Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
purvapadadyudattartham 1
purvapadagrahanam 1
purvapadakrrtisvaratvam 1
purvapadam 104
purvapadamantodattam 1
purvapadan 1
purvapadanam 1
Frequency    [«  »]
105 thañ
104 adayah
104 he
104 purvapadam
104 sabdad
103 sabda
103 visesanam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

purvapadam

    Ps, chap., par.
1 4, 1, 140| kulād ity eva /~avidyamānaṃ pūrvapadaṃ yasya tadapūrvapadam /~samāsasambandhi- 2 4, 4, 39 | ṭhak pratyayo bhavati /~pūrvapadaṃ gr̥hṇāti paurvapadikaḥ /~ 3 4, 4, 64 | START JKv_4,4.64:~ bahvac pūrvapadaṃ yasya tasmād bahvacpūrvapadāt 4 5, 4, 68 | dhuraḥ /~bahuvrīhau prakr̥tyā pūrvapadam (*6,2.1) ity etad bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 5, 4, 104| tatpruṣasya janapadaśabdaḥ pūrvapadaṃ tasmād etat pratyayavidhānam /~ 6 5, 4, 124| evaṃ tarhi kevalāt iti pūrvapadaṃ nirdiśyate, kevalāt padād 7 6, 2, 1 | bahuvrīhau prakr̥tyā pūrvapadam || PS_6,2.1 ||~ _____START 8 6, 2, 2 | dvitīyāntaṃ kr̥tyāntaṃ ca yat pūrvapadaṃ tat prakr̥tisvaraṃ bhavati /~ 9 6, 2, 3 | START JKv_6,2.3:~ prakr̥tyā pūrvapadam, tatpuruṣe iti ca vartate /~ 10 6, 2, 3 | vartate /~varṇaṃ varṇavāci pūrvapadaṃ varnavāciṣv eva+uttarapadeṣū 11 6, 2, 4 | ity etayor uttarapadayoḥ pūrvapadaṃ prakr̥tisvaraṃ bhavati /~ 12 6, 2, 5 | dāyādaśabde uttarapade dāyādyavāci pūrvapadaṃ prakr̥tisvaraṃ bhavati /~ 13 6, 2, 6 | uttarapadayoḥ pratibandhivāci pūrvapadaṃ prakr̥tisvaraṃ bhavati /~ 14 6, 2, 7 | samāse padaśabde uttarapade pūrvapadaṃ prakr̥tisvaraṃ bhavati /~ 15 6, 2, 8 | vātatrāṇavācini tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ bhavati /~ 16 6, 2, 9 | uttarapade tatpuruṣe samāse pūrvapadam prakr̥tisvaraṃ bhavati /~ 17 6, 2, 10 | jātivācini tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ bhavati /~ 18 6, 2, 11 | sādr̥śyavācini tatpruṣe samāse pūrvapadam prakr̥tisvaraṃ bhavati /~ 19 6, 2, 12 | pramaṇavācini tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ bhavati /~ 20 6, 2, 13 | gantavyavāci paṇyavāci ca pūrvapadaṃ prakr̥tisvaraṃ bhavati /~ 21 6, 2, 14 | napuṃsakavācini tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ bhavati /~ 22 6, 2, 15 | hitavācini tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ bhavati /~ 23 6, 2, 16 | uttapadayoḥ tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ bhavati /~ 24 6, 2, 17 | tatpuruṣe samāse svavāci pūrvapadaṃ prakr̥tisvaraṃ bhavati /~ 25 6, 2, 18 | aiśvaryavācini tatpuruṣe pūrvapadaṃ prakr̥tisvaraṃ bhavati /~ 26 6, 2, 18 | iti bahuvrīhau prakr̥tyā pūrvapadam (*6,2.1) iti senāśabda ādyudāttaḥ /~ 27 6, 2, 20 | tatpuruṣa samāse bhuvanaśabdaḥ pūrvapadaṃ prakr̥tisvaram bhavati /~ 28 6, 2, 21 | START JKv_6,2.21:~ prakr̥tyā pūrvapadam, tatpuruṣe iti vartate /~ 29 6, 2, 21 | sambhāvanavācini tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ bhavati /~ 30 6, 2, 22 | bhūtapūrvavācini tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ bhavati /~ 31 6, 2, 23 | sāmīpyavācini tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ bhavati /~ 32 6, 2, 25 | karmadhārye samāse bhāvavāci pūrvapadaṃ prakr̥tisvaraṃ bhavati /~ 33 6, 2, 26 | JKv_6,2.26:~ kumāraśabdaḥ pūrvapadaṃ karmadhāraye samāse prakr̥tisvaram 34 6, 2, 29 | ity eteṣu ca dvigau samāse pūrvapadaṃ prakr̥tisvaraṃ bhavati /~ 35 6, 2, 30 | JKv_6,2.30:~ bahuśabdaḥ pūrvapadam igantādiṣu uttarapadeṣu 36 6, 2, 31 | uttarapadayoḥ dvigau samāse pūrvapadam anyatarasyāṃ prakr̥tisvaram 37 6, 2, 32 | JKv_6,2.32:~ saptamyantaṃ pūrvapadaṃ siddha śuṣka pakva bandha 38 6, 2, 34 | ndhakavr̥ṣṇiṣu vartate tatra pūrvapadaṃ prakr̥tisvaram bhavati /~ 39 6, 2, 35 | dvandvasamāse saṅkhyāvāci pūrvapadaṃ prakr̥tisvaraṃ bhavati /~ 40 6, 2, 36 | ācāryopasarjanāntevāsināṃ yo dvandvaḥ, tatra pūrvapadaṃ prakr̥tisvaraṃ bhavati /~ 41 6, 2, 37 | kārtakaujapādayo ye dvandvāḥ teṣu pūrvapadaṃ prakr̥tisvaraṃ bhavati /~ 42 6, 2, 38 | START JKv_6,2.38:~ prakr̥tyā pūrvapadam iti vartate, dvandve iti 43 6, 2, 38 | nivr̥ttam /~mahān ity etat pūrvapadaṃ vrīhi aparāhṇa gr̥ṣṭi iṣvāsa 44 6, 2, 39 | 2.39:~kṣullaka ity etat pūrvapadaṃ mahāṃś ca vaiśvadeve uttarapade 45 6, 2, 40 | JKv_6,2.40:~ uṣṭraśabdaḥ pūrvapadaṃ sādivāmyor uttarapadayoḥ 46 6, 2, 41 | START JKv_6,2.41:~ gośabdaḥ pūrvapadaṃ sāda sādi sārathi ity eteṣu 47 6, 2, 42 | teṣāṃ dāsībhārādīnāṃ ca pūrvapadaṃ prakr̥tisvaraṃ bhavati /~ 48 6, 2, 42 | rikte vibhāṣā (*6,1.208) iti pūrvapadam ādyudāttam antodattaṃ /~ 49 6, 2, 42 | devanītiḥ /~antodāttaṃ pūrvapadam /~vasunītiḥ /~vasuśadaḥ 50 6, 2, 43 | JKv_6,2.43:~ caturthyantaṃ pūrvapadaṃ tadarthe uttarapade tadabhidheyārthaṃ 51 6, 2, 44 | uttarapade caturthyantaṃ pūrvapadaṃ prakr̥tisvaraṃ bhavati /~ 52 6, 2, 46 | ktānte uttarapade 'niṣṭhāntaṃ pūrvapadaṃ prakr̥tisvaraṃ bhavati /~ 53 6, 2, 47 | ktānte uttarapade dvitīyāntaṃ pūrvapadaṃ prakr̥tisvaraṃ bhavati /~ 54 6, 2, 48 | ktānte uttarapade tr̥tīyāntaṃ pūrvapadaṃ prakr̥tisvaraṃ bhavati /~ 55 6, 2, 49 | uttarapade gatiranantaraḥ pūrvapadaṃ prakr̥tisvaraṃ bhavati /~ 56 6, 2, 54 | JKv_6,2.54:~ īṣat ity etat pūrvapadam anyatarasyāṃ prakrtisvaraṃ 57 6, 2, 55 | 55:~ hiraṇyaparimāṇavāci pūrvapadaṃ dhanaśabde uttarapade 'nyatarasyāṃ 58 6, 2, 56 | 6,2.56:~ prathamaśabdaḥ pūrvapadam aciropasampattau gamyamānāyām 59 6, 2, 57 | kataraśabdaḥ katamaśadaś ca pūrvapadam karmadhāraye samāse 'nyatarasyāṃ 60 6, 2, 58 | JKv_6,2.58:~ āryaśabdaḥ pūrvapadaṃ brahmaṇakumārayoḥ karmadhāraye 61 6, 2, 59 | START JKv_6,2.59:~ rājā ca pūrvapadaṃ brāhmaṇakumārayoḥ uttarapadayoḥ 62 6, 2, 60 | ṣaṣṭhyanto rājaśabdaḥ pūrvapadam pratyenasi uttarapade 'nyatarasyāṃ 63 6, 2, 61 | uttarapade nityārthe samāse pūrvapadam anyatarasyāṃ prakrtisvaram 64 6, 2, 62 | JKv_6,2.62:~ grāmaśabdaḥ pūrvapadaṃ śilpivācinyuttarapade 'nyatrasyāṃ 65 6, 2, 63 | JKv_6,2.63:~ rājaśabdaḥ pūrvapadaṃ śilivācini uttarapade praśaṃsāyāṃ 66 6, 2, 65 | saptamyantaṃ hārivāci ca pūrvapadaṃ dharmyevācini haraṇaśabdād 67 6, 2, 66 | yuktavācini ca samāse pūrvapadam ādyudāttam bhavati /~goballavaḥ /~ 68 6, 2, 67 | adhyakṣaśabde uttarapade vibhāṣā pūrvapadam ādyudāttaṃ bhavati /~gavādyakṣaḥ, 69 6, 2, 69 | mānavabrāhmanayoś ca kṣepavācini samāse pūrvapadam ādyudāttaṃ bhavati /~jaṅghāvātsyaḥ /~ 70 6, 2, 71 | bhikṣāpriyaḥ /~bahuvrīhirayam, atra pūrvapadam antodāttam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 71 6, 2, 72 | upamānavāciṣu uttarapadeṣu pūrvapadam ādyudāttaṃ bhavati /~dhānyagavaḥ /~ 72 6, 2, 73 | jīvikārthavācini samāse pūrvapadam ādyudāttaṃ bhavati /~dantalekhakaḥ /~ 73 6, 2, 74 | akapratyayānte uttarapade pūrvapadam ādyudāttaṃ bhavati /~uddālakapuṣpabhajjikā /~ 74 6, 2, 75 | uttarapade niyuktavācini samāse pūrvapadam ādyudāttaṃ bhavati /~chatradhāraḥ /~ 75 6, 2, 76 | samāse aṇante uttarapade pūrvapadam ādyudāttaṃ bhavati, sa cedaṇ 76 6, 2, 77 | aṇante uttarapade akr̥ñaḥ pūrvapadam ādyudāttaṃ bhavati /~tantuvāyo 77 6, 2, 79 | 79:~ ṇinante uttarapade pūrvapadam ādyudāttaṃ bhavati /~puṣpahārī /~ 78 6, 2, 80 | JKv_6,2.80:~ upamānavāci pūrvapadaṃ śabdārthaṃprakr̥tau eva 79 6, 2, 82 | JKv_6,2.82:~ dīrghāntaṃ pūrvapadam, kāśa tuṣa bhrāṣṭra vaṭa 80 6, 2, 84 | grāmaśabde uttarapade pūrvapadam ādyudāttaṃ bhavati na ced 81 6, 2, 85 | ghṣādiṣu ca+uttarapadeṣu pūrvapadam ādyudāttaṃ bhavati /~dākṣighoṣaḥ /~ 82 6, 2, 86 | etasmāt pūrvavipratiṣedhena pūrvapadam ādyudāttaṃ bhavati /~chātriśālam /~ 83 6, 2, 87 | karkyādivarjitam avr̥ddhaṃ pūrvapadam ādyudāttaṃ bhavati /~indraprasthaḥ /~ 84 6, 2, 89 | uttarapade mahannavaśabdavarjitaṃ pūrvapadam ādyudāttaṃ bhavati, tac 85 6, 2, 90 | armaśabde uttarapade dvyac tryac pūrvapadam avarṇāntam ādyudāttaṃ bhavati /~ 86 6, 2, 93 | 6,2.93) /~sarvaśabdaḥ pūrvapadam guṇakārtsnye vartamānam 87 6, 2, 94 | ity etayoḥ uttarapadayoḥ pūrvapadam antodāttaṃ bhavati /~añjanāgiriḥ /~ 88 6, 2, 95 | uttarapade vayasi gamyamāne pūrvapadam antodāttaṃ bhavati /~vr̥ddhakumārī /~ 89 6, 2, 96 | samāse udakaśabde uttarapade pūrvapadam antodāttaṃ bhavati /~guḍamiśram 90 6, 2, 97 | uttarapade kratuvācini samāse pūrvapadam antodāttaṃ bhavati /~gargatrirātraḥ /~ 91 6, 2, 98 | uttarapade napuṃsakaliṅge samāse pūrvapadam antodāttaṃ bhavati /~gopālasabham /~ 92 6, 2, 99 | puraśabde uttarapade prācām deśe pūrvapadam antodāttaṃ bhavati /~lalāṭapuram /~ 93 6, 2, 100| samāse puraśabde uttarapade pūrvapadam antodāttaṃ bhavati /~ariṣṭapuram /~ 94 6, 2, 106| bahuvrīhau samāse viśvaśabdaḥ pūrvapadaṃ sañjñāyāṃ viṣaye 'ntodāttaṃ 95 6, 2, 107| bahuvrīhau samāse sañjñāyāṃviṣaye pūrvapadam antodāttaṃ bhavati /~vr̥kodaraḥ /~ 96 6, 2, 108| samāse sañjñāyāṃ viṣaye pūrvapadam antodāttaṃ bhavati /~kuṇdodaraḥ /~ 97 6, 2, 109| bandhuny uttarapade nadyantaṃ pūrvapadam antodāttaṃ bhavati /~gārgībandhuḥ /~ 98 6, 2, 110| niṣṭhāntam upasargapūrvaṃ pūrvapadam anatarasyām anatodāttaṃ 99 8, 2, 8 | pratīyate iti sambuddhyantaṃ pūrvapadaṃ na+eva samasyate /~ napuṃsakānām 100 8, 3, 104| cinvīta /~asamāse 'pi yat pūrvapadaṃ tadapi iha gr̥hyate /~triḥ 101 8, 4, 6 | ity eva /~oṣadhivāci yat pūrvapadaṃ vanaspativāci ca tatsthān 102 8, 4, 7 | JKv_8,4.7:~ adantaṃ yat pūrvapadaṃ tatsthān nimittād uttarasya 103 8, 4, 8 | JKv_8,4.8:~ āhitavāci yat pūrvapadaṃ tatsthān nimittād uttarasy 104 8, 4, 38 | pūrvaṃ padam iti gośabdaḥ pūrvapadam tena vyavāyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL