Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] apurvabhyam 1 apurvakalatvad 1 apurvakalatvat 1 apurvam 4 apurvanipatah 1 apurvanipatanal 1 apurvanipatena 1 | Frequency [« »] 4 aprapta 4 apraptah 4 apratilomye 4 apurvam 4 aputrasya 4 araraksat 4 araryate | Jayaditya & Vamana Kasikavrtti IntraText - Concordances apurvam |
Ps, chap., par.
1 8, 1, 47| bhokṣyase /~jātu kariṣyāmi /~apūrvam iti kim ? kaṭaṃ jātu kariṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2 8, 1, 48| ciduttaram iti kim ? ko bhuṅkte /~apūrvam ity eva, devadattaḥ kiñcit 3 8, 1, 49| nighātapratiṣedho 'nuvartate, apūrvam iti ca /~āho utāho ity etābhyām 4 8, 1, 49| śeṣe vibhāṣāṃ vakṣyati /~apūrvam ity eva, devadatta āho bhuṅkte /~