Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
artayanam 1
arteh 5
arter 1
artha 99
arthabhava 1
arthabhavah 1
arthabhedena 1
Frequency    [«  »]
102 pratyayau
101 asmin
100 yatra
99 artha
98 nau
98 sya
97 bahuvrihau
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

artha

   Ps, chap., par.
1 Ref | gaṇā vivr̥ta-gūḍha-sūtra-arthā /~vyutpanna-rūpa-siddhir 2 1, 1, 3 | paribhāṣā iyaṃ sthāni-niyama-arthā /~aniyama-prasaṅge niyamo 3 1, 1, 19 | matyā, suṣṭutyā iti prāpte /~artha-grahaṇaṃ kim ? -apy aśvaḥ /~ 4 1, 1, 23 | śūrpaiḥ krītaḥ /~taddhita-artha-iti samāsaḥ /~tatra dik- 5 1, 1, 30 | sammasagrahaṇaṃ tr̥tīyā-samāsa-artha-vākye 'pi pratiṣedho yathā 6 1, 1, 30 | pūrva-sadr̥śa-sama-ūna-artha-kalaha-nipuṇa-miśra-ślakṣṇaiḥ (* 7 1, 1, 41 | u-uka-avyaya-niṣṭhā-khal-artha-tr̥nām (*2,3.69) iti ṣaṣṭhī- 8 1, 1, 45 | iti /~tatra vidhau vākya-artha upatiṣṭhate ṣyaṅaḥ samprasāraṇaṃ 9 1, 1, 45 | paribhāśā iyaṃ yoga-niyama-arthā /~iha śāstre ṣaṣṭhī aniyata- 10 1, 1, 45 | śabdasya antaryam ? sthāna-artha-guṇa-pramāṇataḥ /~sthānataḥ - 11 1, 1, 45 | 66) /~tasmin iti saptamy-artha-nirdeśe pūrvasya-iva kāryaṃ 12 1, 1, 45 | anuvartate /~tasmāt iti pañcamy-artha-nirdeśa uttarasya-iva kāryaṃ 13 1, 1, 45 | sañjñāṃ varjayitvā /~śabdena artha-avagater arthe kāryasya 14 1, 2, 28 | paribhāṣā iyaṃ sthāni-niyama-arthā hrasva-dīrgha-plutaḥ svasañjñayā 15 1, 2, 51 | sanñjñayā luptasya pratyayasya artha ucyate /~tatra lupi yuktavad- 16 1, 2, 56 | pratyayastavyadādiḥ /~tābhyām artha-vacanam artha-abhidhānam 17 1, 2, 56 | tābhyām artha-vacanam artha-abhidhānam anena prakāreṇa 18 1, 2, 56 | loko vyapadiśyate /~śabdair artha-abhidhānam svābhāvikaṃ na 19 1, 2, 56 | aśakyatvāt /~lokata eva artha-avagateḥ /~yair api vyākaraṇaṃ 20 1, 2, 57 | matvarthe bahuvrīhiḥ, pūrvapada-artha-pradhāno 'vyayībhāvaḥ, uttarapada- 21 1, 2, 57 | vyayībhāvaḥ, uttarapada-artha-pradhānas tatpuruṣah, ubhayapadārtha- 22 1, 2, 64 | abhidhānam /~tatra aneka-artha-abhidhāne 'neka-śabdatvaṃ 23 1, 3, 1 | vārthaṃ vadanti iti bhv-arthā vādayaḥ smar̥tāḥ //~dhātupradeśāḥ - 24 1, 3, 54 | 64]~ yady apy atra tad-artha-yogaḥ sambhavati, tr̥tīyā 25 1, 3, 86 | sukham /~ye 'tra calana-artha api teṣām nigaraṇa-calana- 26 1, 4, 21 | karmādayo 'py apare vibhaktīnām arthā vācyāḥ /~tadīye bahutve 27 1, 4, 22 | vihitayor dvivacana-ekavacanayor artha-abhidhānam /~dvitve dvivacnaṃ 28 1, 4, 52 | guti-buddhi-pratyavasāna-artha-śabda-karma-akarmakāṇām 29 1, 4, 52 | START JKv_1,4.52:~ artha-śabdaḥ praty-ekam abhisambadhyate /~ 30 1, 4, 69 | accha gaty-artha-vadeṣu || PS_1,4.69 ||~ _____ 31 2, 1, 1 | upalena /~caturthī tadartha-artha-vali-hita-sukha-rakṣitaiḥ (* 32 2, 1, 6 | durgavadikam /~duryabanaṃ vartate /~artha-abhāvaḥ vastuno 'bhāvaḥ -- 33 2, 1, 26 | kṣepo nindā, sa ca samāsa-artha eva, tena vibhāṣā 'dhikāre ' 34 2, 1, 30 | tadartha-kr̥tena, tr̥tīyānta-artha-kr̥tena iti yāvat /~śaṅkulayā 35 2, 1, 30 | kiriṇā kāṇaḥ kirikāṇaḥ /~artha-śabdena -- dhānyena arthaḥ 36 2, 1, 33 | kr̥tyair adhika-ārtha-vacane || PS_2,1.33 ||~ _____ 37 2, 1, 36 | caturthī tadartha-artha-bali-hita-sukha-rakṣitaiḥ || 38 2, 1, 36 | idaṃ tadartham /~tadartha artha bali hita sukha rakṣita 39 2, 1, 39 | stoka-antika-dūra-artha-kr̥cchrāṇi ktena || PS_2, 40 2, 1, 49 | sāamānādhikaraṇyam /~pūrvakālaḥ ity artha-nirdeśaḥ, pariśiṣṭānāṃ svarūpa- 41 2, 1, 52 | START JKv_2,1.52:~ taddhita-artha-uttarapada-samāhāre ca (* 42 2, 1, 53 | prāpte viśeṣyasya pūrvanipāta-artha ārambhaḥ /~vaiyākaraṇakhasūciḥ /~ 43 2, 1, 56 | prāpte viśeṣyasya pūrvanipāta-artha ārambhaḥ /~puruṣo 'yaṃ vyāghra 44 2, 1, 59 | bhavati /~śreṇy-ādiṣu cvy-artha-vacanam /~aśreṇayaḥ śrenayaḥ 45 2, 2, 11 | saha ṣaṣṭhī na samasyate /~artha-śabdaḥ pratyekam abhisambadhyate, 46 2, 2, 31 | aniyamaś ca atra+iṣyate /~artha-śabdau /~artha-dharmau /~ 47 2, 2, 31 | iṣyate /~artha-śabdau /~artha-dharmau /~artha-kāmau /~ 48 2, 2, 31 | śabdau /~artha-dharmau /~artha-kāmau /~tat katham ? vaktavyam 49 2, 3, 14 | kriya-artha-upapadasya ca karmaṇi sthāninaḥ || 50 2, 3, 27 | kāraṇahetvor apy udahāryam /~artha-grahanaṃ ca+etat /~paryāyopādānaṃ 51 2, 3, 29 | vibhaktir bhavati /~anya ity artha-grahanam /~tena paryāya- 52 2, 3, 29 | anyodevadattāt /~bhinno devadattāt /~artha-antaraṃ devadattāt /~ [# 53 2, 3, 52 | adhi-ig-artha-daya-īśām karmaṇi || PS_ 54 2, 3, 73 | madra-bhadra-kuśala-sukha-artha-hitaiḥ || PS_2,3.73 ||~ _____ 55 2, 3, 73 | madra bhadra kuśala sukha artha hita ity etair yoge caturthī 56 2, 4, 1 | ekavad bhāvo vidhīyate, dvigv-artha ekavad bhavati iti /~samāhāra- 57 2, 4, 27 | vaḍavā ca aśvavaḍavau /~artha-atideśaś ca ayam, na nipātanam /~ 58 2, 4, 28 | paravalliṅgata-apavādo yogaḥ /~artha-atideśaś ca ayaṃ na nipātanaṃ, 59 3, 1, 72 | START JKv_3,1.72:~ sopasarga-artha ārambhaḥ /~sampūrvāc ca 60 3, 1, 95 | pradeśaḥ - kr̥tyair adhika-ārtha-vacane (*2,1.33), kr̥tyānāṃ 61 3, 2, 6 | START JKv_3,2.6:~ sopasarga-artha ārambhaḥ /~dadāteḥ jānāteś 62 3, 2, 21 | ṭapratyayo bhavati /~ahetvādy-artha ārambhaḥ /~divā-śabdo adhikaraṇa- 63 3, 2, 50 | tamopahaḥ sūryaḥ /~anāśīr artha ārambhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 64 3, 2, 54 | bhavati /~manuṣyakartr̥ka-artha ārambhaḥ /~hastinaṃ hantuṃ 65 3, 2, 79 | dhvāṅkṣarāvī /~atācchīlya-artha ārambhaḥ, jātyartho /~ 66 3, 2, 80 | devadattaḥ /~atacchīlya-artha ārambhaḥ, jāty-artho //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 67 3, 2, 89 | puṇyakr̥t /~ayam api niyama-artha ārambhaḥ /~trividhaś ca 68 3, 2, 90 | somasutaḥ /~ayam api niyama-artha ārambhaḥ /~caturvidhaś ca 69 3, 2, 125| prathamā-samanādhikaraṇa-artha ārambhaḥ /~sambhodhane ca 70 3, 2, 126| lakṣaṇam /~janako hetuḥ /~dhātv-artha-viśeṣaṇaṃ caitat /~l akṣaṇe 71 3, 2, 134| āṅ /~tena kvipo 'py ayam artha-nirdeśaḥ /~taditi dhātv- 72 3, 3, 18 | kriyāsāmānyavācī bhavatiḥ /~tena artha-nirdeśaḥ kriyamāṇaḥ sarvadhātu- 73 3, 3, 53 | rathādiyuktānām aśvādīnāṃ saṃyamana-arthā rajjū raśmir iha gr̥hyate /~ 74 3, 3, 122| ghañ vidhīyate /~ahalanta-artha ārambhaḥ /~adhīyate asmin 75 3, 4, 8 | narakapātaḥ āśaṅkyate /~liṅ-artha eva ayam, nitya-arthaṃ tu 76 3, 4, 26 | anuvartate /~svādumi ity artha-grahaṇam /~svādvartheṣu 77 3, 4, 39 | karaṇe ity eva /~haste ity artha-grahaṇam /~vartiḥ ṇyantaḥ /~ 78 3, 4, 40 | karaṇe ity eva /~sve ity artha-grahaṇam /~sva-vācini karaṇe 79 3, 4, 62 | kāṣṭhāni gataḥ /~dhārtham artha-grahaṇam, punar eka eva, 80 3, 4, 67 | ayaṃ śeṣaḥ /~tatra yeṣu artha-nirdeśo nāsti tatra+idam 81 3, 4, 67 | khyunnādi-vākyeṣu, sākṣād artha-nirdeśe sati teṣām nirākāṅkṣatvāt /~ 82 3, 4, 71 | kto vihitaḥ, tasya ayam artha-nirdeśaḥ /~prakr̥taḥ kaṭaṃ 83 3, 4, 72 | gaty-artha-akramaka-śliṣa-śīṅ-sthā- 84 3, 4, 77 | anubandha-viśiṣṭā vihitā artha-viśeṣe kāla-viśeṣe ca /~ 85 3, 4, 106| takāraḥ, kiṃ tarhi, mukhasukha-artha uccāryate /~āgamasya+iṭo 86 4, 1, 70 | pratyayo bhavati /~anaupamya-artha ārambhaḥ /~saṃhitorūḥ /~ 87 4, 1, 80 | pratyayo bhavati /~agurūpottama-artha ārambhaḥ /~anaṇiñarthaś 88 4, 1, 92 | START JKv_4,1.92:~ artha-nirdeśo 'yaṃ, pūrvair uttaraiś 89 4, 2, 60 | vaktavyaḥ /~ākhyānākhyāyīkayor artha-grahaṇam, itihāsa-purāṇayoḥ 90 4, 2, 65 | pratyayasya lug bhavati /~aprokta-artha ārambhaḥ /~pāṇinīyam aṣṭakaṃ 91 4, 2, 74 | aṇo 'pavādaḥ /~abahvaj-artha ārambhaḥ /~dattena nirvr̥taḥ 92 4, 2, 130| bhaviṣyati /~saiṣā yugandhara-arthā vibhāṣa /~manuṣyatatsthayoḥ 93 4, 4, 40 | pratikaṇṭha-artha-lalāmaṃ ca || PS_4,4.40 ||~ _____ 94 4, 4, 40 | JKv_4,4.40:~ pratikaṇṭha-artha-lalāma-śabdebhyaḥ tad iti 95 4, 4, 92 | dharma-pathy-artha-nyāyād anapete || PS_4,4. 96 6, 1, 145| nipātanam /~yady evaṃ na artha etena, goṣpadapratiṣedhād 97 6, 2, 80 | upamanaṃ śabda-artha-prakr̥tāv eva || PS_6,2. 98 6, 2, 81 | vidhīyate /~ [#674]~ evam api na artha etena, iganta dvigau (*6, 99 6, 2, 155| arha hita alam ity evam arthā ye taddhitāḥ tadantāni uttarapadāni


IntraText® (V89) Copyright 1996-2007 EuloTech SRL