Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sabarah 1 sabarajambukah 1 sabartham 1 sabda 103 sabdabhede 1 sabdabhyam 62 sabdac 29 | Frequency [« »] 104 he 104 purvapadam 104 sabdad 103 sabda 103 visesanam 102 kartari 102 nama | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sabda |
Ps, chap., par.
1 Ref | kāreṇa //3//~ [#2]~ atha sabda-anuśāsanam keṣāṃ śabdānām? 2 Ref | yac ca-aśaktijam asādhu śabda-rupaṃ, tad-anukaraṇasya- 3 1, 1, 11 | ity evam-antaṃ dvivacanaṃ śabda-rūpaṃ pragrhya-sañjñaṃ bhavati /~ 4 1, 1, 19 | nivr̥ttam /~īdantam ūdantaṃ ca śabda-rūpaṃ saptamy-arthe vartamānaṃ 5 1, 1, 27 | yajeta iti /~samasya sarva-śabda-paryāyasya sarvanāma-sñjñā 6 1, 1, 37 | START JKv_1,1.37:~ svarādīni śabda-rūpāṇi nipātāśca avyaya- 7 1, 1, 39 | antaḥ, ej-antaś ca tad-antaṃ śabda-rūpam avyaya-sañjñaṃ bhavati /~ 8 1, 1, 40 | tosun, kasun, ity evam antaṃ śabda-rūpam avyaya-sañjñaṃ bhavati /~ 9 1, 1, 41 | udāttatvaṃ prāptam, na-avyaya-dik-śabda (*6,2.168) iti pratiṣidhyate /~ 10 1, 1, 45 | sanniviṣṭāmāṃ, yo 'ntyo 'c tad-ādi śabda-rūpaṃ ṭi-sañjñaṃ bhavati /~ 11 1, 1, 45 | bhavati, na bāhyo 'rthaḥ, śabda-sañjñāṃ varjayitvā /~śabdena 12 1, 1, 45 | sambadhyate /~tyad-ādīni śabda-rūpāṇi vr̥ddha-sañjñāni 13 1, 1, 45 | kṣīrodake yathā /~viduṣāṃ śabda-siddhy-arthaṃ sā naḥ pātu 14 1, 2, 37 | sutyāmāgaccha maghavan iti śvaḥ-śabda udāttaḥ sutyām ity antodāttaḥ /~ 15 1, 2, 53 | sañjñā-pramāṇatvāt /~sañjñā-śabdā hi nānāliṅga-saṅkhyāḥ pramāṇam /~ 16 1, 2, 64 | ca vr̥kṣāḥ /~pratyarthaṃ śabda-niveśān na+ekena anekasya 17 1, 2, 72 | JKv_1,2.72:~ tayd-ādīni śabda-rūpāṇi sarvaiḥ sahavacane 18 1, 3, 34 | veḥ śabda-karmaṇaḥ || PS_1,3.34 ||~ _____ 19 1, 3, 77 | ārabhyate /~samīpe śrūyamāṇaṃ śabda-antaram upapadam /~tena 20 1, 3, 92 | vr̥dhu vr̥ddhau śr̥dhu śabda-kutsāyām, syandū prasravaṇe, 21 1, 4, 3 | ūkara-antaṃ ca stryākhyaṃ śabda-rūpaṃ nadīsañjñaṃ bhavati /~ [# 22 1, 4, 3 | khalapūḥ /~ākhyā-grahaṇaṃ kim ? śabda-arthe strītva eva yathā 23 1, 4, 13 | prātipadikād vā tad-ādi śabda-rūpaṃ pratyaye parato 'ṅgasañjñaṃ 24 1, 4, 14 | garahaṇam /~subantaṃ tiṅantaṃ ca śabda-rūpaṃ padasañjñaṃ bhavati /~ 25 1, 4, 15 | sāmānya-grahanam /~na-antaṃ śabda-rūpaṃ kye parataḥ padasañjñaṃ 26 1, 4, 19 | takāra-antaṃ sakāra-antaṃ śabda-rūpaṃ matv-arthe pratyaye 27 1, 4, 52 | buddhi-pratyavasāna-artha-śabda-karma-akarmakāṇām aṇi kartā 28 1, 4, 52 | arthānam ca dhātūnāṃ, tatha śabda-karmakāṇām akarmakanām ca 29 1, 4, 52 | bhakṣayanti balīvardān sasyam /~śabda-karmaṇām -- adhīte mānavako 30 1, 4, 76 | madye pade nivacane ity ete śabdā anatyādhāne vibhāṣā kr̥ñi 31 2, 1, 14 | subantena saha abhipratī śabda-avābhimukhye vartamānau 32 2, 1, 29 | sambandhinā vyāptiḥ /~kālavācinaḥ śabdā dvitīyāntā atyantasaṃyoge 33 2, 1, 53 | tatpuruṣaś ca samāso bhavati /~śabda-pravr̥tti-nimitta-kutsāyām 34 2, 2, 31 | akṣibhruvam /~dāragavam /~śabda-arthau /~dharma-arthau /~ 35 2, 3, 27 | 2,3.27:~ sarvanāmno hetu-śabda-prayoge hetau dyotye tr̥tīyā 36 2, 3, 29 | anya-ārād-itara-rte-dik-śabda-añcu-uttarapada-aj-āhi-yukte || 37 2, 3, 29 | anya ārāt itara r̥te dik-śabda añcu-uttarapada āc āhi ity 38 2, 3, 29 | uttaro grīṣmo vasantāt /~dvik-śabda ity atra śabda-grahanaṃ 39 2, 3, 29 | vasantāt /~dvik-śabda ity atra śabda-grahanaṃ deśakālavr̥ttinā ' 40 2, 3, 29 | grāmāt /~nanu cāyam api dik-śabda eva /~ṣaṣṭhy-atasartha-prayayena (* 41 2, 3, 48 | sambodhane yā prathamā tad-antaṃ śabda-rūpam āmantritasañjñaṃ bhavati /~ 42 2, 4, 14 | ārabhyate /~dadhipaya-ādini śabda-rūpāṇi na+ekavad bhavanti /~ 43 2, 4, 31 | gomayaḥ /~gomayam /~ [#161]~ śabda-rūpa-āśrayā ca+iyaṃ dvi- 44 2, 4, 31 | abhidheyavalliṅgam /~sāra-śabda utkarṣe puṃliṅgaḥ, nyāyādanapete 45 2, 4, 34 | etador anvādeśa-viṣayayoḥ ena-śabda ādeśo ādeśo bhavati anudāttaḥ /~ 46 3, 1, 17 | śabda-vaira-kalaha-abhra-kaṇva- 47 3, 1, 17 | START JKv_3,1.17:~ śabda vaira kalaha abhra kanva 48 3, 1, 35 | START JKv_3,1.35:~ kāsr̥ śabda-kutsāyām, tataḥ pratyayāntebhyaś 49 3, 1, 101| avadya paṇya varyā ity ete śabdā nipātyante garhya paṇitavya 50 3, 1, 117| nipūya vinīya jitya ity ete śabdā nipātyante yathā-saṅkhyaṃ 51 3, 1, 129| JKv_3,1.129:~ pāyyādayaḥ śabdā nipātyante yathā-saṅkhyaṃ 52 3, 1, 129| niceyam anyat /~sāmidhenī-śabda r̥g-viśeṣasya vācakaḥ /~ 53 3, 1, 131| upacāyya samūhya ity ete śabdā nipātyante agnāv abhidheye /~ 54 3, 2, 13 | rameḥ akarmakatvāt, japeḥ śabda-karmakatvāt karma na sambhavati 55 3, 2, 23 | na śabda-śloka-kalaha-gāthā-vaira- 56 3, 2, 37 | irammada pāṇindhama ity ete śabdā nipātyante /~ugraṃ paśyati 57 3, 2, 59 | dhātvo nirdiṣyante /~r̥tu-śabda upapade yajer dhatoḥ kvin 58 3, 2, 69 | START JKv_3,2.69:~ kravya-śabda upapade ader dhātoḥ viṭ 59 3, 2, 109| anāśvān anūcāna ity ete śabdā nipātyante /~upapūrvād iṇaḥ 60 3, 2, 122| purā-śabde upapade sma-śabda-varjite bhūtānadyatane ' 61 3, 2, 148| 148:~ calana-arthebhyaḥ śabda-arthebhyaś ca akarmakebhyo 62 3, 2, 148| bhavati /~calanaḥ /~copanaḥ /~śabda-arthabhyaḥ - śabdanaḥ /~ 63 3, 3, 33 | gamyamāne, tac cet prathanaṃ śabda-viṣayaṃ na bhavati /~prathanaṃ 64 3, 3, 34 | chandonāma, na ghañanataṃ śabda-rūpam /~tatra tv avayavatvena 65 3, 3, 52 | pragr̥hyate yena sūtreṇa sa śabda-arthaḥ /~tulāpragrāheṇa 66 3, 3, 97 | na anuvartate /~ūtyādayaḥ śabdā nipātyante /~udāttaḥ iti 67 3, 3, 176| START JKv_3,3.176:~ sma-śabda-uttare māṅi upapade dhātoḥ 68 3, 4, 5 | vacanam /~lāghavaṃ ca laukike śabda-vyavahāre na adriyate /~ 69 3, 4, 10 | rohiṣyai avyathiṣyai ity ete śabdā nipātyante chandasi viṣaye /~ 70 3, 4, 13 | chandasi ity eva /~īśvara-śabda upapade chandasi viṣaye 71 3, 4, 60 | kāṣṭhaṃ gataḥ /~tiryaci iti śabda-anukaraṇam /~na ca prakr̥tivad- 72 3, 4, 74 | JKv_3,4.74:~ bhīmādayaḥ śabdā apādāne nipātyante /~uṇādi- 73 4, 1, 23 | START JKv_4,1.23:~ kāṇḍa-śabda-antāt dvigos taddhitaluki 74 4, 1, 34 | patyurnaḥ iti vartate /~pati-śabda-antasya prātipadikasya sapūrvasya 75 4, 1, 113| 73) /~avr̥ddhābhyaḥ iti śabda-dharmaḥ, nadī-mānuṣībhyaḥ 76 4, 1, 116| tat sanniyogena kanīna-śabda ādeśo bhavati /~kanyāyāḥ 77 4, 1, 120| grahaṇena ṭābādi-pratyayāntāḥ śabdā gr̥hyante /~strībhyo 'patye 78 4, 1, 138| kṣatriyaḥ /~ayam api jāti-śabda eva /~kṣātriranyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 79 4, 1, 139| kevalaś ca dr̥śyate /~kula-śabda-antāt prātipadikāt kevalāc 80 4, 1, 145| sapatna-śabdaḥ śatruparyāyaḥ śabda-antara-vyutpannam eva /~ 81 4, 2, 37 | guṇa /~karaṇa /~tattva /~śabda /~indriya /~ākr̥tiganaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 82 4, 2, 55 | chandasaḥ iti kim ? udutya-śabda ādir asya pragāthasya /~ 83 4, 2, 109| śabde lit-svareṇa dhāna-śabda udāttaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 84 4, 3, 38 | bhedena+upādānaṃ kriyate, śabda-arthasya abhinnatvāt ? vastumātreṇa 85 4, 3, 38 | krītaṃ labdhaṃ bhavati, śabda-arthas tu bhidyate eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 86 4, 3, 99 | grahaṇaṃ prasiddha-kṣatriya-śabda-parigraha-arthaṃ, yathākathaṃcit 87 4, 4, 34 | śabda-darduraṃ karoti || PS_4, 88 4, 4, 34 | iti dvitīyāsamarthābhyāṃ śabda-dardura-śabdābhyāṃ karoti 89 4, 4, 37 | START JKv_4,4.37:~ mātha-śabda-uttarapadāt prātipaikāt 90 4, 4, 127| iti kim ? yatra mūrdhan-śabda eva kevalo na vayaḥ-śabdasn 91 5, 1, 59 | iti vartate /~paṅktyādayaḥ śabdā nipātyante /~yad iha lakṣaṇena 92 5, 1, 103| START JKv_5,1.103:~ karman-śabdā ukañ pratyayo bhavati tasmai 93 5, 1, 114| samānakāla-śabdasya ākāla-śabda ādeśaḥ /~ādyantayoś ca+etad 94 5, 2, 28 | paramārthatas tu guṇa-śabdā ete yathākathañcid vyutpādyante /~ 95 5, 2, 37 | pramāṇe lo vaktavyaḥ /~pramāṇa-śabdā iti ye prasiddhāḥ, tebhya 96 5, 2, 95 | rūpa /~gandha /~sparśa /~śabda /~sneha /~guṇāt /~ekācaḥ /~ 97 5, 4, 77 | 4.77:~ acpratyayāntā ete śabdā nipātyante /~samāse vyavasthā 98 6, 2, 80 | upamanaṃ śabda-artha-prakr̥tāv eva || PS_ 99 6, 2, 103| dik-śabdā grāma-janapada-ākhyāna-cānarāṭeṣu || 100 6, 3, 56 | JKv_6,3.56:~ ghoṣa miśra śabda ity eteṣu ca+uttarapadeṣu 101 7, 1, 49 | snātvī ity evam ādayaḥ śabdā nipātyante chandasi visaye /~ 102 8, 2, 94 | sabhyasūyam anuyuṅkte, anityaḥ śabda ity āttha3, anityaḥ śabda 103 8, 2, 94 | śabda ity āttha3, anityaḥ śabda ity āttha /~ [#933]~ adya