Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nalope 2
nalopo 15
nam 32
nama 102
namadhatunam 1
namadhatusv 1
namadheyam 1
Frequency    [«  »]
103 sabda
103 visesanam
102 kartari
102 nama
102 pratyayau
101 asmin
100 yatra
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

nama

    Ps, chap., par.
1 Ref | vr̥ttau bhāṣye tathā dhātu-nāma-pārāyaṇa-ādiṣu /~viprakīrṇasya 2 Ref | siddhir vr̥ttir iyaṃ kāśikā nāma //2//~ vyākaraṇasya śarīraṃ 3 1, 1, 5 | vr̥ddhir iṣyate /~saṅ-kramo nāma guṇa-vr̥ddhi-pratiṣedha- 4 1, 1, 45 | asaty api pratyaye kathaṃ nu nāma syāt it sūtram idam ārabhyate /~ 5 1, 1, 45 | prācām iti kim ? devadatto nāma bāhīkeṣu grāmah, tatra bhavaḥ 6 1, 2, 37 | JKv_1,2.37:~ subrahmaṇyā nāma nigadas tatra yajña-karmaṇi 7 1, 2, 58 | aśiṣyam iti nivr̥tam /~jātir nāma ayam eko 'rthaḥ /~tad-abhidhāne 8 1, 3, 11 | lakṣaṇe tr̥tīyā /~svarito nāma svara-viśeṣo varṇa-dharmaḥ /~ 9 2, 1, 10 | samāso 'yam iṣyate /~pañcikā nāma dyūtaṃ pañcabhir akṣaiḥ 10 2, 1, 21 | gamyate /~unmattagaṅgam nāma deśaḥ /~lohitagaṅgam /~śanairgaṅgam /~ 11 2, 3, 66 | āścaryam idam odanasya nāma pāko brāhmaṇānaṃ ca prādurbhāvaḥ 12 3, 1, 112| asañjñāyām iti kim ? bhāryo nāma kṣatriyaḥ /~sampūrvād vibhāṣā /~ 13 3, 1, 138| iti vaktavyam /~nilimpā nāma devāḥ /~gavādiṣu vindeḥ 14 3, 2, 14 | ṭapratiṣedha-artham /~śaṅkarā nāma parivrājikā /~śaṅkarā nāma 15 3, 2, 14 | nāma parivrājikā /~śaṅkarā nāma śakunikā /~tacchīlā ca //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 3, 2, 36 | guptiparaṃ caitat /~evaṃ nāma guptā yad aparihārya-darśanaṃ 17 3, 2, 47 | pratyayo bhavati /~sutaṅgamo nāma, yasya putraḥ sautaṅgamiḥ /~ 18 3, 3, 1 | naigamarūḍhibhavaṃ hi susādhu //1//~ nāma ca dhātujamāha nirukte vyākaraṇe 19 3, 3, 18 | ucyate /~yastasya siddhatā nāma dharmaḥ tatra ghañ-ādayaḥ 20 3, 3, 34 | viśeṣāḥ, na mantrabrahmaṇam , nāma-grahaṇāt /~viṣṭārapaṅktiḥ 21 3, 3, 48 | apo 'pavādaḥ /~nīvārā nāma vrīhayo bhavanti /~dhānye 22 3, 3, 141| liṅ ca (*3,3.143) - kathaṃ nāma tatra bhavān vr̥ṣalam ayājayiṣyat /~ 23 3, 3, 143| abādhana-artham /~kathaṃ nāma tatrabhavān vr̥ṣalaṃ yājayet, 24 3, 3, 143| vr̥ṣalaṃ yājayet, kathaṃ nāma tatrabhavān vr̥ṣalaṃ yājayati /~ 25 3, 3, 143| vr̥ṣalaṃ yājayati /~kathaṃ nāma tatrabhavān vr̥ṣalaṃ yājayiṣyati /~ 26 3, 3, 143| vr̥ṣalaṃ yājayiṣyati /~kathaṃ nāma tatrabhavān vr̥ṣalaṃ yājayitā /~ 27 3, 3, 143| vr̥ṣalaṃ yājayitā /~kathaṃ nāma tatrabhavān vr̥ṣalaṃ yājayet /~ 28 3, 3, 143| vr̥ṣalaṃ yājayet /~kathaṃ nāma tatrabhavān vr̥ṣalam ayājayat /~ 29 3, 3, 143| vr̥ṣalam ayājayat /~kathaṃ nāma tatrabhavān vr̥ṣalaṃ yāyajāṃ 30 3, 3, 144| laṭo 'parigraha-artham /~ko nāma vr̥ṣalo yaṃ tatrabhavān 31 3, 3, 144| vr̥ṣalaṃ yājayiṣyati /~kataro nāma, katamo nāma yāṃ tatrabhavān 32 3, 3, 144| yājayiṣyati /~kataro nāma, katamo nāma yāṃ tatrabhavān vr̥ṣalaṃ 33 3, 3, 144| bhaviṣyati tu nityam /~ko nāma vr̥ṣalo yaṃ tatrabhavān 34 3, 3, 145| na śraddadhe tatrabhavān nāma vr̥ṣalaṃ yājayet, tatrabhavān 35 3, 3, 145| vr̥ṣalaṃ yājayet, tatrabhavān nāma vr̥ṣalaṃ yājayiṣyati /~ko 36 3, 3, 145| vr̥ṣalaṃ yājayiṣyati /~ko nāma vr̥ṣalo yaṃ tatrabhavān 37 3, 3, 145| tatrabhavān vr̥ṣalaṃ yājayet, ko nāma tatrabhavān vr̥ṣalaṃ yājayiṣyati /~ 38 3, 3, 145| yājayet, yājayiṣyati /~ko nāma vr̥ṣalo yaṃ tatrabhavān 39 3, 3, 145| avakalpayāmi tatrabhavān nāma vr̥ṣalam ayājayiṣyat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 40 3, 3, 146| liṅo 'pavādaḥ /~kiṃ - kila nāma tatrabhavan vr̥ṣalaṃ yājayiṣyati /~ 41 3, 3, 146| vr̥ṣalaṃ yājayiṣyati /~asti nāma tatrabhavān vr̥ṣalaṃ yājayiṣyati /~ 42 3, 3, 146| vr̥ṣalaṃ yājayiṣyati /~bhavati nāma tatrabhavān vr̥ṣalaṃ yājayiṣyati /~ 43 3, 3, 146| vr̥ṣalaṃ yājayiṣyati /~vidyate nāma tatrabhavān vr̥ṣalaṃ yājayiṣyati /~ 44 3, 3, 147| tatrabhavān vr̥ṣalaṃ yājayet, yan nāma tatrabhavān vr̥ṣalaṃ yājayet, 45 3, 3, 151| citram adbhutam, andho nāma parvatamārokṣyati, badhiro 46 3, 3, 151| parvatamārokṣyati, badhiro nāma vyākaranamadhyeṣyate /~ayadau 47 3, 4, 52 | śayyāyā utthāya /~evaṃ nāma tvarate yadavaśyaṃkartavyam 48 3, 4, 53 | loṣṭagrāham, loṣṭaṃ grāham /~evaṃ nāma tvarate yadāyudha-grahaṇam 49 3, 4, 58 | 58:~ dvitīyāyām ity eva /~nāma-śabde dvitīyānte upapade 50 3, 4, 59 | kr̥tvā, nīcaiḥ kāram /~uccair nāma priyam ākhyeyam /~brāhamaṇa, 51 4, 1, 3 | ity ucyate /~keyaṃ strī nāma ? sāmānya-viśeṣāḥ strītvādayo 52 4, 1, 46 | bahvīṣu hitvā prapiban /~bahvī nāma oṣadhī bhavati /~nitya-grahaṇam 53 4, 1, 171| taparakaranam kim ? kumārī nāma janapadasamānaśabdaḥ kṣatriyaḥ, 54 4, 1, 173| kṣatriyāt ity eva /~salvā nāma akṣatriyā tannāmikā, tasyā 55 4, 2, 87 | iti vaktavyam /~mahiṣmān nāma deśaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 56 4, 2, 89 | arthasambandhaḥ /~śikhāvalaṃ nāma nagaram /~matup-prakaraṇe ' 57 4, 3, 66 | vyākhyānaṃ, vyākhyātavyasya nāma vyākhyātavyanāma /~tasya 58 5, 3, 81 | vyāghrilaḥ /~siṃhilaḥ /~nāma-grahaṇaṃ svarūpanivr̥ttyartham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 59 5, 3, 95 | bhavati /~vyākaraṇakena nāma tvaṃ garvitaḥ /~yājñikyakena 60 5, 3, 95 | garvitaḥ /~yājñikyakena nāma tvaṃ garvitaḥ /~parasya 61 6, 1, 65 | bhavati /~ṇīñ - nayati /~ṇama - namati /~ṇaha - nahyati /~ 62 6, 1, 129| JKv_6,1.129:~ upasthitaṃ nāma anārṣaḥ atikaraṇaḥ, samudāyād 63 6, 1, 155| vācyam etayoḥ /~kāstīraṃ nāma nagaraṃ /~ajastundaṃ nāma 64 6, 1, 155| nāma nagaraṃ /~ajastundaṃ nāma nagaram /~nagare iti kim ? 65 6, 2, 37 | śaitikākṣapāñcāleyāḥ /~śitikākṣo nāma r̥ṣiḥ, tasya apatyam iti 66 6, 2, 77 | ādyudāttaṃ bhavati /~tantuvāyo nāma kīṭaḥ /~vālavāyo nāma parvataḥ /~ 67 6, 2, 77 | tantuvāyo nāma kīṭaḥ /~vālavāyo nāma parvataḥ /~akr̥ñaḥ ity eva, 68 6, 2, 77 | akr̥ñaḥ ity eva, rathakāro nāma brāhmaṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 69 6, 2, 148| devadatta iti kasyacicchaṅkhasya nāma /~tatra tr̥tīyā karmaṇi (* 70 6, 2, 187| añjo 'dhva-kukṣi-sīranāma-nāma ca || PS_6,2.187 ||~ _____ 71 6, 3, 10 | kārād anyasyaa+etad deyasya nāma /~prācām iti kim ? yūthe 72 6, 3, 57 | uttarapade parataḥ /~udamegho nāma yasya audamedhiḥ putraḥ /~ 73 6, 3, 57 | audamedhiḥ putraḥ /~udavāho nāma yasya audavahiḥ putraḥ /~ 74 6, 3, 85 | jyotir-janapada-rātri-nābhi-nāma-gotra-rūpa-sthāna-varṇa- 75 6, 3, 97 | pratiśedho vaktavyaḥ /~samāpaṃ nāma devayajanam /~apara āha - 76 6, 3, 103| ādeśo bhavati /~kattr̥ṇā nāma jātiḥ /~jātau iti kim ? 77 6, 3, 129| dīrgho bhavati /~viśvānaro nāma yasya vaiśvānariḥ putraḥ /~ 78 6, 3, 130| dīrgho bhavati /~viśvāmitro nāma r̥ṣiḥ /~r̥ṣau iti kim ? 79 6, 3, 132| oṣadhībhirapītat /~namaḥ pr̥thivyai nama oṣadhībhyaḥ /~vibhaktau 80 7, 2, 73 | yama-rama-nama-ātāṃ sak ca || PS_7,2.73 ||~ _____ 81 7, 2, 73 | START JKv_7,2.73:~ yama rama nama ity eṣām aṅgānām ākārāntānāṃ 82 7, 2, 99 | kanyupasaṅkhyānaṃ kartavyam /~tisr̥kā nāma grāmaḥ /~catasaryādyudāttanipātanaṃ 83 7, 3, 1 | dāvikākūlāḥ śālayaḥ /~pūrvadevikā nāma prācāṃ grāmaḥ, tatra bhavaḥ 84 7, 3, 1 | śāṃśapāsthalāḥ devāḥ /~pūrvaśiṃśapā nāma prācāṃ grāmaḥ, tatra bhavaḥ 85 7, 3, 18 | vr̥ddhir bhavati /~proṣṭhapadā nāma nakṣatram, tābhiḥ yuktaḥ 86 7, 3, 20 | ānusāṃvatsarikaḥ /~aṅgāraveṇuḥ nāma kaścit, tasya apatyam āṅgāravaiṇavaḥ /~ 87 7, 3, 66 | śabdasañjñārtham /~pravācyo nāma pāṭhaviśeṣopalakṣito grantho ' 88 8, 1, 27 | svādhyāya /~bhūyiṣtha /~ nāma /~nāma ity etad nihanyate /~ 89 8, 1, 27 | bhūyiṣtha /~ nāma /~nāma ity etad nihanyate /~ 90 8, 1, 27 | ādyudāttam eva bhavati /~pacati nāma /~paṭhati nāma /~tiṅaḥ iti 91 8, 1, 27 | pacati nāma /~paṭhati nāma /~tiṅaḥ iti kim ? kutsitaṃ 92 8, 2, 12 | samprasāraṇaṃ nipātyate /~kakṣīvān nāma r̥ṣiḥ /~kakṣyāvān ity eva 93 8, 2, 12 | nuḍāgamaḥ /~carmaṇvatī nāma nadī /~carmavatī ity eva 94 8, 2, 13 | sañjñāyāṃ viṣaye ca /~udanvān nāma r̥ṣiḥ yasya audanvataḥ putraḥ /~ 95 8, 2, 83 | 8,2.83) /~pratyabhivādo nāma yadabhivādyamāno gururāśiṣaṃ 96 8, 2, 83 | abhivādanavākye yat saṅkīrtitaṃ nāma gotraṃ , tad yatra pratyabhivādavākyānte 97 8, 2, 89 | bhavati /~ka eṣa praṇavo nāma ? pādasya ardharcasya 98 8, 2, 90 | START JKv_8,2.90:~ yājyā nāma ye yājyākāṇḍe paṭhyante 99 8, 2, 90 | antagrahaṇaṃ kim ? yājyā nāma r̥caḥ kāścidvākyasamudāyarūpaḥ, 100 8, 3, 91 | gotraviṣaye /~kapiṣṭhalaḥ nāma yasya saḥ kāpiṣṭhaliḥ putraḥ /~ 101 8, 4, 61 | iti vaktavyam /~utkandako nāma rogaḥ /~kandater dhātvantarasya+ 102 8, 4, 68 | vyutpannarūpasiddhir vr̥ttir iyaṃ kāśikā nāma //~ iti śrīvāmanakāśikāyāṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL