Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sabdabhede 1
sabdabhyam 62
sabdac 29
sabdad 104
sabdadayam 1
sabdadisu 1
sabdagrahanam 1
Frequency    [«  »]
104 adayah
104 he
104 purvapadam
104 sabdad
103 sabda
103 visesanam
102 kartari
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sabdad

    Ps, chap., par.
1 1, 3, 63 | sampadyakartari cviḥ (*5,4.50) iti kr̥-śabdād ārabhya yāvat kr̥ño dvitīya- 2 2, 4, 70 | pi tathā syāt /~agastya-śabdād r̥ṣyaṇ, kuṇḍinī-śabdād gargāditvād 3 2, 4, 70 | agastya-śabdād r̥ṣyaṇ, kuṇḍinī-śabdād gargāditvād yañ /~tayoḥ 4 3, 1, 16 | karmaṇaḥ iti vartate /~bāṣpa-śabdād ūṣma-śabdāc ca karmana udvamane ' 5 3, 2, 134| vakṣyati /~ā etasmāt kvip saṃ-śabdād yānita ūrdhvam-anukramiṣyāmas 6 4, 1, 44 | guṇavacanāt iti kim ? ākhuḥ /~vasu-śabdād guṇavacanād ṅībādy-udāttārtham /~ 7 4, 1, 93 | vyavahitajanite 'pi gotrāpatye garga-śabdād yañ eva bhavati iti pratyayo 8 4, 1, 97 | START JKv_4,1.97:~ sudhātr̥-śabdād apatye pratyayo bhavati, 9 4, 1, 106| START JKv_4,1.106:~ madhu-śabdād babhru-śabdāc ca gotrāpatye 10 4, 1, 108| āṅgirase ity eva /~vataṇḍa-śabdād āṅgirase 'patyaviśeṣe gotre 11 4, 1, 109| āṅgirase ity eva /~vataṇḍa-śabdād āṅgirasyāṃ striyāṃ yapratyayasya 12 4, 1, 111| START JKv_4,1.111:~ bharga-śabdād apatye viśeṣe traigarte 13 4, 1, 116| START JKv_4,1.116:~ kanyā-śabdād apatye ' pratyayo bhavati /~ 14 4, 1, 138| START JKv_4,1.138:~ kṣatra-śabdād apatye ghaḥ pratyayo bhavati /~ 15 4, 1, 143| START JKv_4,1.143:~ svasr̥-śabdād apatye chanḥ pratyayo bhavati /~ 16 4, 1, 144| START JKv_4,1.144:~ bhrātr̥-śabdād apatye vyat pratyayo bhavati /~ 17 4, 1, 145| vyutpannam eva /~saptnī-śabdād apare 'kāram iva arthe nipātayanti /~ 18 4, 1, 145| saptnīva sapatnaḥ /~bhrātr̥-śabdād vyan pratyayo bhavati samudāyena 19 4, 1, 147| strī tadabhidhāyinaḥ śabdād apatye ṇaḥ pratyayo bhavati, 20 4, 1, 151| ṇyaḥ (*4,1.172) /~iti kuru-śabdād aparo ṇyapratyayo bhaviṣyati /~ 21 4, 1, 151| rathakārajātiḥ /~kāriṇas tu rathakāra-śabdād uttarasūtreṇa+eva ṇyaḥ siddhaḥ /~ 22 4, 1, 161| START JKv_4,1.161:~ manu-śabdād yat ity etau pratyau 23 4, 2, 1 | tr̥tīyāsamarthād rāgaviśeṣa-vācinaḥ śabdād raktam ity etasminn arthe 24 4, 2, 3 | tr̥tīyāsamarthād nakṣatraviśeṣa-vācinaḥ śabdād yuktaḥ ity etasminn arthe 25 4, 2, 5 | yam ārambhaḥ /~śravana-śabdād aśvattha-śabdāc ca+utpannasya 26 4, 2, 13 | kaumāraḥ patiḥ /~kumārī-śabdād dvitīyāsamarthād upayantari 27 4, 2, 14 | saptamīsamarthād amatra-vācinaḥ śabdād uddhr̥tam ity etasminn arthe 28 4, 2, 17 | START JKv_4,2.17:~ śūla-śabdād ukhā-śabdāc ca saptamīsamarthāt 29 4, 2, 22 | anuvartate /~āgrahāyaṇī-śabdād aśvattha-śabdāc ca prathamasamarthāt 30 4, 2, 33 | START JKv_4,2.33:~ agni-śabdād ḍhak pratyayo bhavati + 31 4, 2, 40 | START JKv_4,2.40:~kedāra-śabdād yañ pratyayo bhavati, ca- 32 4, 2, 44 | JKv_4,2.44:~ anudāttādeḥ śabdād pratyayo bhavati tasya 33 4, 2, 83 | START JKv_4,2.83:~ śarkarā-śabdād utpannasya cāturarthikasya 34 4, 2, 83 | etaj jñāpayati, śarkarā-śabdād autsargiko bhavati, tasya 35 4, 2, 100| START JKv_4,2.100:~ raṅku-śabdād aṇ pratyayo bhavati, cakārāt 36 4, 2, 108| eva /~dik-pūrvapadāt madra-śabdād pratyayo bhavati śaiṣikaḥ /~ 37 4, 2, 129| START JKv_4,2.129:~ araṇya-śabdād vuñ pratyayo bhavati śaisiko 38 4, 2, 135| manusye manaṣyasthe ca sālva-śabdād vuñ pratyayo bhavati /~sālvako 39 4, 2, 136| jātādau pratyayārthe sālva-śabdād buñ pratyayo bhavati śaisikaḥ /~ 40 4, 3, 15 | vibhāṣā ity eva /~śvaḥ-śabdād vibhāṣa ṭhañ pratyayo hbavati, 41 4, 3, 17 | START JKv_4,3.17:~ prāvr̥ṣ-śabdād eṇyaḥ pratyayo bhavati śaiṣikaḥ /~ 42 4, 3, 22 | START JKv_4,3.22:~ hemanta-śabdād aṇ pratyayo bhavati, tatsaṃniyogena 43 4, 3, 29 | START JKv_4,3.29:~ pathi-śabdād vun pratyayo bhavati, tatra 44 4, 3, 30 | START JKv_4,3.30:~ amāvāsyā-śabdād vun pratyayo bhavati 45 4, 3, 32 | START JKv_4,3.32:~ sindhu-śabdād apakara-śabdāc ca kan pratyayo 46 4, 3, 32 | prāpte vidhānam /~apakara-śabdād api autsargike 'ṇi /~sindhukaḥ /~ 47 4, 3, 57 | START JKv_4,3.57:~ grīvā-śabdād aṇ pratyayo bhavati, cakārāḍ 48 4, 3, 58 | START JKv_4,3.58:~ gambhīra-śabdād ñyaḥ pratyayo bhavati tatra 49 4, 3, 62 | START JKv_4,3.62:~ jihvāmūla-śabdād aṅguli-śabdāt ca chanḥ pratayo 50 4, 3, 64 | 64:~ vargāntāt ity eva /~śabdād anyasmin pratyaya-arthe 51 4, 3, 71 | START JKv_4,3.71:~ chandaḥ-śabdād bhavavyākhyānayor arthayoḥ 52 4, 3, 79 | START JKv_4,3.79:~ pitr̥-śabdād yat pratyayo bhavati, ca- 53 4, 3, 98 | arjunakaḥ /~nanu ca vāsudeva-śabdād gotra-kṣatriya-ākhyebhyaḥ 54 4, 3, 100| 4,1.170), mādraḥ /~vr̥ji-śabdād api, vr̥ddha-it-kosala-ajādāñ 55 4, 3, 107| pratyayasya lug bhavati /~kaṭha-śabdād vaiśampāyana-anttevāsibhyaḥ 56 4, 3, 107| anttevāsibhyaḥ iti ṇineḥ, caraka-śabdād apy aṇaḥ /~kaṭhena proktam 57 4, 3, 108| START JKv_4,3.108:~ kalāpi-śabdād aṇ pratyayo bhavati tena 58 4, 3, 133| aṇ ity eva /~ātharvaṇika-śabdād aṇ pratyayo bhavati, tatsaṃnihogena 59 4, 3, 157| START JKv_4,3.157:~ uṣṭra-śabdād vuñ pratyayo vikārāvayavayor 60 4, 3, 158| START JKv_4,3.158:~ umā-śabdād ūrṇā-śadac ca vuñ pratyayo 61 4, 3, 159| START JKv_4,3.159:~ eṇī-śabdād ḍhañ pratyayo bhavati vikārāvayavayor 62 4, 3, 161| START JKv_4,3.161:~ dru-śabdād yat pratyayo bhavati vikārāvayavayor 63 4, 3, 168| lug bhavati /~paraśavya-śabdād anudātta-āditvād eva añi 64 4, 4, 7 | START JKv_4,4.7:~ nau-śabdād dvyacaś ca prātipadikāṭ 65 4, 4, 9 | START JKv_4,4.9:~ ākarṣa-śabdād ṣthal pratyayo bhavati carati 66 4, 4, 23 | START JKv_4,4.23:~ cūrṇa-śabdād iniḥ pratyayo bhavati saṃsr̥ṣte /~ 67 4, 4, 25 | START JKv_4,4.25:~ mudga-śabdād aṇ pratyayo bhavati saṃsr̥ṣṭe 68 4, 4, 29 | START JKv_4,4.29:~ parimukha-śabdād dvitīyāsamarthād vartate 69 4, 4, 42 | JKv_4,4.42:~ pratipatha-śabdād dvitīyāsamarthād eti ity 70 4, 4, 45 | START JKv_4,4.45:~ senā-śabdād ṇyaḥ pratyayo bhavati 71 4, 4, 54 | START JKv_4,4.54:~ śalālu-śabdād anyatarasyāṃ ṣṭhan pratyayo 72 4, 4, 68 | START JKv_4,4.68:~ bhakta-śabdād aṇ pratyayo bhavati anyatrasyām 73 4, 4, 78 | tadvahati ity eva /~sarvadhurā-śabdād dvitīyāsamarthāt vahati 74 4, 4, 79 | vahati ity eva /~ekadhurā-śabdād dvitīyāsamarthād vahati 75 4, 4, 80 | tadvahati ity eva /~śakaṭa-śabdād dvitīyāsamarthād vahati 76 4, 4, 82 | tad vahati ity eva /~janī-śabdād dvitīyāsamarthād vahati 77 4, 4, 105| START JKv_4,4.105:~ sabhā-śabdād yaḥ pratyayo bhavati tatra 78 4, 4, 106| START JKv_4,4.106:~ sabhā-śabdāḍ ḍhaḥ pratyayo bhavati tatra 79 4, 4, 112| START JKv_4,4.112:~ veśanta-śabdād dhimavaccha-śabdāc ca aṇ 80 4, 4, 113| START JKv_4,4.113:~ srotaḥ-śabdād vibhāṣā ḍyat dya ity etau 81 4, 4, 115| START JKv_4,4.115:~ tugra-śabdād ghan pratyayo bhavati tatra 82 4, 4, 121| samarthavibhaktiḥ /~rakṣaḥ-śabdād yātu-śabdāc ca ṣaṣṭhīsamarthād 83 4, 4, 141| START JKv_4,4.141:~ nakṣatra-śabdād ghaḥ pratyayo bhavati svārthe /~ 84 5, 1, 26 | START JKv_5,1.26:~ śūrpa-śabdād anyatarasyām pratyayo 85 5, 1, 35 | adhyardhapūrvāt dvigoḥ ity eva /~śāṇa-śabdād adhyardhapūrvād dvigor ārhīyeṣv 86 5, 1, 65 | JKv_5,1.65:~ śīrṣaccheda-śabdād dvitīyāsamarthān nityam 87 5, 1, 68 | START JKv_5,1.68:~ pātra-śabdād ghan pratyayo bhavati cakārād 88 5, 1, 71 | START JKv_5,1.71:~ yajña-śabdād r̥tvik-śabdāc ca yathāsaṅkhyaṃ 89 5, 1, 73 | START JKv_5,1.73:~ saṃśaya-śabdād dvitīyāsamarthāt āpannaḥ 90 5, 1, 75 | START JKv_5,1.75:~ pathin-śabdād dvitīyāsamarthād gacchati 91 5, 1, 77 | samarthavibhaktiḥ /~uttarapatha-śabdād tr̥tīyāsamarthāt āhr̥tam 92 5, 1, 81 | START JKv_5,1.81:~ māsa-śabdād vayasy abhidheye yatkhañau 93 5, 1, 83 | vayasi ity eva /~ṣaṇmāsa-śabdād vayasy abhidheye ṇyat pratyayo 94 5, 1, 84 | START JKv_5,1.84:~ ṣaṇmāsa-śabdād vayasy abhidheye ṭhaṇ pratyayo 95 5, 1, 85 | rthā anuvartante /~samā-śabdād dvitīyāsmārthād adhīṣṭādiṣu 96 5, 1, 136| ity anuvartate /~brahman-śabdād hotrāvācinaḥ tvaḥ pratyayo 97 5, 2, 15 | goḥ paścād anugu /~anugu-śabdād alaṅgāmī ity etasminn arthe 98 5, 2, 18 | tasya+eva viśeṣaṇam /~goṣṭha-śabdād bhūtapūrvopādhikāt svārthe 99 5, 2, 19 | samarthavibhaktiḥ /~aśva-śabdād ṣaṣṭhīsamarthāt ekāhagamaḥ 100 5, 2, 66 | bahuvacanaṃ svāṅga-samudāya-śabdād api yathā syāt /~dantauṣṭhakaḥ /~ 101 5, 3, 37 | START JKv_5,3.37:~ dakṣiṇa-śabdād āhiḥ pratyayo bhavati astāterarthe, 102 5, 3, 38 | START JKv_5,3.38:~ uttara-śabdād ājāhī pratyayau bhavataḥ 103 5, 4, 49 | rogo vyādhiḥ /~tad vācinaḥ śabdād ṣaṣthī vibhaktiḥ, tadantād 104 8, 3, 98 | 961]~ nakṣatravācinaḥ śabdād uttarasya sakārasya eti


IntraText® (V89) Copyright 1996-2007 EuloTech SRL