebhyo 'sattva-vacanebhyaḥ 461 2, 3, 33 | vidhīyate, tr̥tīyā tu karaṇe ity eva siddhā /~yadā tu dharma- 462 2, 3, 38 | krośantamanādr̥tya pravrajitaḥ ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 463 2, 3, 39 | sākṣin pratibhū prasūta ity etair yoge ṣaṣṭhī-saptamyau 464 2, 3, 43 | JKv_2,3.43:~ sādhu nipuṇa ity etābhyām yoge 'rcāyāṃ gamyamānāyāṃ 465 2, 3, 44 | 2,3.44:~ prasita utsuka ity etābhyāṃ yoge tr̥tīyā vibhaktir 466 2, 3, 46 | kumārī, vr̥kṣaḥ, kuṇḍam ity atra api yathā syat /~parimāṇa- 467 2, 3, 46 | droṇaḥ, khārī, āḍhakam ity atra api yathā syāt /~vacana- 468 2, 3, 48 | avidyamānavat (*8,1.72) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 469 2, 3, 49 | hrasvāt sambuddheḥ (*6,1.69) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 470 2, 3, 51 | sarpiṣā karaṇena pravartate ity arthaḥ /~pravr̥tti-vacano 471 2, 3, 52 | madhuna īṣṭe /~karmaṇi ity eva, mātur guṇaiḥ smarati /~ 472 2, 3, 53 | edhodakasyopaskurute prajñayā /~śeṣe ity eva, edhodakamupaskurute //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 473 2, 3, 54 | santāpayati tāpaḥ /~śeṣe ity eva, cauraṃ rujati rogaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 474 2, 3, 56 | niprahaṇa nāṭa krātha piṣ ity eteṣāṃ dhātūnāṃ hiṃsā-kriyāṇāṃ 475 2, 3, 56 | daivādikasya jasu mokṣaṇe ity asya /~caurasya+ujjāsayati /~ 476 2, 3, 56 | dhānāḥ pinaṣṭi /~śeṣe ity eva, cauram ujjāsayati /~ 477 2, 3, 57 | JKv_2,3.57:~ vyavahr̥ paṇa ity etayoḥ samarthayoḥ samānārthayoḥ 478 2, 3, 57 | stauti ityarthaḥ /~śeṣe ity eva, śataṃ paṇate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 479 2, 3, 59 | śatasya dīvyati /~tadarthasya ity eva śalākāṃ pratidīvyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 480 2, 3, 64 | dvir ahno bhuṅkte /~śeṣe ity eva, dvir ahany adhīte //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 481 2, 3, 65 | itarathā hi kartari ca kr̥ti ity evaṃ brūyāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 482 2, 3, 69 | avyaya niṣṭhā khalartha tr̥n ity eteṣāṃ prayoge ṣaṣṭhī vibhaktir 483 2, 3, 69 | samānādhikaraṇe (*3,2.124) ity ārabhya ā tr̥no nakārāt /~ 484 2, 3, 73 | kuśala sukha artha hita ity etair yoge caturthī vibhaktir 485 2, 4, 1 | arthasya vācako bhavati ity arthaḥ /~tadanena prakāreṇa 486 2, 4, 7 | nady-avayavo dvandvo nadī ity ucyate /~deśa-avayavaś ca 487 2, 4, 7 | avayavaś ca deśaḥ /~nadī deśaḥ ity asamāsa-nirdeśa eva ayam /~ 488 2, 4, 7 | kailāsa-gandhamādane /~agrāmā ity atra nagarānāṃ pratiṣedho 489 2, 4, 12 | aśvavaḍava pūrvāpara adharottara ity eteṣām dvandvo vibhāṣā ekavad 490 2, 4, 19 | napuṃsaka-liṅgo bhavati ity etad adhikr̥taṃ viditavyam, 491 2, 4, 21 | START JKv_2,4.21:~ upjñāyate ity upajñā /~upakramyate ity 492 2, 4, 21 | ity upajñā /~upakramyate ity upakramaḥ /~upajjā ca upakramaś 493 2, 4, 24 | dāsīsabham /~dāsīsaṅghātaḥ ity arthaḥ /~aśālā iti kim /~ 494 2, 4, 24 | aśālā iti kim /~anāthakuṭī ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 495 2, 4, 25 | senā surā chāyā śālā niśā ity evam antas tatpuruṣo napuṃsaka- 496 2, 4, 28 | hemanta-śiśirau ahorātre ity etayoś chandasi viṣaye pūrvavalliṅgaṃ 497 2, 4, 29 | nirdeśaḥ /~rātra ahna aha ity ete puṃsi bhāṣyante /~paravalliṅgatayā 498 2, 4, 31 | naitat sāram iti /~dharmaḥ ity apūrve puṃliṅgaḥ, tatsādhane 499 2, 4, 33 | padaṃ bhavati /~etado 'ś ity ādeśe labhe punar vacanam 500 2, 4, 34 | vartate /~dvitīyā ṭā os ity eteṣu parata idam etador


1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4013

IntraText® (V89) Copyright 1996-2007 EuloTech SRL