Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kartarah 7
kartaram 3
kartarau 7
kartari 102
kartary 2
kartaryatmanepadavisayadasatyatmanepade 1
kartase 1
Frequency    [«  »]
104 sabdad
103 sabda
103 visesanam
102 kartari
102 nama
102 pratyayau
101 asmin
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

kartari

    Ps, chap., par.
1 1, 3, 8 | cayanam, jayanam /~śakāraḥ, kartari śap (*3,1.68) - bhavati, 2 1, 3, 14 | kartari karma-vyatihāre || PS_1, 3 1, 3, 14 | grahaṇam uttara-arthaṃ śeṣāt kartari parasmaipadam (*1,3.78) 4 1, 3, 17 | START JKv_1,3.17:~ śaṣāt kartari parsmaipadam (*1,3.78) iti 5 1, 3, 19 | START JKv_1,3.19:~ śeṣāt kartari parasmaipadam (*1,3.78) 6 1, 3, 29 | akarmakāt iti vartate /~śeṣāt kartari parasmaipadam (*1,3.78) 7 1, 3, 38 | START JKv_1,3.38:~ śeṣat kartari parasmaipade prāpte vr̥tty- 8 1, 3, 44 | START JKv_1,3.44:~ śeṣāt kartari prasmaipade prāpte jānater 9 1, 3, 47 | START JKv_1,3.47:~śeṣāt kartari parasmaipade prāpte bhāsana- 10 1, 3, 51 | prayoga eva na asti /~śeṣāt kartari parsmaipade prāpte avapūrvād 11 1, 3, 53 | START JKv_1,3.53:~ śeṣāt kartari parasmaipade prāpte utpūrvāc 12 1, 3, 56 | START JKv_1,3.56:~ śeṣāt kartari parasmaipade prāpte upapūrvāt 13 1, 3, 72 | ṇeḥ iti nivr̥ttam /~śeṣāt kartari parasmaipade prapte svariteto 14 1, 3, 78 | śeṣāt kartari parasmaipadam || PS_1,3. 15 1, 3, 78 | yad-anyat sa śeṣaḥ /~śeṣāt kartari parasmaipadaṃ bhavati /~ 16 1, 3, 78 | āviśati /~praviśati /~kartari iti kim ? pacyate /~gamyate /~ 17 1, 3, 78 | pacyate odanaḥ svayam eva ? kartari karma-vyatihāre (*1,3.14) 18 1, 3, 90 | sambadhyate /~tena mukte, śeṣāt kartari parasmaipadam bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 2, 1, 32 | tr̥tīyā iti vartate /~kartari karaṇe ca tr̥tīyā tadantaṃ 20 2, 1, 32 | sarvopādhivyabhicārārthaṃ bahula-grahanam /~kartari -- ahinā hataḥ ahihataḥ /~ 21 2, 2, 9 | samāsaḥ siddha eva, tasya kartari ca (*2,2.16) iti pratiṣedhe 22 2, 2, 15 | tr̥j-akābhyāṃ kartari || PS_2,2.15 ||~ _____START 23 2, 2, 15 | grahaṇaṃ ṣaṣṭhī-viśeṣaṇam /~kartari ṣaṣṭhī tr̥cā akena 24 2, 2, 15 | cartaryeva vidhīyate, tatprayoge kartari ṣaṣṭhī na asti /~tasmāt 25 2, 2, 15 | grahanam uttara-artham /~kartari iti kim ? ikṣubhakṣikāṃ 26 2, 2, 16 | kartari ca || PS_2,2.16 ||~ _____ 27 2, 2, 16 | START JKv_2,2.16:~ kartari ca yau tr̥j-akau tābhyāṃ 28 2, 3, 18 | START JKv_2,3.18:~kartari karaṇe ca kārake tr̥tīyā 29 2, 3, 65 | JKv_2,3.65:~ kr̥t-prayoge kartari karmaṇi ca ṣaṣṭhī vibhaktir 30 2, 3, 65 | karma-grahaṇāt /~itarathā hi kartari ca kr̥ti ity evaṃ brūyāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 31 2, 3, 66 | ṣaṣthī vibhaktir bhavati, na kartari /~āścaryo gavāṃ doho 'gopālakena /~ 32 2, 3, 68 | dvikarmakāṇāṃ prayoge kartari kr̥ti dvayor api ṣaṣṭhī 33 2, 3, 71 | kr̥tyānāṃ kartari || PS_2,3.71 ||~ _____ 34 2, 3, 71 | iti nityaṃ ṣaṣthī prāptā kartari vikalpyate /~kr̥tyānāṃ prayoge 35 2, 3, 71 | vikalpyate /~kr̥tyānāṃ prayoge kartari ṣaṣṭhī vibhaktir bhavati, 36 2, 3, 71 | bhavataḥ kaṭaḥ kartavyaḥ /~kartari iti kim ? geyo māṇavakaḥ 37 3, 1, 48 | ṇi-śri-dru-srubhyaḥ kartari caṅ || PS_3,1.48 ||~ _____ 38 3, 1, 48 | adudruvat /~asusruvat /~kartari iti kim ? akārayiṣātāṃ kaṭau 39 3, 1, 49 | iṣyate /~aśvat /~aśvayīt /~kartari ity eva, adhiṣātāṃ gavau 40 3, 1, 52 | ākhyat, ākhyatām, ākhyan /~kartari iti kim ? paryāsiṣātāṃ gāvau 41 3, 1, 68 | kartari śap || PS_3,1.68 ||~ _____ 42 3, 1, 87 | karmāśrayāṇi kāryāṇi pratipadyate /~kartari śap (*3,1.68) iti kartr̥- 43 3, 1, 95 | vacane (*2,1.33), kr̥tyānāṃ kartari (*2,3.71) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 44 3, 1, 96 | karṇīyam /~vasestavyat kartari ṇicca /~vāstavyaḥ /~kelimara 45 3, 1, 105| nañpūrvāt saṅgate saṅgamane kartari yat prayayo nipātyate /~ 46 3, 1, 114| mr̥ṣodyam /~rocate 'sau rucyaḥ /~kartari kyap /~guper ādeḥ ktvaṃ 47 3, 1, 144| ka-pratyayo bhavati gehe kartari /~gr̥haṃ veśma /~tātsthyāt 48 3, 1, 145| pratyayo bhavati śilpini kartari /~nr̥tikhanirañjibhyaḥ parigaṇanaṃ 49 3, 1, 146| pratyayo bhavati śilpini kartari /~gāthakaḥ, gāthikā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 50 3, 1, 147| pratyayo bhavati śilpini kartari /~gāyanaḥ, gāyanī /~yoga- 51 3, 1, 148| pratyayo bhavati śilpiti kartari /~gāyanaḥ, gāyanī /~yoga- 52 3, 2, 4 | bhavati /~kimartham idam ? kartari pūrvayogaḥ /~anena bhāve ' 53 3, 2, 19 | pūrve kartari || PS_3,2.19 ||~ _____START 54 3, 2, 19 | sarati iti pūrvasaraḥ /~kartari iti kim ? pūrvaṃ deśaṃ sarati 55 3, 2, 25 | upapadayoḥ harater dhātoḥ paśau kartari in pratyayo bhavati /~dr̥tiṃ 56 3, 2, 52 | uapapadayoḥ lakṣaṇavati kartari ṭak pratyayo bhavati /~jāyāghno 57 3, 2, 55 | śabdau nipātyete śilpini kartari /~pāṇi tāḍa ity etayoḥ karmaṇoḥ 58 3, 2, 57 | kartari bhuvaḥ khiṣṇuc-khukañau || 59 3, 2, 57 | acvyanteṣu bhavater dhātoḥ kartari kārake khiṣṇuc, khukañ ity 60 3, 2, 57 | priyaṃbhaviṣṇuḥ, priyaṃbhāvukaḥ /~kartari iti kim ? karaṇe bhūt /~ 61 3, 2, 58 | prāpnoti ? na+eṣa doṣaḥ /~kartari iti pūrvasūtrād anuvartate, 62 3, 2, 79 | ārambhaḥ, jātyartho /~kartari iti kim ? apūpān iva bhakṣayati 63 3, 2, 109| nāśa /~vacer anupūrvāt kartari kānaj nipātyate /~anūcānaḥ /~ 64 3, 2, 130| śatr̥pratyayo bhavati akr̥cchriṇi kartari /~akr̥cchraḥ sukhasādyo 65 3, 2, 131| amitraḥ śatruḥ /~amitre kartari dviṣer dhātoḥ śatr̥-pratyayo 66 3, 2, 186| kartari carṣidevatayoḥ || PS_3,2. 67 3, 2, 186| iti vartate /~puvaḥ karane kartari ca itra-pratyayo bhavati /~ 68 3, 2, 186| r̥ṣau karaṇe, devatāyāṃ kartari /~pūyate anena iti pavitro ' 69 3, 3, 17 | 17:~ sarteḥ dhātoḥ sthire kartari ghañ pratayo bhavati /~sthiraḥ 70 3, 3, 20 | dve prasr̥tī /~dārajārau kartari ṇiluk ca /~dārayanti iti 71 3, 3, 88 | START JKv_3,3.88:~ bhāve 'kartari ca kārake iti vartate /~ 72 3, 3, 127| ca dhātoḥ yathāsaṅkhyaṃ kartari karmaṇi ca+upapade, cakārād 73 3, 3, 169| arhaḥ, tadyogyaḥ /~arhe kartari vācye gamyamāne dhātoḥ 74 3, 3, 170| bhāvaviśiṣṭe ādhamarṇyaviśiṣṭe ca kartari vācye dhātoḥ ṇiniḥ pratyayo 75 3, 3, 171| vihitena ṇininā bādhyeran /~kartari ṇiniḥ, bhāva-karmaṇoḥ kr̥tyāḥ, 76 3, 4, 26 | ṇamulā kartur anabhihitatvāt kartari kasmāt tr̥tīyā na bhavati ? 77 3, 4, 43 | bhūtvā vahati ity arthaḥ /~kartari iti kim ? jīvena naṣṭaḥ /~ 78 3, 4, 45 | karmaṇi upapade, cakārāt kartari, dhātoḥ ṇamul pratyayo bhavati /~ 79 3, 4, 45 | iva nihitaḥ ity arthaḥ /~kartari khalv api - ajakanāśaṃ naṣṭaḥ /~ 80 3, 4, 67 | kartari kr̥t || PS_3,4.67 ||~ _____ 81 3, 4, 67 | kr̥t-sañjñakāḥ pratyayāḥ kartari kārake bhavanti /~kr̥d-utpatti- 82 3, 4, 68 | 68:~ bhavyādayaḥ śabdāḥ kartari nipātyante /~tayor eva 83 3, 4, 69 | kārake bhavanti, cakārāt kartari ca akarmakebhyo dhātubhyo 84 3, 4, 69 | bhavanti, punaś cakārāt kartari ca /~gamyate grāmo devadattena /~ 85 3, 4, 71 | ādikarmaṇi ktaḥ kartari ca || PS_3,4.71 ||~ _____ 86 3, 4, 71 | ādikarmaṇi yaḥ kto vihitaḥ sa kartari bhavati /~cakārād yathāprāptaṃ 87 3, 4, 72 | śliṣādibhyaś ca yaḥ ktaḥ, sa kartari bhavati /~cakārād yathāprāptaṃ 88 3, 4, 73 | pacādyac /~sa kr̥tsañjñakatvāt kartari prāptaḥ, sampradāne nipātyate /~ 89 4, 2, 68 | kauśāmbī nagarī /~hetau kartari ca yathāyogaṃ tr̥tīyā samartha- 90 5, 2, 73 | adhikā khārī droṇena /~kartari karmaṇi ca adhyārūḍhaśabdaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 91 5, 4, 46 | pratyayo bhavati, cet kartari na bhavati /~vr̥ttena atigr̥hyate 92 6, 1, 157| prapañcārtham /~prāttumpatau gavi kartari /~tumpatau dhātau praśabdāt 93 6, 1, 157| praśabdāt paraḥ suṭ bhavati gavi kartari /~prastumpati gauḥ /~gavi 94 6, 1, 207| aśerayamāṅpūrvād avivakṣite karmaṇi kartari ktaḥ /~tatra thā 'thaghañ (* 95 6, 1, 207| prāptaḥ svaro bādhyate /~kartari iti kim ? āśitamannam /~ 96 6, 2, 48 | rathayātaḥ /~gatyarthatvāt kartari ktaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 97 6, 2, 160| anirākariṣṇuḥ /~iṣṇuj - grahaṇe kartari bhuvaḥ khiṣṇuc (*3,2.57) 98 6, 4, 60 | parikṣīṇaḥ /~akarmakatvāt kṣiyaḥ kartari ktaḥ /~prakṣīṇam idam devadattasya 99 7, 2, 36 | prakrantā /~upakrantā /~kartari iti kim ? prakramitavyam /~ 100 7, 3, 64 | śakunataḥ /~nyoko gr̥ham /~kartari igupadhalakṣaṇaḥ kaḥ pratyayaḥ /~ 101 7, 3, 110| mātari /~pitari /~bhrātari /~kartari /~sarvanāmasthāne - kartārau /~ 102 8, 1, 51 | bhavati /~yatra+eva kārake kartari karmaṇi loṭ, tatra+eva


IntraText® (V89) Copyright 1996-2007 EuloTech SRL