Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
atenitha 1
ater 2
aterithin 1
atha 105
athabhividheh 1
athac 1
athah 1
Frequency    [«  »]
106 adibhyah
106 atah
106 samprasaranam
105 atha
105 bhasayam
105 ced
105 so
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

atha

    Ps, chap., par.
1 Ref | grantha-kāreṇa //3//~ [#2]~ atha sabda-anuśāsanam keṣāṃ śabdānām? 2 Ref | sāmānya-viśeṣavatā lakṣaṇena /~atha kim-artho varṇānām upadeśaḥ? 3 Ref | ity etad-eva-ikaṃ pareṇa /~atha kim artham ajgrahaṇam eva- 4 Ref | 3,1.45) iti śakāreṇa /~atha kim artham upadiṣṭo 'pi 5 1, 1, 45 | hanti, animiṣān hanti iti /~atha-ikasya-iśyate, mīnān, hanti 6 1, 2, 51 | vyaktivacane lub-arthe vidhīyete /~atha yuktaḥ prakr̥ty-arthaḥ 7 1, 3, 42 | āgacchati ity arthaḥ /~atha upaparābhyām (*1,3.39) ity 8 1, 3, 90 | paṭapaṭāyati, paṭapaṭāyate /~atha atra prasmaipadena mukte 9 1, 4, 57 | svadhā /~om /~kila /~tathā /~atha /~su /~sma /~asmi /~a /~ 10 1, 4, 90 | kim ? odanaṃ pariṣiñcati /~atha pariśabda-yoge pañcamī kasmān 11 2, 1, 1 | sa samartho vidhitavyaḥ /~atha samarthapadāśrayatvāt 12 2, 3, 51 | vacano jānatir avidḥ-arthaḥ /~atha va mithyājñāna-vacanaḥ /~ 13 2, 4, 8 | kṣudra-janturanasthiḥ syād atha kṣudra eva yaḥ /~śataṃ 14 3, 1, 36 | vaktavyaḥ /~prorṇunāva /~atha -- vācya ūrṇorṇuvadbhāvo 15 3, 1, 48 | suyuktair vaḍavārathaiḥ /~atha patkaṣiṇo yānti ye 'cīkamatabhāṣiṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 3, 2, 52 | brāhmaṇaḥ patighnī vr̥ṣalī /~atha lakṣaṇe dyotye ṭak pratyayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17 3, 2, 171| jaghnirvr̥tra /~jajñi bijam /~atha kimarthaṃ kittvam, yāvatā 18 3, 2, 177| sarūpavidhir na asti ity uktam /~atha tu prāyikam etat /~tatas 19 3, 3, 8 | upādhyāyaś ced āgantā, atha tvaṃ chando 'dhīṣva, atha 20 3, 3, 8 | atha tvaṃ chando 'dhīṣva, atha tvaṃ vyākaraṇam adhīṣva /~ 21 3, 3, 9 | upādhyāyaś ced āgantā, atha tvaṃ chando 'dhīṣva, atha 22 3, 3, 9 | atha tvaṃ chando 'dhīṣva, atha tvaṃ vyākaraṇam adhīṣva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 23 3, 3, 10 | dhāvataste patiṣyati daṇḍaḥ /~atha kimarthaṃ ṇvul vidhīyate 24 3, 3, 11 | atra na asti ity uktam /~atha vacana-grahaṇaṃ kimartham ? 25 3, 3, 169| bhavān etad arhet iti /~atha kasmād arhe kr̥tyatr̥co 26 3, 4, 2 | lunīthaḥ, yūyaṃ lunītha /~atha , lunīta lunīta+ity eva 27 3, 4, 2 | adhīyāthe, yūyam adhīdhve /~atha , adhīdhvam adhīdhvam 28 3, 4, 3 | aṭathaḥ, yūyam aṭatha /~atha , bhrāṣṭram aṭata, maṭham 29 3, 4, 3 | āvām aṭāvaḥ, vayam aṭāmaḥ /~atha , bhrāṣṭram aṭati, maṭham 30 3, 4, 3 | adhīvahe, vayam adhīmahe /~atha , chando 'dhīte, vyākaraṇam 31 3, 4, 77 | liṅ /~luṅ /~lr̥ṅ /~iti /~atha lakāramātrasya grahaṇam 32 3, 4, 86 | uccāraṇa-sāmarthyāt /~atha iti vartate, ca 33 4, 1, 1 | samartha-viśeṣaṇam etat syāt /~atha ṅy-āp-grahaṇaṃ kim, na prātipadika- 34 4, 1, 88 | pañcakapālasya+idaṃ pāñcakapālam /~atha dvigor eva ayaṃ lug vidhīyate /~ 35 4, 1, 88 | aparasmād utpattir bhaviṣyati /~atha+iha kasmān na bhavati, pañcabhyo 36 4, 1, 94 | striyām aniyamaḥ prāpnoti /~atha yuvapratyayaḥ, striyā gotraprayayena 37 4, 2, 21 | iti tadupapannaṃ bhavati /~atha paurṇamāsī iti ko 'yaṃ śabdaḥ /~ 38 4, 2, 58 | prākāro 'syāṃ vartate /~atha samarthavibhaktiḥ pratyayārthaś 39 4, 3, 3 | pratyayalakṣaṇam bhaviṣyati /~atha na+eva+idaṃ pratyayalakṣaṇaṃ, 40 4, 3, 22 | bhāṣāyām api ṭhañaṃ smaranti /~atha aṇ ca iti cakāraḥ kim arthaḥ ? 41 4, 3, 85 | panthā gacchati ity ucyate /~atha srughna-prāptiḥ patho 42 4, 4, 38 | etasmin nityākrando deśaḥ /~atha ākrandyate ity ākrandaḥ 43 4, 4, 67 | māṃsaudanikaḥ /~māṃsaudanikī /~atha ṭhañ eva kasmān na+uktaḥ, 44 5, 1, 16 | samarthavibhaktiḥ sambandhanīyā iti /~atha+iha kasmān na bhavati, prāsādo 45 5, 1, 20 | ity uttarapadavr̥ddhiḥ /~atha kimartham asamāse ity ucyate 46 5, 2, 40 | vatup-pratyayo bhavati iti /~atha yogavibhāgena vatupaṃ 47 5, 2, 41 | brāhmaṇāḥ, kiyanto brāhmaṇāḥ /~atha saṅkhyā+eva parimāṇātmikā 48 5, 2, 44 | ādeśavidhānārthaṃ vacanam /~atha na saṅkhyā, tato yogavibhāgena 49 5, 2, 92 | nāmr̥tasya nivartate ity arthaḥ /~atha kṣetriyaṃ viṣam yat parakṣetre 50 5, 2, 92 | saṃkramayya cikitsate /~atha kṣetriyāṇi tr̥ṇāni yāni 51 5, 2, 92 | cikitsyāni nāśayitavyāni /~atha kṣetriyaḥ pāradārikaḥ /~ 52 5, 2, 95 | vivakṣārtho 'nuvartate /~atha guṇāt iti atra paṭhyate /~ 53 6, 1, 16 | vr̥kṇaḥ /~vr̥kṇavān /~atha katham atra kutvaṃ, vraścabhrasja 54 6, 1, 17 | samprasāraṇaṃ prāpnoti /~atha rephasya samprasāraṇaṃ kr̥tvā 55 6, 1, 68 | kim ? bibheda /~ciccheda /~atha kimarthaṃ halantāt sutisināṃ 56 6, 1, 215| tadā cittvadantodāttaḥ /~atha śānajantas tadā lasārvadhatuka- 57 6, 2, 5 | pratyayasvareṇa ādyudāttaḥ /~atha vidyādāyādaḥ iti kena ṣaṣṭhī ? 58 6, 2, 7 | uccāraśabdo 'pi ghañantaḥ tha-atha-ghañ-kta-aj-ab-itra-kāṇām (* 59 6, 2, 144| tha-atha-ghañ-kta-aj-ab-itra-kāṇām || 60 6, 2, 144| START JKv_6,2.144:~ tha atha ghañ kta ac ap itra ka ity 61 6, 2, 144| ādyudāttam uttarapadaṃ syāt /~atha - āvasathaḥ upavasathaḥ /~ 62 6, 3, 54 | hima - paddhimam /~kāṣin - atha patkāṣiṇo yanti /~hati - 63 6, 4, 1 | yathāyogaṃ viśeṣeṣu avatiṣṭhate /~atha prātipadikārthamātram 64 6, 4, 12 | vr̥trahāyate /~bhrūṇahāyate /~atha va anuvartamāne 'pi sarvanāmasthānagrahaṇe 65 6, 4, 16 | 137) ity anena bhavati /~atha iha ajgrahaṇaṃ na kartavyam /~ 66 6, 4, 52 | niṣṭhāyāṃ pratiṣedhaḥ /~atha punaḥ ekācaḥ iti tatra anuvartate, 67 6, 4, 123| avarṇamātraṃ pratipādayati /~atha śnābhyas tayor ātaḥ (* 68 6, 4, 132| 6,1.89) iti vr̥ddhiḥ /~atha kimarthamūṭḥ kriyate, samprasāraṇe 69 6, 4, 174| mitrayorapatyam maitreyaḥ /~ [#772]~ atha kimarthaṃ mitrayuśabdo bidādiṣv 70 7, 1, 1 | dvitve yaṇ tu prasajyate /~atha ced ekavadbhāvaḥ kathaṃ 71 7, 1, 33 | bhavati /~yuṣmākam /~asmākam /~atha kimartham āgatasuṭko gr̥hyate, 72 7, 1, 62 | iti nalopo na bhavati /~atha kvasau kathaṃ bhavitavyam ? 73 7, 1, 62 | aupadeśikakittvaśrayo lopaḥ /~atha iṭi liṭi ity evaṃ niyamaḥ 74 7, 1, 65 | vidhayaś chandasi vikalpyante /~atha ālabhyaḥ ity atra numi 75 7, 1, 90 | kr̥te ṇittvaṃ na bhavati /~atha gotaḥ iti sambadhalakṣaṇā 76 7, 2, 5 | sidyantaraṅgam asti iti /~atha jāgr̥grahaṇam kimartham, 77 7, 2, 5 | prāpnoti pratiṣidhyate /~atha guṇavidhānasamarthyād uttarakālabhāvinyapi 78 7, 2, 7 | kim ? atakṣīt /~arakṣīt /~atha+iha kasmān na bhavati acakāsīt 79 7, 2, 7 | iti vr̥ddhir na bhavati /~atha punar ekena varṇena vyavadhānam 80 7, 2, 8 | hi pratiṣedho bhavati /~atha tatra uṇādayo bahulam (* 81 7, 2, 10 | vr̥ṅvr̥ñau śviḍīṅivarṇeṣv atha śīṅśriñāvapi //~guṇasthamūdantamutāṃ 82 7, 2, 10 | asya /~sabhistu bhānteṣv atha maithune yabhistatastr̥tīyo 83 7, 2, 20 | lopaḥ, parasya ḍhatvam /~atha dr̥hiḥ prakr̥tyanataram 84 7, 2, 80 | sārvadhātuke vidhīyate /~atha tu tiṅi vidhīyate, tadā 85 7, 2, 98 | tvatputraḥ /~matputraḥ /~atha kimarthm eṣāṃ tvāhādīnāṃ 86 7, 2, 113| sarvasya ayam idrūpasya lopaḥ /~atha na ayam illopaḥ /~anāpyakaḥ (* 87 7, 3, 4 | tu pūrveṇa+eva siddham /~atha api evaṃ vyutpattiḥ kriyate, 88 7, 3, 44 | kim ? kārakaḥ /~dhārakaḥ /~atha āpi ity anena kim ? viśiṣyate ? 89 7, 3, 78 | vr̥ttāvavidhirniṣṭhitasya iti na bhavati /~atha akārānto 'yam ādeśaḥ 90 7, 3, 83 | abibhayuḥ /~abibharuḥ /~atha cinuyuḥ, sunuyuḥ ity atra 91 7, 3, 88 | ity eva, vyatibhaviṣīṣṭa /~atha bobhavīti iti yaṅluki guṇapratiṣedhaḥ 92 8, 1, 1 | iti kim ? vispaṣṭārtham /~atha padasya ity eva kasmān na+ 93 8, 1, 4 | pāpacyate pāpacyate iti /~atha keṣu vīpsā ? supsu vīpsā /~ 94 8, 1, 71 | gatinighāto naiva sidhyati /~atha tarabantasy gatisamāsaḥ ? 95 8, 2, 3 | ubhayārthaṃ tantreṇa+uccāritam /~atha ne parato yat prāpnoti 96 8, 2, 3 | bhavati idam udāharaṇam /~atha tu kr̥te ekādeśe udāttayaṇo 97 8, 2, 32 | iti ? vyapadeśivadbhāvāt /~atha dhātūpadeśe yo dādiḥ 98 8, 2, 62 | atra api kutvaṃ prāpnoti /~atha tu na+iṣyate, pratividhānaṃ 99 8, 3, 1 | nipātanavijñānād siddham /~atha bho ity evam ādayo nipātā 100 8, 3, 17 | apratyayaḥ vr̥kṣav karoti /~atha tatra+eva aśgrahaṇaṃ kasmān 101 8, 3, 21 | śakyate pratipattum iti /~atha ity evaṃ rūpo nipātaḥ 102 8, 3, 32 | asti iti ṅamuṭ na bhavati /~atha , uñi ca pade (*8,3.21) 103 8, 3, 75 | pariṣkandaḥ /~aci nipātanam /~atha niṣthātakārasya lopaḥ /~ 104 8, 3, 79 | iṇaḥ ity eva, āsiṣīdhvam /~atha iha kathaṃ bhavitavyam, 105 8, 3, 87 | anusr̥tam /~visr̥tam /~atha asatyapi astigrahaṇe sakāram


IntraText® (V89) Copyright 1996-2007 EuloTech SRL