Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pratyayate 1
pratyayathasya 1
pratyayatrayam 1
pratyayau 102
pratyayavac 1
pratyayavadhikrrtau 1
pratyayavadhiscayam 1
Frequency    [«  »]
103 visesanam
102 kartari
102 nama
102 pratyayau
101 asmin
100 yatra
99 artha
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

pratyayau

    Ps, chap., par.
1 1, 1, 22 | 22:~ tarap tamap ity etau pratyayau gha-sañjñau bhavataḥ /~kumāritarā /~ 2 1, 1, 26 | ktavatuś ca kta-ktavatū pratyayau niśṭhā-sañjñau bhavataḥ /~ 3 1, 2, 45 | prātipadika-sañjñaṃ bhavati dhātu-pratyayau varjayitvā /~ḍitthaḥ /~kapitthaḥ /~ 4 1, 2, 56 | arthaṃ saha brūtaḥ, prakrti-pratyayau sahārthaṃ brūtaḥ iti /~tat 5 1, 2, 65 | samānāyāmākr̥tau vr̥ddha-yuva-pratyayau bhidyete /~gārgyaś ca gārgyāyṇaś 6 3, 1, 33 | dhātor yathā-saṅkhyaṃ syatāsī pratyayau bhavataḥ /~kariṣyati /~akariṣyat /~ 7 3, 1, 133| sarvadhātubhyo ṇvul-tr̥cau pratyayau bhavataḥ /~kārakaḥ /~kartā /~ 8 3, 2, 57 | khiṣṇuc, khukañ ity etau pratyayau bhavataḥ /~anāḍhya āḍhyo 9 3, 2, 117| vartamānād dhātoḥ laṅ-liṭau pratyayau bhavataḥ /~kaścit kañcat 10 3, 2, 125| viṣaye laṭaḥ śatr̥śānacau pratyayau bhavataḥ /~he pacan /~he 11 3, 3, 10 | bhavisyati kale tumun-ṇvulau pratyayau bhavataḥ /~bhoktuṃ vrajati /~ 12 3, 3, 144| gamyamānāyāṃ dhātoḥ liṅ-lr̥ṭau pratyayau bhavataḥ /~sarvalakārāṇām 13 3, 3, 145| amarṣayoḥ dhātoḥ liṅ-lr̥ṭau pratyayau bhavataḥ /~sarva-lakārāṇām 14 3, 3, 157| upapadeṣu dhatoḥ liṅ-loṭau pratyayau bhavataḥ /~sarvalakārāṇām 15 3, 3, 173| vartamānād dhātoḥ liṅ-loṭau pratyayau bhavataḥ /~ciraṃ jīvyād 16 3, 3, 174| viṣaye dhātoḥ ktic-ktau pratyayau bhavataḥ, samudāyena cet 17 3, 4, 13 | tumarthe dhatoḥ tosun-kasun-pratyayau bhavataḥ /~īśvaro 'bhicaritoḥ /~ 18 3, 4, 23 | upapade dhātoḥ ktvā-ṇamulau pratyayau na bhavato 'nākāṅkṣe vācye /~ 19 3, 4, 60 | upapade kr̥ñaḥ ktvāṇamulau pratyayau bhavataḥ, apavarge gamyamāne /~ 20 3, 4, 61 | bhavateś ca dhātvoḥ ktvāṇamulau pratyayau bhavataḥ /~yathā-saṅkhyam 21 3, 4, 63 | bhavateḥ dhātoḥ ktvāṇamulau pratyayau bhavataḥ /~tūṣṇīṃ-bhūya 22 4, 1, 140| anyatarasyāṃ yat ḍhakañ ity etau pratyayau bhavataḥ /~tābhyāṃ mukte 23 4, 1, 141| mahākula-śabdāt -khañau pratyayau bhavataḥ /~pakṣe khaḥ /~ 24 4, 2, 9 | arthe ḍyat ḍya ity etau pratyayau bhavataḥ /~aṇo 'pavādaḥ /~ 25 4, 2, 29 | mahendra-śabdāt ghāṇau pratyayau bhavataḥ, cakārāc chaś ca, 26 4, 2, 36 | tilānniṣphalāt piñjapejau pratyayau vaktavyau /~niṣphalastilaḥ 27 4, 2, 48 | yathāsaṅkhyaṃ yañ cha ity etau pratyayau bhavato 'nyatarasyāṃ tasya 28 4, 2, 54 | vidhal bhaktal ity etau pratyayau bhavataḥ viṣayo deśe ity 29 4, 2, 83 | uttarasūtre vihitau ca dvau pratyayau, tad evaṃ ṣaḍ rūpāṇi bhavanti /~ 30 4, 2, 84 | śabdāt ṭhak cha ity etau pratyayau bhavataś cāturarthikau /~ 31 4, 2, 94 | yathāsaṅkhyaṃ gha-khau ity etau pratyayau bhavataḥ /~rāṣṭriyaḥ /~avārapārīṇaḥ /~ 32 4, 2, 94 | śabdāt ya khañ ity etau pratyayau bhavataḥ /~grāmyaḥ, grāmīṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33 4, 2, 106| yathāsaṅkhyam ña ity etau pratyayau bhavataḥ śaiṣikau /~aṇo ' 34 4, 2, 115| chabdād vr̥ddhāt ṭhak-chasau pratyayau bhavataḥ śaiṣikau /~chasya 35 4, 2, 116| ādibhyaḥ ṭhañ ñiṭha ity etau pratyayau bhavataḥ śaiṣikau /~ikāra 36 4, 2, 117| vr̥ddhebhyaḥ ṭhaññiṭhau pratyayau bhavataḥ śaiṣikau /~chasya 37 4, 2, 118| prātipadikebhyaḥ vibhāṣā ṭhaññiṭhau pratyayau bhavataḥ /~āhvajālikī, āhvajālikā, 38 4, 3, 7 | pūrvapadād ardhāntād -ṭhañau pratyayau bhavataḥ śaiṣikau /~yato ' 39 4, 3, 23 | kālavācibhyaḥ ṭyu-ṭyulau pratyayau bhavataḥ, tayoś ca adiṣṭayoḥ 40 4, 3, 24 | śabdābhyāṃ vibhāṣā ṭyu-ṭyulau pratyayau bhavataḥ, tuṭ ca tayor āgamaḥ /~ 41 4, 3, 33 | śabdābhyāṃ yathāsaṅkhyam aṇañau pratyayau bhavataḥ tatra jātaḥ (*4, 42 4, 3, 60 | madhyīyaḥ maṇmīyau ca pratyayau vaktavyau /~mādhyamam /~ 43 4, 3, 60 | tha madhyasya maṇmīyau pratyayau tathā //~madhyo madhyaṃ 44 4, 3, 64 | prātipadikād anyatarasyāṃ yatkhau pratyayau bhavataḥ tatra bhavaḥ ity 45 4, 3, 71 | bhavavyākhyānayor arthayoḥ yad aṇau pratyayau bhavataḥ /~dvyacaḥ iti ṭhaki 46 4, 3, 93 | ca yathāsaṅkhyam aṇ-añau pratyayau bhavataḥ so 'sya abhijanaḥ 47 4, 3, 168| śabdābhyāṃ yathāsaṅkhyaṃ yañ-añau pratyayau bhavataḥ tasya vikāraḥ ity 48 4, 4, 21 | yathāsaṅkhyaṃ kak kan ity etau pratyayau bhavataḥ nirvr̥tte ity etasminn 49 4, 4, 31 | yathāsaṅkhyaṃ ṣṭhan ṣṭhac ity etau pratyayau bhavataḥ prayacchati garhyam 50 4, 4, 77 | arthe yat ḍhak ity etau pratyayau bhavataḥ /~dhuraṃ vahati 51 4, 4, 113| vibhāṣā ḍyat dya ity etau pratyayau bhavataḥ tatra bhavaḥ ity 52 4, 4, 130| śadān matvayarthe yatkhau pratyayau bhavato 'hanyabhidheye /~ 53 4, 4, 133| etasminn arthe ina ya ity etau pratyayau bhavataḥ /~cakārāt kha ca /~ 54 5, 1, 10 | puruṣābhyāṃ yathāsaṅkhyaṃ ṇaḍañau pratyayau bhavataḥ tasmai hitam ity 55 5, 1, 21 | śata-śabdāt ṭhanyatau pratyayau bhavataḥ aśate 'dhidheye 56 5, 1, 42 | śabdābhyāṃ yathāsaṅkhyam aṇ-añau pratyayau bhavataḥ īśvaraḥ ity etasmin 57 5, 1, 43 | śabdābhyāṃ yathāsaṅkhyam aṇ-añau pratyayau bhavataḥ viditaḥ ity etasminn 58 5, 1, 51 | yathāsaṅkhyaṃ ṭhan kan ity aitau pratyayau bhavato haratyādiṣv artheṣu /~ 59 5, 1, 70 | sthālībila-śabdāc chayatau pratyayau bhavataḥ tad arhati ity 60 5, 1, 71 | yathāsaṅkhyaṃ gha-khañau pratyayau bhavataḥ tad arhati ity 61 5, 1, 81 | vayasy abhidheye yatkhañau pratyayau bhavataḥ /~ṭhaño 'pavādau /~ 62 5, 1, 98 | śabdābhyāṃ yathāsaṅkhyaṃ ṇa-yatau pratyayau bhavataḥ /~dīyate, kāryam 63 5, 1, 119| etasmninn arthe tavatalau pratyayau bhavataḥ /~bhavato 'smād 64 5, 2, 5 | asminn arthe kha-khañau pratyayau bhavataḥ /~sarvaśabdaś ca 65 5, 2, 16 | etasminn arthe yat-khau pratyayau bhavataḥ /~adhvānam alaṅgāmī 66 5, 2, 24 | arthayoḥ kuṇap jāhac ity etau pratyayau bhavataḥ /~pīlūnāṃ pākaḥ 67 5, 2, 26 | arthe cuñcup caṇap ity etau pratyayau bhavataḥ /~vittaḥ pratītaḥ 68 5, 2, 27 | yathāsaṅkhyaṃ nāñ ity etau pratyayau bhavataḥ /~nasaha iti prakr̥tiviśeṣaṇam /~ 69 5, 2, 27 | vinañbhyāṃ savārthe -nāñau pratyayau bhavataḥ /~vinā /~nānā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 70 5, 2, 28 | śālac śaṅkaṭac ity etau pratyayau bhavataḥ /~sasādhanakr̥iyāvacanāt 71 5, 2, 28 | sasādhanakr̥iyāvacanāt upasargāt svārthe pratyayau bhavataḥ /~vigate śr̥ṅge 72 5, 2, 32 | bhidheye biḍac birīsac ity etau pratyayau bhavataḥ /~nibiḍam, nibirīsam /~ 73 5, 2, 33 | bhidheye inac piṭac ity etau pratyayau bhavataḥ, tatsaṃniyogena 74 5, 2, 76 | etasminn arthe ṭhakṭ-hañau pratyayau bhavataḥ /~tīkṣṇaḥ upāyaḥ 75 5, 2, 85 | ity asminn arthe iniṭhanau pratyayau bhavataḥ /~śrāddha-śabdaḥ 76 5, 2, 97 | akārāntebhyaḥ iniṭhanau pratyayau na bhavataḥ /~sidhma /~gaḍu /~ 77 5, 2, 102| śabdābhyāṃ vini ini ity etau pratyayau bhavataḥ matvarthe /~pratyayārthayos 78 5, 2, 111| yathāsaṅkhyam īrannīracau pratyayau bhavato matvarthe /~kāṇdīraḥ /~ 79 5, 2, 114| sugāgamo nipātyate vinivalacau pratyayau - ūrjasvī, ūrjasvalaḥ /~ 80 5, 2, 114| malaśabdād inajīmasacau pratyayau nipātyete - malinaḥ, malīmasaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 81 5, 2, 115| akārāntāt prātipadikāt iniṭhanau pratyayau bhavataḥ /~daṇḍī, daṇḍikaḥ /~ 82 5, 2, 116| prātipadikebhyaḥ iniṭhanau pratyayau bhavato matvarthe /~matub 83 5, 2, 116| pariśiṣṭebhyo dvāv api pratyayau bhavataḥ /~vrīhigrahaṇaṃ 84 5, 2, 125| prathamāsamarthād ālac āṭac ity etau pratyayau bhavato matvarthe bahubhāṣiṇi 85 5, 3, 20 | yathāsaṅkhyaṃ -rhilau pratyayau bhavataś chandasi viṣaye /~ 86 5, 3, 22 | parabhāvo nipātyate udārī ca pratyayau saṃvatsare 'bhidheye /~pūrvasmin 87 5, 3, 31 | upabhāvaḥ rilriṣṭātilau ca pratyayau nipātyete /~ūrdhvāyāṃ diśi 88 5, 3, 33 | paścabhāvo 'kārākārau ca pratyayau nipātyete /~purā vyāghro 89 5, 3, 38 | 38:~ uttara-śabdād ājāhī pratyayau bhavataḥ astāterarthe dūre 90 5, 3, 55 | prātipadikāt svārthe tamabiṣṭhanau pratyayau bhavataḥ /~prakr̥tyarthaviśeṣaṇaṃ 91 5, 3, 57 | atiśāyane tarabīyasunau pratyayau bhavataḥ /~tamabiṣṭhanor 92 5, 3, 59 | trantāc chandasi viṣaye ajadī pratyayau bhavataḥ /~pūrveṇa guṇavacanād 93 5, 3, 79 | manusyanāmno ghan ilac ity etau pratyayau bhavataḥ /~cakārād yathāprāptaṃ 94 5, 3, 80 | manusyanāmnaḥ /~aḍac-vuc-pratyayau bhavataḥ /~cakārād ghanilacau 95 5, 3, 80 | bhavataḥ /~cakārād ghanilacau pratyayau bhavataḥ ṭhac ca /~upaḍaḥ, 96 5, 3, 94 | ḍatarac ḍatamac ity etau pratyayau bhavataḥ svasmin viṣyae /~ 97 5, 3, 117| āyudhajīvisaṅghavācibhyaḥ svārthe 'ṇañau pratyayau bhavataḥ /~pārśavaḥ, parśavau, 98 5, 4, 40 | mr̥cchabdāt sa sna ity etau pratyayau bhavataḥ /~rūpapaḥ apavādaḥ /~ 99 5, 4, 41 | yathāsaṅkhyam til-tātilau pratyayau bhavataḥ chandasi viṣaye /~ 100 6, 3, 89 | vaktavyam iti kañkvinau pratyayau kriyete /~dr̥kṣe ceti vaktavyam /~ 101 8, 1, 48 | pratīyāt, ḍataraḍatamau ca pratyayau /~tat kiṃvr̥ttaṃ ciduttaram 102 8, 1, 66 | pratīyāt /~ḍataraḍatamau ca pratyayau ity etan na aśrīyate /~tasmād


IntraText® (V89) Copyright 1996-2007 EuloTech SRL