Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
svy 1
svyoh 1
sy 4
sya 98
syac 2
syad 31
syadah 1
Frequency    [«  »]
100 yatra
99 artha
98 nau
98 sya
97 bahuvrihau
97 etesam
97 pacati
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sya

   Ps, chap., par.
1 Ref | parikarabandhaḥ kriyate 'sya grantha-kāreṇa //3//~ [# 2 1, 4, 70 | na asty upadeśaḥ iti so 'sya viśayaḥ /~adaḥkr̥tya /~adaḥkr̥tam /~ 3 2, 2, 1 | START JKv_2,2.1:~ ekadeśo 'sya asti ity ekadeśī, avayavī, 4 2, 2, 24 | vaktavyaḥ /~kaṇṭhe sthitaḥ kālo 'sya kaṇṭhekalaḥ /~urasilomā /~ 5 2, 2, 24 | keśasaṅghātaḥ, keśasaṅghātaḥ cūḍā 'sya keśacūḍaḥ /~suvarṇasya vikāro ' 6 2, 2, 24 | suvarṇasya vikāro 'laṅkāro 'sya subarṇālaṅkāraḥ /~ [#126]~ 7 2, 4, 32 | chātrasya śobhanaṃ śīlam, atho 'sya prabhūtaṃ svam /~-ādeśa- 8 3, 1, 141| śyā-ād-vyadha-āsru-saṃsrv-atīṇ- 9 3, 3, 131| vatkaraṇaṃ sarvasādr̥̄śya-artham /~yena viśeṣaṇena 10 3, 4, 1 | bhavitā /~gāvo vidyante 'sya iti vartamāna-vihito matup, 11 4, 1, 78 | karīṣasya+iva gandho 'sya karīṣagandhiḥ /~kumudagandhiḥ /~ 12 4, 2, 24 | 'sya devatā || PS_4,2.24 ||~ _____ 13 4, 2, 24 | 4,2.35) iti yāvat 'sya devatā ity adhikāraḥ /~ 14 4, 2, 26 | 2.26:~ śukra-śabdāt 'sya devatā ity asinnn arthe 15 4, 2, 27 | ghaḥ pratyayo bhavati 'sya devatā ity asmin viṣaye /~ 16 4, 2, 29 | bhavataḥ, cakārāc chaś ca, 'sya devatā ity asmin viṣaye /~ 17 4, 2, 30 | ṭyaṇ pratyayo bhavati 'sya devatā ity asmin viṣaye /~ 18 4, 2, 31 | yat pratyayo bhavat 'sya devatā ity etasmin viṣaye /~ 19 4, 2, 32 | chaḥ pratyayo bhavati 'sya devatā ity asmin viṣaye, 20 4, 2, 34 | bhavavat pratyayā bhavanti 'sya devatā ity asmin viṣaye /~ 21 4, 2, 34 | pratyayā vidhāsyante te 'sya devatā ity asmin arthe tathā+ 22 4, 2, 34 | prāvr̥ṣeṇyam /~tathā māso devatā 'sya māsikam /~ārdhamāsikam /~ 23 4, 2, 35 | ṭhañ prayayo bhavati 'sya devatā ity asmin viṣaye /~ 24 4, 2, 55 | so 'sya-ādir iti cchandasaḥ pragātheṣu || 25 4, 2, 56 | START JKv_4,2.56:~ so 'sya iti samarthavibhaktiḥ, pratyayārthaś 26 4, 2, 56 | yoddhr̥bhyaḥ - āhimālā yoddhāro 'sya saṅgrāmasya āhimālaḥ /~syāndanāśvaḥ /~ 27 4, 2, 56 | kim ? subhadrā prekṣikā 'sya saṅgrāmasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28 4, 3, 89 | so 'sya nivāsaḥ || PS_4,3.89 ||~ _____ 29 4, 3, 89 | ucyate /~srughno nivāso 'sya sraughnaḥ /~māthuraḥ /~rāṣṭriyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30 4, 3, 90 | START JKv_4,3.90:~ so 'sya ity eva /~sa iti prathamā- 31 4, 3, 90 | nivāsapratyāsatteḥ /~srughno 'bhijano 'sya sraughnaḥ /~māthuraḥ /~rāṣṭiyaḥ /~ 32 4, 3, 91 | START JKv_4,3.91:~ so 'sya abhijanaḥ iti vartate /~ 33 4, 3, 92 | ñyaḥ pratyayo bhavati so 'sya abhijanaḥ ity etasmin viṣaye /~ 34 4, 3, 93 | añau pratyayau bhavataḥ so 'sya abhijanaḥ ity etasmin viṣaye /~ 35 4, 3, 94 | ete pratyayā bhavanti so 'sya abhijanaḥ ity etasmin viṣaye /~ 36 4, 3, 96 | ṭhak pratyayo bhavati so 'sya bhaktir ity etasmin viṣaye /~ 37 4, 3, 97 | ṭhaj pratyayo bhavati so 'sya bhaktiḥ ity etasmin viṣaye /~ 38 4, 3, 98 | vun pratyayo bhavati so 'sya bhaktiḥ ity etasmin viṣaye /~ 39 4, 3, 99 | vuñ pratyayo bhavati so 'sya bhaktiḥ ity etasmin viṣaye /~ 40 4, 3, 100| pratyayaḥ prakr̥tiś ca so 'sya bhaktiḥ ity etasmin viṣaye /~ 41 4, 4, 106| apavādaḥ /~sabheyo yuvā 'sya yajamānasya vīro jāyatām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 42 4, 4, 131| śrīprabhr̥tir veśobhagaḥ, so 'sya asti iti veśobhagyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 43 5, 1, 16 | sambhāvyate prāsādalābho 'sya iti /~iti-karaṇo vivakṣārthaḥ 44 5, 1, 56 | so 'sya aṃśa-vasna-bhr̥tayaḥ || 45 5, 1, 94 | ced tad bhavati /~māso 'sya brahamacaryasay māsikaṃ 46 5, 1, 104| bhavati /~samayaḥ prāpto 'sya sāmayikaṃ kāryam /~upanatakālam 47 5, 1, 105| etasmin viṣaye /~r̥tuḥ prāpto 'sya ārtavaṃ puṣpam /~tad asya 48 5, 1, 105| upasaṅkhyānam /~upavastā prāpto 'sya aupavastram /~prāśitā prāpto ' 49 5, 1, 105| aupavastram /~prāśitā prāpto 'sya prāśitram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 50 5, 1, 107| asmin viṣaye /~kālaḥ prāpto 'sya kālyaḥ tāpaḥ /~kālyaṃ śītam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 51 5, 1, 108| prakr̥ṣṭo dīrghaḥ kālo 'sya kālikamr̥ṇam /~kālikaṃ vairam /~ 52 5, 1, 131| laghuḥ pūrvo 'vayavo 'sya iti laghupūrvaḥ /~kutaḥ 53 5, 2, 33 | bhavataḥ laś ca pratyayo 'sya cakṣuṣī ity etasminn arthe /~ 54 5, 2, 44 | ubhayo maṇiḥ /~ubhaye 'sya devamanuṣyāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 55 5, 2, 94 | tataś ced vivakṣā /~gāvo 'sya santi gomān devadattaḥ /~ 56 5, 2, 94 | lugvaktavyaḥ /~śuklo guṇo 'sya asti śuklaḥ paṭaḥ /~kr̥ṣṇaḥ /~ 57 5, 2, 96 | iha bhūt, cikīrṣā 'sya asti cikīrṣāvān, jihīrṣā ' 58 5, 2, 96 | asti cikīrṣāvān, jihīrṣā 'sya asti jihīrṣāvān /~pratyayasvareṇa+ 59 5, 2, 102| prakaraṇe nisyate /~tapo 'sya asmin vidyate tapasvī /~ 60 5, 2, 116| arthagrahaṇam vijñāyate /~śālayo 'sya santi śālinaḥ, śālī, śālikaḥ, 61 5, 2, 130| vayasi dyotye /~pañcamo 'sya asti māsaḥ saṃvatsaro 62 5, 2, 132| dharmo brāhmaṇadharmaḥ, so 'sya asti iti brāhmaṇadharmī /~ 63 5, 2, 133| jātir abhidhīyate /~hasto 'sya asti iti hastī /~hastinau 64 5, 4, 116| ṭhajvidhiḥ /~pañcako māso 'sya pañcakamāsikaḥ karmakaraḥ /~ 65 5, 4, 120| suprātaḥ /~śobhanaṃ śvo 'sya suśvaḥ /~śobhanaṃ divā asya 66 5, 4, 120| śārikukṣaḥ /~catasro 'śrayo 'sya caturaśraḥ /~eṇyā iva pādau 67 5, 4, 124| samāsantaḥ /~kalyāṇo dharmo 'sya kalyāṇadharmā /~priyadharmā /~ 68 5, 4, 135| uccāraṇārthaḥ /~udgato gandho 'sya udgandhiḥ /~pūtigandhiḥ /~ 69 5, 4, 137| samāse /~padmasya iva gandho 'sya padmagandhiḥ /~utpalagandhiḥ /~ 70 6, 1, 13 | karīṣasya+iva gandho 'sya, kumudasya+iva gandho 'sya 71 6, 1, 13 | sya, kumudasya+iva gandho 'sya iti bahuvrīhiḥ, tatra upamānāc 72 6, 1, 86 | tadasiddhatvān na bhavati /~ko 'sya, yo 'sya, ko 'smai, yo ' 73 6, 1, 86 | na bhavati /~ko 'sya, yo 'sya, ko 'smai, yo 'smai ity 74 6, 1, 133| START JKv_6,1.133:~ sya ity etasya chandasi hali 75 6, 1, 133| bahulaṃ sorlopo bhavati /~uta sya vājī kṣipaṇiṃ turaṇyati 76 6, 1, 133| baddho api kakṣa āsani /~eṣa sya te pavata indra somaḥ /~ 77 6, 2, 81 | ekaśitipat /~ekaḥ śitiḥ pādo 'sya iti tripado bahuvrīhiḥ /~ 78 6, 2, 142| śukrāmanthinau mantho 'sya asti iti manthī /~innatatvād 79 6, 2, 182| ubhayataḥ /~abhito bhāvo 'sya asti iti tadabhitobhāvi /~ 80 6, 2, 194| ity eva, upagataḥ somo 'sya upasomaḥ /~gaura /~taiṣa /~ 81 6, 3, 6 | bahuvrīhir ayam ātmā caturtho 'sya asau ātmacaturthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 82 6, 3, 12 | lug bhavati /~kaṇṭhe kālo 'sya kaṇṭhekālaḥ /~urasilomā /~ 83 6, 3, 12 | akāme iti kim ? mukhe kāmo 'sya mukhakāmaḥ /~svāṅgāt iti 84 6, 3, 139| karīṣasya iva gandho 'sya, kumudasya iva gandho 'sya, 85 6, 3, 139| sya, kumudasya iva gandho 'sya, alpākhyāyām (*5,4.136), 86 6, 4, 62 | sya-sic-sīyuṭ-tāsiṣu bhāva-karmaṇor 87 6, 4, 76 | prathamaṃ dadhra āpaḥ /~ 'sya paridadhre /~dhāño rebhāvasya 88 7, 1, 12 | uttareṣām ṭāṅasiṅasām ina āt sya ity ete ādeśāḥ bhavanti 89 7, 2, 10 | mr̥jirayamūdit paṭhyate, tato 'sya vikalpena iṭā bhavitavyam /~ 90 7, 2, 98 | matputraḥ /~tvaṃ nātho 'sya tvannāthaḥ /~mannathaḥ /~ 91 7, 2, 98 | iti /~tena gomān priyo 'sya gomatpriyaḥ ity evam ādau 92 7, 2, 99 | priyāḥ tisro brāhmaṇyo 'sya brāhmaṇasya priyatisā brāhmaṇaḥ /~ 93 7, 4, 60 | pradhānam /~tatra ayam artho 'sya jāyate, abhyāsasya anāder 94 8, 2, 1 | guḍaliṇmān iti guḍaliho 'sya santi iti matup, tatra ḍhatvajaśtvayor 95 8, 3, 1 | harivo medinaṃ tvā /~maruto 'sya santi, harayo 'sya santi 96 8, 3, 1 | maruto 'sya santi, harayo 'sya santi iti matup /~suptakārayoḥ 97 8, 3, 115| sanoteḥ sya-sanoḥ || PS_8,3.115 ||~ _____ 98 8, 4, 11 | gargabhagaḥ, gargabhago 'syā asti iti gargabhagiṇī iti,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL