Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
asmayuddhara 2
asme 7
asmi 1
asmin 101
asmiñ 1
asminasate 1
asmiñjavamadadhuh 1
Frequency    [«  »]
102 kartari
102 nama
102 pratyayau
101 asmin
100 yatra
99 artha
98 nau
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

asmin

    Ps, chap., par.
1 1, 3, 38 | utsahate ity arthaḥ /~tāyate -- asmin śāstrāpi kramante /~sphītībhavanti 2 1, 3, 70 | ātvaṃ vidhīyate /~tad-asmin viṣaye nityam anyatra vikalpaḥ /~ 3 2, 4, 80 | antarikṣam /~vr̥c -- no asmin mahādhane parā vr̥g bhārabhr̥dyathā /~ 4 3, 1, 39 | anyatarasyām, ślāviva ca asmin kāryaṃ bhavati /~kiṃ punas 5 3, 1, 47 | cleḥ kṣa-ādeśo na bhavati /~asmin pratiṣiddhe irito (*3, 6 3, 1, 91 | kr̥dupapada-sajña-arthaṃ tarhi, asmin dhātv-adhikāre te yathā 7 3, 1, 93 | START JKv_3,1.93:~ asmin dhātv-adhikāre tiṅ-varjitaḥ 8 3, 1, 94 | START JKv_3,1.94:~ asmin dhātv-adhikāre 'smānarūpaḥ 9 3, 1, 128| 128:~ avidyamānā sammatir asmin ity asammatiḥ /~sammananaṃ 10 3, 2, 48 | adhikaraṇe /~sukhena gacchaty asmin iti sugaḥ /~durgaḥ /~niro 11 3, 3, 11 | kriyartha-upapade vihitena asmin viṣaye tumunā bādhyeran /~ 12 3, 3, 41 | ceḥ ity eva /~nivasanti asmin iti nivāsaḥ /~cīyate 'sau 13 3, 3, 58 | prasthaḥ parvatasya /~prasnāti asmin prasnaḥ /~prapibanti asyām 14 3, 3, 93 | adhikaraṇe kārake /~jalaṃ dhīyate asmin iti jaladhiḥ /~śaradhiḥ /~ 15 3, 3, 119| apavādaḥ /~gāvaś caranti asmin iti gocaraḥ /~sañcarante 16 3, 3, 122| artha ārambhaḥ /~adhīyate asmin iti adhyāyaḥ /~nīyata anena 17 3, 3, 122| anena iti nyāyaḥ /~udyuvanti asmin iti udyāvaḥ /~saṃhriyante ' 18 3, 3, 122| iti saṃhāraḥ /~āghriyante asmin iti ādhāraḥ /~āvayanti asminn 19 3, 3, 142| pratyayān ayaṃ paratvād asmin viṣaye vādhate /~api tatrabhavān 20 3, 4, 26 | bhujipratyayena abhihitaḥ kartā, na ca asmin prakaraṇe śaktiśaktimatorbhedo 21 3, 4, 59 | ca ktvā ca (*2,2.22) ity asmin sūtre tr̥tīyā-prabhr̥tīny- 22 4, 1, 4 | etad eva jñāpakaṃ bhavati asmin prakaraṇe tadanta-vidhiḥ 23 4, 2, 21 | sañjñā /~pauṣī paurṇamāsī asmin pauṣo māsaḥ /~pauṣo 'rdhamāsaḥ /~ [# 24 4, 2, 21 | bhavati, pauṣī paurṇamāsī asmin daśarātre iti /~bhr̥takamāse 25 4, 2, 22 | START JKv_4,2.22:~ asmin paurṇamāsī iti sarvam anuvartate /~ 26 4, 2, 27 | bhavati 'sya devatā ity asmin viṣaye /~aṇo 'pavādaḥ /~ 27 4, 2, 29 | chaś ca, 'sya devatā ity asmin viṣaye /~mahendro devatā 28 4, 2, 30 | bhavati 'sya devatā ity asmin viṣaye /~aṇo 'pavādaḥ /~ 29 4, 2, 32 | bhavati 'sya devatā ity asmin viṣaye, cakārād yac ca /~ 30 4, 2, 33 | bhavati +asya devatā ity asmin viṣaye /~aṇo 'pavādaḥ /~ 31 4, 2, 34 | bhavanti 'sya devatā ity asmin viṣaye /~kālāṭ ṭhañ (*4, 32 4, 2, 34 | vidhāsyante te 'sya devatā ity asmin arthe tathā+eva+iṣyante, 33 4, 2, 35 | bhavati 'sya devatā ity asmin viṣaye /~mahārājo devatā 34 4, 2, 63 | bhavati tadadhīte tadveda ity asmin viṣaye /~aṇo 'pavādaḥ /~ 35 4, 2, 67 | prathamā samarthavibhaktiḥ /~asmin iti pratyayārthaḥ /~asti 36 4, 2, 67 | tat iti rathamāsamarthād asmin iti saptamyarthe yathāvihitaṃ 37 4, 2, 67 | asti cet tad bhavati yad asmin iti nirdiṣṭaṃ deśaś cet 38 4, 2, 67 | tataś ced vivakṣā /~udumbarā asmin deśe santi audumbaraḥ /~ 39 4, 2, 81 | kasmān na bhavati, udumbarāḥ asmin santi audumbaro janapadaḥ, 40 4, 3, 42 | bhavati tatra sambhūte ity asmin viṣaye /~aṇo 'pavādaḥ /~ 41 4, 3, 89 | cet sa bhavati /~nivasanty asmin nivāso deśa ucyate /~srughno 42 4, 3, 124| pratyayo bhavati tasya+idam ity asmin viṣaye /~aṇo 'pavādaḥ /~ 43 4, 4, 87 | padam asmin dr̥śyam || PS_4,4.87 ||~ _____ 44 4, 4, 87 | bhavati /~padaṃ dr̥śyam asmin padyaḥ kardamaḥ /~padyāḥ 45 4, 4, 128| apavādaḥ /~nabhāṃsi vidyante asmin māse abhasyo māsaḥ /~sahasyaḥ /~ 46 5, 1, 16 | tad asya tad asmin syād iti || PS_5,1.16 ||~ _____ 47 5, 1, 17 | pratyayo bhavati tad asya tad asmin syāt (*5,1.16) ity etasminn 48 5, 1, 47 | tad asmin vr̥ddhy-āya-lābha-śulka- 49 5, 1, 47 | śulkaḥ /~utkocaupadā /~pañca asmin vr̥ddhir āyo lābho 50 5, 1, 48 | ṭhan pratyayo bhavati tad asmin vr̥ddhy-āya. lābhaśulka- 51 5, 1, 48 | apavādaḥ /~dvitīyo vr̥ddhyādir asmin dīyate dvitīyikaḥ /~tr̥tīyikaḥ /~ 52 5, 1, 49 | bhavati, cakārāt ṭhan ca, tad asmin vr̥ddhy-āya-lābhaśulka-upadā 53 5, 1, 49 | pavādaḥ /~bhāgo /~vr̥ddhyādir asmin dīyate bhāgyaṃ, bhāgikaṃ 54 5, 1, 60 | nipātyete tad asya aprimāṇam ity asmin viṣaye varge 'bhidheye /~ 55 5, 1, 69 | cakārād yat ca, tad arhati ity asmin viṣaye /~ṭhako 'pavādaḥ /~ 56 5, 1, 71 | bhavataḥ tad arhati ity asmin viṣaye /~ṭhako 'pavādau /~ 57 5, 1, 76 | pratyayo nityaṃ gacchati ity asmin viṣaye /~panthānaṃ nityaṃ 58 5, 1, 101| santāpādibhyaḥ prabhavati ity asmin viṣaye ṭhañ pratyayo bhavati /~ 59 5, 1, 102| ṭhañ, tasmai prabhavati ity asmin viṣaye /~yogāya prabhavati 60 5, 1, 106| bhavati tad asya prāptam ity asmin visaye /~aṇo 'pavādaḥ /~ 61 5, 1, 107| bhavati tad asya prāptam ity asmin viṣaye /~kālaḥ prāpto 'sya 62 5, 1, 111| tad asya prayojanam ity asmin viṣaye ṭhaño 'pavādaḥ /~ 63 5, 1, 131| prātipadikasya tadantavidhiḥ iti /~asmin vyākhyāne 'nta-grahaṇam 64 5, 2, 10 | dvitīyāsamarthebhyaḥ anubhavati ity asmin arthe khaḥ pratyayo bhavati /~ 65 5, 2, 18 | 5,2.18:~ gāvastiṣṭhanty asmin iti goṣṭham /~goṣṭha-śabdena 66 5, 2, 45 | tat iti prathamāsamarthāt asmin iti saptamyarthe daśāntāt 67 5, 2, 45 | daśāntāt iti kim ? pañca adhikā asmin śate /~anta-grahaṇaṃ kim ? 68 5, 2, 45 | grahaṇaṃ kim ? daśādhikā asmin śate /~ [#509]~ pratyayārthena 69 5, 2, 45 | ekādaśa kārṣāpaṇā adhikā asmin kārṣāpaṇaśate ekādaśaṃ kārṣāpanaśatam 70 5, 2, 45 | bhavati, ekādaśa māṣā adhikā asmin kārṣāpaṇaśate iti /~śatasahasrayoś 71 5, 2, 46 | bhūt, gotriṃśadadhikā asmin gośate iti /~viṃśateś ca /~ 72 5, 2, 54 | bhavati tasya pūraṇe ity asmin viṣaye /~ḍaṭo 'pavādaḥ /~ 73 5, 2, 82 | tat iti prathamāsamarthād asmin iti saptamyarthe kan pratyayo 74 5, 2, 94 | samarthavibhaktiḥ /~asya asmin iti pratyayārthau /~asti 75 5, 2, 94 | gomān devadattaḥ /~vr̥kṣāḥ asmin santi vr̥kṣavān parvataḥ /~ 76 5, 2, 95 | pratyayo bhavati tad asya asty asmin ity etasmin viṣaye /~rasavān /~ 77 5, 2, 102| yathāsaṅkhyaṃ sarvatra+eva asmin prakaraṇe nisyate /~tapo ' 78 5, 2, 102| prakaraṇe nisyate /~tapo 'sya asmin vidyate tapasvī /~sahasrī /~ 79 5, 2, 105| anyatamasya, viśeṣābhāvāt /~sikatā asmin vidyate sikatā deśaḥ, sikatilaḥ, 80 5, 2, 107| smin ghaṭe vidyate, madhu asmin ghaṭe vidyate iti /~raprakaraṇe 81 5, 3, 16 | apavādaḥ /~lakāraḥ svarārthaḥ /~asmin kāle etarhi /~kāle ity eva, 82 5, 3, 17 | śbhāvo dhunā ca pratyayaḥ /~asmin kāle adhunā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 83 5, 3, 18 | dānīṃ pratyayo bhavati /~asmin kāle idānīm //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 84 5, 3, 22 | nipātyate saṃvatsare 'bhidheye /~asmin saṃvatsare aiṣamaḥ /~parasmād 85 5, 3, 83 | lopaḥ ity anuvartate /~asmin prakaraṇe yaḥ ṭhaḥ ajādiś 86 5, 4, 21 | bhavati /~annaṃ prakr̥tam asmin annamayo yajñaḥ /~apūpamayaṃ 87 5, 4, 22 | sūtrārthe - modakāḥ prakr̥tāḥ asmin yajñe maudakiko yajñaḥ, 88 5, 4, 52 | iti sarvam anuvartate /~asmin viṣaye vibhāṣa sātiḥ prayayo 89 5, 4, 116| bhavati, kalyāṇī pañcamī asmin pakṣe kalyāṇapañcamīkaḥ 90 5, 4, 136| sūpagandhi bhojanam /~alpam asmin bhojane ghr̥tam ghr̥tagandhi /~ 91 5, 4, 153| bhavati /~bahvyaḥ kumārya asmin deśe bahukumārīkaḥ deśaḥ /~ 92 5, 4, 154| bhavati /~bahvyaḥ khaṭvāḥ asmin bahukhaṭvakaḥ /~bahumālakaḥ /~ 93 6, 1, 4 | jāyate /~tatra pratyāsatter asmin prakaraṇe ye dve vihite 94 6, 1, 11 | sthānivadbhāvo bhavati /~na ca asmin kāryāṇāṃ krameṇāniṣṭād acaḥ 95 6, 1, 113| apūrvasya yo 'śi (*8,3.17) ity asmin prāpte utvaṃ vidhīyate /~ 96 6, 1, 201| bhavati /~kṣiyanti nivasanti asmin iti kṣayaḥ /~puṃsi sañjñāyāṃ 97 6, 2, 140| tanūnapāt /~narāśaṃsaḥ /~narā asmin āsīnāḥ śaṃsanti, narā evaṃ 98 6, 3, 75 | kramerḍapratyayo nipātanāt /~nāka - na asmin akamasti nākam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 99 6, 4, 66 | eva halgrahaṇaṃ jñāpakam asmin prakaraṇe vipratiṣedhena 100 7, 2, 92 | māntasya ity eva siddhe asmin yat parigrahaṇaṃ kr̥tam, 101 8, 4, 27 | agne rakṣā naḥ /~śikṣā ṇo asmin /~uruśabdāt - uru ṇaskr̥dhi /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL