Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yatpratyaye 3
yatpratyayena 1
yatpratyayo 6
yatra 100
yatrasya 1
yatratyah 1
yatrayutam 1
Frequency    [«  »]
102 nama
102 pratyayau
101 asmin
100 yatra
99 artha
98 nau
98 sya
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

yatra

    Ps, chap., par.
1 1, 1, 38 | vibhaktiḥ /~tataḥ, yataḥ, tatra, yatra, tadā, yadā, sarvadā, sadā /~ 2 1, 1, 45 | punaḥ sthāne grahaṇaṃ kim ? yatra anekam āntaryaṃ sambhavati 3 1, 1, 45 | parasya kāryam śiṣyate ? yatra pañcamī-nirdeśaḥ /~tad yathā- 4 1, 2, 24 | vikalpitaḥ (*3,1.31) /~sa yatra pakṣe na asti tatra-idam 5 1, 3, 10 | liṅgena yathā-saṅkhyam /~yatra eṣyate, tatra svaritatvaṃ 6 1, 3, 14 | vyatihāro vinimayaḥ /~yatra-anya-sambandhinīṃ kriyāmanyaḥ 7 1, 4, 2 | virodho vipratiṣedhaḥ /~yatra dvau prasaṅgāv anyārthav 8 1, 4, 21 | arthaḥ /~vrāhmaṇāḥ paṭhanti /~yatra ca saṅkhyā sambhavati tatra 9 1, 4, 57 | net /~cet /~caṇ /~kaccit /~yatra /~naha /~hanta /~mākim /~ 10 1, 4, 108| uttama-viṣayād anya ucyate /~yatra yuṣmad-asmadī samanādhikaraṇe 11 2, 3, 12 | samprāptaḥ, ākrānta ucyate /~yatra tu utpathena panthānaṃ gacchati, 12 2, 4, 34 | etamātaṃ ṅitaṃ vidyāt iti ? yatra kiñcid vidhāya vākyāntareṇa 13 2, 4, 82 | bhavati /~tatra śālāyām /~yatra śālāyām /~supaḥ khalv api 14 3, 1, 50 | vibhāṣā caṅ ādeśo bhavati /~yatra āya-pratyayo nāsti tatra 15 3, 1, 92 | itarathā hi saptamī śrūyate yatra tatra+eva syāt, stamberamaḥ, 16 3, 1, 92 | stamberamaḥ, karṇejapaḥ iti /~yatra saptamī-śrutir asti saptamyāṃ 17 3, 2, 115| kārakeṣu pratyakṣābhimanaḥ /~sa yatra na asti tat parokṣam ity 18 3, 3, 113| bhaulam artheṣu bhavanti /~yatra vihitās tato 'nyatra api 19 3, 3, 148| amarṣayoḥ ity eva /~yac ca yatra ity etayoḥ upapadayor anavaklr̥pty- 20 3, 3, 148| tatrabhavān vr̥ṣalaṃ yājayet /~yatra tatrabhavān vr̥ṣalaṃ yājayet /~ 21 3, 3, 149| ity anarthāntaram /~yac ca yatra ity etayoḥ upapadayor dhatoḥ 22 3, 3, 149| tatrabhavān vr̥ṣalaṃ yājayet, yatra tatrabhavān vr̥ṣalaṃ yājayed 23 3, 3, 150| tatrahbavān vr̥ṣalaṃ yājayet, yatra tatrabhavān vr̥ṣalaṃ yājayet, 24 3, 3, 154| kva ca asau siddhaḥ ? yatra gamyate ca-artho na ca asau 25 3, 4, 7 | iti vartate /~liṅ-arthe, yatra liṅ vidhīyate vidhyādiḥ, 26 3, 4, 23 | bhavato 'nākāṅkṣe vācye /~yatra pūrvottare kriye staḥ, tacced 27 3, 4, 24 | bhavisyati ? ktvāṇamulau yatra saha vidhīyete tatra vāsarūpavidhir 28 3, 4, 96 | pātrāṇyucyāntai /~na ca bhavati /~yatra kva ca te mano dakṣaṃ dadhasa 29 4, 1, 6 | START JKv_4,1.6:~ ug iti yatra sambhavati yathākathaṃcit 30 4, 1, 60 | viṣayaḥ sarvo 'py apekṣyate /~yatra ṅīṣ vihitas tatra tad apavādaḥ /~ 31 4, 2, 55 | eva mantraviśeṣe vartate /~yatra dve r̥cau pragrathanena 32 4, 3, 38 | rāṣṭriyaḥ /~nanu ca yad yatra kr̥taṃ jātam api tatra bhavati, 33 4, 3, 38 | api tatra bhavati, yac ca yatra krītaṃ labdham api tatra+ 34 4, 3, 90 | nivāsābhijanayoḥ ko viśeṣaḥ ? yatra saṃpratyuṣyate sa nivāsaḥ, 35 4, 3, 90 | saṃpratyuṣyate sa nivāsaḥ, yatra pūrvairuṣitaṃ so 'bhijanaḥ /~ 36 4, 3, 100| samānaśabdatāviṣayalakṣaṇārtham /~anyathā hi yatra+eva samānaśabdatā tatra+ 37 4, 4, 11 | śva-āder iñi (*7,3.8) it yatra vakṣyati, ikārādi-grahaṇaṃ 38 4, 4, 99 | mahājana /~pratijanādiḥ /~yatra hitārtha eva sādhvarthastatra 39 4, 4, 127| mūrdhanvatyaḥ /~vayasyāsu iti kim ? yatra mūrdhan-śabda eva kevalo 40 5, 1, 37 | iti, anabhidhānād eva /~yatra tu prakr̥tyarthasya saṅkhyābhedāvagame 41 5, 2, 41 | kimarthaṃ parimāṇena viśeṣyate ? yatra aparicchedakatvena vivakṣyate 42 5, 2, 71 | deśaḥ /~uṣṇikā yavāgūḥ /~yatra ayudhajīvino brāhmaṇāḥ santi 43 5, 2, 127| ākr̥tigaṇaś ca ayam /~yatra abhinnarūpeṇa śabdena tadvato ' 44 5, 3, 2 | kutaḥ , kutra /~yataḥ, yatra /~tataḥ, tatra /~bahutaḥ, 45 5, 3, 10 | pratyayo bhavati /~kutra /~yatra /~tatra /~bahutra //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 46 5, 4, 21 | apūpamayaṃ parva /~vaṭakamayī yātrā /~dvayam api pramāṇam, ubhayathā 47 5, 4, 42 | maṅgalāmaṅgalavacanam /~yatra maṅgalaṃ gamyate tatra ayaṃ 48 5, 4, 53 | kārtsnyasya ca ko viśeṣaḥ ? yatra+ekadeśena api sarvā prakr̥tir 49 5, 4, 57 | START JKv_5,4.57:~ yatra dhvanāvakārādayo varṇā viśeṣarūpeṇa 50 5, 4, 59 | śabdasya gunaśabdo 'nte samīpe yatra sambhavati saṅkhyā guṇāntā 51 5, 4, 116| pradhānapūraṇīgrahaṇam kartavyam /~yatra anyapadārthe pūraṇī anupraviśati 52 6, 1, 133| indra somaḥ /~na ca bhavati, yatra syo nipatet //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 53 6, 1, 145| bhavisyati ? satyam etat, yatra tu sevitaprasaṅgo 'sti tatra+ 54 6, 1, 145| eva syād agoṣpadam iti, yatra tvatyantāsambhava eva tatra 55 6, 1, 158| iyam svaravidhiviṣayā /~yatra anyaḥ svaraḥ udāttaḥ svarito 56 6, 1, 161| anudāttasya ca yatra+udāttalopaḥ || PS_6,1.161 ||~ _____ 57 6, 1, 161| dhukṣātām, hi dhukṣāthām /~yatra iti kim ? bhargavaḥ, bhārgavau, 58 6, 1, 182| grahaṇaṃ viṣayāvadhāraṇārtham, yatra asya nalopo na asti tatra 59 6, 2, 30 | tasya prakr̥tisvare kr̥te yatra yaṇādeśaḥ tatra udāttasvaritayor 60 6, 2, 80 | prakr̥tigrahaṇaṃ kim ? prakr̥tir eva yatra+upasarganirapekṣā śabdārthā 61 6, 2, 155| sampāditvādy ucyate /~tatpratiṣedho yatra+ucyate samāse tatra ayaṃ 62 6, 3, 35 | yasyāḥ yataḥ /~yasyām yatra /~tasilādisu parigaṇanaṃ 63 6, 3, 78 | pūrvapadaprakr̥tisvaratvaṃ yatra tatra upayujyate /~anyatra 64 6, 3, 128| rāṭ iti vikāranirdeśo yatra asya etad rūpaṃ tatra+eva 65 6, 4, 3 | na nuṭ bhavet /~vacanād yatra tannāsti nopadhāyāśca carmaṇām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 66 6, 4, 22 | samānāśrayatvapratipattyarthaṃ /~tac ced atra yatra bhavati tadā bhāt śāstrīyaṃ 67 6, 4, 58 | dāntyanupūrvaṃ viyūya /~yatrā yo dakṣiṇā pariplūya /~chandasi 68 6, 4, 73 | viṣaye āḍāgamo dr̥śyate /~yatra hi vihitaḥ tato 'nyatra 69 6, 4, 89 | vikr̥tagrahaṇaṃ viṣayārtham /~yatra asya+etad rūpaṃ tatra+eva 70 7, 1, 22 | api bhavati /~uttamaṣat /~yatra tu upasarjanaṃ ṣaṭ tato 71 7, 1, 76 | chandasy api dr̥śyate /~yatra vihitas tato 'nyatra api 72 7, 2, 3 | na bhavati, kr̥tatvāt /~yatra tvakr̥tā vr̥ddhiḥ, okārasya 73 7, 2, 36 | tāvātmanepadasya nimittam ? yatra ātmanepadaṃ tad āśrayaṃ 74 7, 2, 90 | bhavati /~kaśca śeṣaḥ ? yatra ākāro yakāraś ca na vihitaḥ /~ 75 7, 3, 3 | bhavaḥ pūrvatraiyalindaḥ /~yatra tu uttarapadasambandhī yaṇ 76 7, 3, 11 | purvahaimanam /~aparahaimanam /~yatra pañcamīnirdeśo na asti je 77 7, 3, 27 | puṃvadbhāvapratiṣedho na syāt /~yatra hi taddhite vr̥ddhiḥ pratiṣidhyate, 78 7, 4, 2 | lomānyanumr̥ṣṭavān anvalulomat /~ageva yatra kevalo lupyate tatra sthānivadbhāvād 79 8, 1, 18 | subantasya padasya yathā syuḥ, yatra api svādipadaṃ padasañjñaṃ 80 8, 1, 29 | sarvatāsir eva udāttaḥ /~yatra tu ṭilopaḥ, tatra udāttanivr̥ttisvaro 81 8, 1, 30 | kuvit net cet caṇ kaccit yatra ity etair nipātair yuktaṃ 82 8, 1, 30 | bhuṅkte /~kaccid adhīte /~yatra - yatra bhuṅkte /~yatra 83 8, 1, 30 | kaccid adhīte /~yatra - yatra bhuṅkte /~yatra adhīte /~ 84 8, 1, 30 | yatra - yatra bhuṅkte /~yatra adhīte /~nipātaiḥ iti kim ? 85 8, 1, 30 | etat /~yuktam iti kim ? yatra kva ca te mano dakṣaṃ dadhasa 86 8, 1, 45 | bhavati /~kva ca asya lopaḥ ? yatra gamyate cārthaḥ, na ca prayujyate 87 8, 1, 51 | kārakam sarvānyad bhavati /~yatra+eva kārake kartari karmaṇi 88 8, 1, 62 | prayujyate, kva ca asya lopaḥ ? yatra gamyate cārthaḥ, na ca prayujyate, 89 8, 1, 66 | yado vr̥ttaṃ yadvr̥ttam /~yatra pade yacchabdo vartate tatsarvaṃ 90 8, 1, 66 | yāthākāmye veti vaktavyam /~yatra kvacana yajante //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 91 8, 1, 67 | ayam eva viṣaya ākhyāyate, yatra vibhakter abhāvāt makāro 92 8, 2, 69 | nāyamahaḥśabdaḥ supparo bhavati /~yatra tu lopaśabdena lupyate tatra 93 8, 2, 80 | seḥ yasya so 'yam asiḥ, yatra sakārasya akāraḥ kriyate 94 8, 2, 83 | saṅkīrtitaṃ nāma gotraṃ , tad yatra pratyabhivādavākyānte prayujyate 95 8, 2, 84 | hūtāpekṣaṃ yat tadāśrīyate iti yatra prākr̥tāt prayatnād yatnaviśeṣe 96 8, 2, 84 | sambodhanamātropalakṣaṇārthaṃ draṣṭavyam /~tena yatra apy āhvānaṃ na asti tatra 97 8, 2, 84 | dūrādāhvāne vākyasyānte yatra sambodhanapadaṃ bhavati 98 8, 3, 1 | saṃhitādhikāra uttaratra upayujyate, yatra bhinnapadasthau nimittanimittinau 99 8, 3, 69 | abhyavahārakriyāviśeṣo 'bhidhīyate, yatra svananam asti /~bhojane 100 8, 4, 2 | bhavati /~saty api ca numi yatra anusvāro na śrūyate tatra


IntraText® (V89) Copyright 1996-2007 EuloTech SRL