Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] mulavibhujo 1 mulavrrt 1 mulayor 1 mule 4 mulena 2 mulodaharanani 1 mulotpatanena 1 | Frequency [« »] 4 muhurtah 4 muk 4 mukta 4 mule 4 mulyam 4 mumagamo 4 muñcati | Jayaditya & Vamana Kasikavrtti IntraText - Concordances mule |
Ps, chap., par.
1 5, 2, 24| tasya pāka-mūle pīlvadi-karṇādibhyaḥ kuṇab- 2 5, 2, 25| ṣaṣṭhīsamarthāt pakṣa-śabdāt mūle 'bhidheye tiḥ pratyayo bhavati /~ 3 8, 1, 12| bhavata iti vaktavyam /~mūle mūle sthūlāḥ /~agre 'gre 4 8, 1, 12| bhavata iti vaktavyam /~mūle mūle sthūlāḥ /~agre 'gre sūkṣmāḥ /~