Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] piba 5 pibadhyai 1 pibateh 2 pibater 4 pibates 1 pibati 11 pibhave 1 | Frequency [« »] 4 payya 4 pecitha 4 phañ 4 pibater 4 picavyah 4 pipaksati 4 pipasa | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pibater |
Ps, chap., par.
1 3, 1, 130| śabde tr̥tīyānta upapade pibater dhātor adhikaraṇe yat pratyayo 2 3, 2, 8 | sāmagaḥ, sāmagī /~surāśīdhvoḥ pibater iti vaktavyam /~surāpaḥ, 3 7, 3, 78 | śīyate /~sada - sīdati /~pibater laghūpadhaguṇaḥ prāpnoti, 4 7, 4, 4 | lopaḥ pibater īcca abhyāsasya || PS_7,