Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kvibanto 1 kvibvacipracchayatastukataprujusrinam 1 kvigunam 1 kvijhaloh 4 kvikaranirdeso 1 kvin 21 kvinah 1 | Frequency [« »] 4 kvacin 4 kvarap 4 kvasur 4 kvijhaloh 4 kyab 4 labhate 4 labho | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kvijhaloh |
Ps, chap., par.
1 6, 4, 12| bhavedviniyamyam //~hanteḥ anunāsikasya kvijhaloḥ kṅiti (*2,4.15) iti dīrghatvaṃ 2 6, 4, 15| odanapak /~pakvaḥ /~pakvavān /~kvijhaloḥ iti kim ? gamyate /~ramyate /~ 3 6, 4, 39| pratiṣiddhe anunāsikasya kvijhaloḥ kṅiti (*6,4.15) iti dīrghaḥ 4 8, 2, 64| śamitamidamādīnāṃ kvip, anunāsikasya kvijhaloḥ kṅiti (*6,4.15) iti dīrghatvam /~