Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bharabhutan 2 bharabhutebhyo 1 bharad 3 bharadvaja 4 bharadvajadesa 1 bharadvajas 1 bharadvajasya 6 | Frequency [« »] 4 bhagau 4 bhakta 4 bham 4 bharadvaja 4 bhauliki 4 bhauvadikasya 4 bhavanto | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bharadvaja |
Ps, chap., par.
1 4, 1, 104| urva /~kaśyapa /~kuśika /~bharadvāja /~upamanyu /~kilālapa /~ 2 4, 1, 110| kitava /~śiva /~khadira /~bhāradvāja ātreye //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 4, 1, 117| vikarṇa-śuṅga-chaṅgalād vatsa-bharadvāja-atriṣu || PS_4,1.117 ||~ _____ 4 4, 2, 145| 4,2.145:~ deśe ity eva /~bhāradvāja-śabdo 'pi deśa-vacana eva,