Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
purvakayah 1
purvake 1
purvakrrsnamrrttika 1
purvam 97
purvamanantritam 1
purvamat 1
purvamatrasya 1
Frequency    [«  »]
97 bahuvrihau
97 etesam
97 pacati
97 purvam
97 ye
96 dirgho
96 yathasankhyam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

purvam

   Ps, chap., par.
1 1, 1, 45 | evam ādayaḥ /~masjer antyāt pūrvaṃ num-am-icchanty anuṣaṅga- 2 1, 1, 45 | bhāvād hrasvānte 'ntyāt pūrvam (*6,2.174) iti svaro na 3 1, 1, 45 | liti (*6,1.193) pratyayāt pūrvam udāttam, iti svare kartavye 4 1, 2, 43 | upasarjana-pradeśāḥ - upasarjanaṃ pūrvam (*2,2.30) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 1, 3, 49 | arthaḥ /~akarmakāt iti kim ? pūrvam eva yajuruditam anuvadati /~ 6 1, 3, 93 | evaṃ tarhi iyaṃ prāptiḥ pūrvāṃ prāptiṃ bādheta, tasmāc 7 1, 4, 16 | siti pratyaye parataḥ pūrvaṃ padasañjñaṃ bhavati /~bhavataṣ 8 1, 4, 18 | varjite pratyaye parataḥ pūrvaṃ bhasñjñaṃ bhavati /~yakāra- 9 2, 1, 10 | idaṃ na tathā vr̥ttaṃ yathā pūrvaṃ jaye akṣapari /~śalākāpari /~ 10 2, 2, 1 | ṣaṣṭhīsamāsa-apavado 'yaṃ yogaḥ /~pūrvaṃ kāyasya pūrvakāyaḥ /~aparakāyaḥ /~ 11 2, 2, 1 | uttarakāyaḥ /~ekadeśinā iti kim ? pūrvaṃ na abheḥ kāyasya /~ekādhikaraṇe 12 2, 2, 1 | ekādhikaraṇe iti kim ? pūrvaṃ chātrāṇām āmantraya /~kathaṃ 13 2, 2, 30 | upasarjanaṃ pūrvam || PS_2,2.30 ||~ _____START 14 2, 2, 30 | upasarjana-sañjñakaṃ samāse pūrvaṃ prayoktavyam /~pūrvavacanaṃ 15 2, 2, 32 | START JKv_2,2.32:~ pūrvam iti vartate /~dvandve samāse 16 2, 2, 32 | dvandve samāse ghyantaṃ pūrvaṃ prayoktavyam /~paṭuguptau /~ 17 2, 2, 33 | śabdarūpaṃ dvandve samāse pūrvaṃ prayoktavyam /~uṣṭrakharam /~ 18 2, 2, 34 | śabdarūpaṃ dvandve samāse pūrvaṃ prayoktavyam /~plakṣaś ca 19 2, 2, 34 | grīṣmavasantau /~laghv-akṣaraṃ pūrvaṃ nipatati iti vaktavyam /~ 20 2, 2, 34 | śaraśādam /~abhyarhitaṃ ca pūrvaṃ nipatati iti vaktavyam /~ 21 2, 2, 35 | viśeṣaṇaṃ ca bahuvrīhi-samāse pūrvaṃ prayoktavyam /~kṇṭhekālaḥ /~ 22 2, 2, 36 | niṣṭhantaṃ ca bhuvrīhi-samāse pūrvaṃ prayoktavyam /~kr̥takaṭaḥ /~ 23 2, 2, 37 | āhitāgny-ādiṣu niṣṭhāntaṃ pūrvaṃ prayoktavyam /~agnyāhitaḥ /~ 24 2, 2, 38 | kaḍārādayaḥ karmadhāraye samāse pūrvaṃ /~prayoktavyāḥ /~kaḍārajaiminiḥ, 25 2, 3, 48 | āmantrita-pradeśāḥ -- āmantritaṃ pūrvam avidyamānavat (*8,1.72) 26 2, 4, 32 | ekasya+eva abhidheyasya pūrvaṃ śabdena pratipāditasya dvitīyaṃ 27 3, 1, 89 | tu duhaś ca (*3,1.63) iti pūrvam eva vibhāṣitaḥ /~dugdhe 28 3, 2, 19 | pūrvasaraḥ /~kartari iti kim ? pūrvaṃ deśaṃ sarati iti pūrvasāraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29 3, 3, 110| START JKv_3,3.110:~ pūrvaṃ paripraśnaḥ, paścādākhyānam /~ 30 3, 3, 138| pravibhāgaḥ /~avarasmin varjaṃ pūrvam anuvartate /~avarasmin pūrveṇa 31 3, 4, 24 | prathamaṃ bhuktvā vrajati /~pūrvaṃ bhojaṃ vrajati, pūrvaṃ bhuktvā 32 3, 4, 24 | pūrvaṃ bhojaṃ vrajati, pūrvaṃ bhuktvā vrajati /~vibhāṣāgrahaṇam 33 4, 1, 50 | START JKv_4,1.50:~ karaṇaṃ pūrvam asminn iti karaṇapūrvaṃ 34 4, 2, 58 | grahaṇam, tatra gatikāraka-pūrvam api gr̥hyate /~śyenapāto ' 35 4, 3, 98 | akurvan jñāpayati abhyarhitaṃ pūrvam nipatati iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 36 4, 4, 28 | tat praty-anu-pūrvam īpa-loma-kūlam || PS_4,4. 37 5, 2, 86 | iniḥ pratyayo bhavati /~pūrvaṃ gatam anena pītam bhuktaṃ 38 5, 2, 87 | JKv_5,2.87:~ vidyamānaṃ pūrvaṃ yasmād iti sapūrvaṃ prātipadikam, 39 5, 2, 87 | iniḥ pratyayo bhavati /~pūrvaṃ kr̥tam anena kr̥tapūrvī 40 5, 2, 116| śālimān iti /~vrīhiśikhādayaḥ pūrvaṃ paṭhitāḥ /~yavakhada /~kumārī /~ 41 5, 3, 27 | prathamābhyaḥ iti kim ? pūrvaṃ grāmaṃ gataḥ /~dig-deśa- 42 5, 4, 57 | vivakṣite dvirvacanam eva pūrvaṃ kriyate, paścāt pratyayaḥ /~ 43 5, 4, 87 | sarvarātraḥ /~ekadeśe pūrvaṃ rātreḥ pūrvarātraḥ /~apararātraḥ /~ 44 6, 1, 18 | asūṣupan /~dvirvacanāt pūrvam atra saṃprasāraṇam, tatra 45 6, 1, 58 | vr̥ddhiḥ ami kr̥te bhavati, pūrvaṃ tu bādhyate /~jñali iti 46 6, 1, 66 | lopagrahaṇaṃ kim ? verapr̥ktalopāt pūrvaṃ vali lopo yathā syāt /~kaṇḍūyateḥ 47 6, 1, 89 | vr̥ddhau ity etasmin ūṭhi ca pūrvaṃ yad avarṇaṃ tataś ca paro 48 6, 1, 100| dvirvacanam, tac ca ṭilopāt pūrvam eva+iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 49 6, 1, 136| kimarthaṃ punar idam ucyate, pūrvam dhātur upasargeṇa yujyate 50 6, 1, 136| dhātūpasargayoḥ karyam antaraṅgam iti pūrvaṃ suṭ kriyate paścād aṅabhyāsau ? 51 6, 1, 192| daridrā-jāgarāṃ pratyayāt pūrvaṃ piti || PS_6,1.192 ||~ _____ 52 6, 1, 192| lasārvadhātuke piti pratyayāt pūrvam udāttaṃ bhavati /~vibheti /~ 53 6, 1, 193| 6,1.193:~ liti pratyayāt pūrvam udāttaṃ bhavati /~cikīrṣakaḥ /~ 54 6, 1, 196| svarāḥ , tadā liti pratyayāt pūrvam udāttaṃ bhavati /~tena+ete 55 6, 1, 196| yayātha /~liti pratyayāt pūrvam udāttam ity ayam eva svaro 56 6, 2, 32 | sāṃkāśyakāmpilyanasikyadārvāghāṭānām antaḥ pūrvaṃ iti paṭhyate, tatra pakṣe 57 6, 2, 83 | antyāt pūrvaṃ bahv-acaḥ || PS_6,2.83 ||~ _____ 58 6, 2, 83 | bahvacaḥ pūrvapadasya antyāt pūrvam udāttaṃ bhavati /~upasarajaḥ /~ 59 6, 2, 117| kapi tu paratvāt kapi pūrvam ity etad bhavati /~sukarmakaḥ /~ 60 6, 2, 162| uttarapadasya kāryitvāt kapi pūrvam antodāttaṃ bhavati /~idamprathamakāḥ /~ 61 6, 2, 173| kapi pūrvam || PS_6,2.173 ||~ _____ 62 6, 2, 173| nañsubhyā kapi parataḥ pūrvam antodāttaṃ bhavati /~akumārīko 63 6, 2, 174| hrasvānte 'ntyāt pūrvam || PS_6,2.174 ||~ _____ 64 6, 2, 174| samāso , tatra antyāt pūrvam udāttaṃ bhavati kapi parato 65 6, 2, 174| suvrīhikaḥ sumāṣakaḥ /~pūrvam iti vartamane punaḥ pūrvagrahaṇaṃ 66 6, 2, 174| niyamapratipattyartham, hrasvānte 'ntyāt pūrvam udāttaṃ bhavati, na kapi 67 6, 2, 174| udāttaṃ bhavati, na kapi pūrvam iti /~tena ajñakaḥ, sujñakaḥ 68 6, 2, 175| bahuvrīhiḥ /~bahutilaḥ /~kapi pūrvam (*6,2.173) ity uktam, bahor 69 6, 2, 175| hrasvānte 'nto 'ntyāt pūrvam (*6,2.174) ity uktam, bahor 70 6, 4, 18 | ntaraṅgānapi vidhīn bādhate iti pūrvam eva dīrghatvaṃ na pravartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 71 7, 1, 14 | tatra antaraṅgatvād ekādeśāt pūrvaṃ smaibhāvaḥ kriyate paścād 72 7, 1, 72 | brāhmaṇakulāni /~antyāt pūrvaṃ numam eke icchanti /~bahūrñji 73 7, 2, 3 | 8,2.1) ity asiddhatvāt pūrvaṃ halantalakṣaṇā vr̥ddhiḥ 74 7, 2, 5 | na ca antaraṅgatvād atra pūrvaṃ guṇo bhavati, sici vr̥ddher 75 7, 2, 5 | vr̥ddher anavakāśatvāt /~yadi pūrvaṃ guṇaḥ syād iha ṇiśvigrahaṇam 76 7, 3, 3 | tābhyāṃ tu yakāra-vakārābhyāṃ pūrvam aijāgamau bhavataḥ ñiti, 77 7, 3, 5 | vr̥ddhir na bhavati, tasmāc ca pūrvam aikāra āgamo bhavati /~nyagrodhasya 78 7, 3, 11 | aparavārṣikam /~aparahaimanam /~pūrvaṃ varṣāṇām, aparaṃ varṣāṇām 79 7, 3, 22 | bahiraṅgam api pūrvottarapadayoḥ pūrvaṃ kāryaṃ bhavati paścād ekādeśaḥ 80 7, 4, 10 | sañcaskaruḥ iti /~atra hi pūrvaṃ dhātuḥ sādhanena yujyate 81 8, 1, 12 | bhavata iti vaktavyam /~pūrvaṃ pūrvaṃ puṣpyanti /~prathamaṃ 82 8, 1, 12 | bhavata iti vaktavyam /~pūrvaṃ pūrvaṃ puṣpyanti /~prathamaṃ prathamaṃ 83 8, 1, 38 | anudāttam eva bhavati /~pūrvam anantaraṃ ity uktam, upasargavyavadhānārtho ' 84 8, 1, 44 | adhīte /~atra kecid āhuḥ, pūrvaṃ kiṃyuktam iti tan na nihanyate, 85 8, 1, 53 | START JKv_8,1.53:~ pūrvaṃ sarvam anuvartate /~prāptavibhāṣā 86 8, 1, 54 | START JKv_8,1.54:~ pūrvaṃ sarvamanuvartate gatyarthaloṭaṃ 87 8, 1, 72 | āmantritaṃ pūrvam avidyamānavat || PS_8,1. 88 8, 1, 72 | JKv_8,1.72:~ āmantritaṃ pūrvam avidyamānavad bhavati, tasmin 89 8, 1, 72 | kim ? devadattaḥ pacati /~pūrvam iti kim ? devadatta ity 90 8, 1, 73 | samānādhikarane parataḥ pūrvam āmantritāntaṃ sāmānyavacanam 91 8, 1, 74 | samānādhikarane āmantritānte parataḥ pūrvam āmantritaṃ bahuvacanāntaṃ 92 8, 2, 98 | pūrvaṃ tu bhāṣāyām || PS_8,2.98 ||~ _____ 93 8, 2, 98 | bhāṣāyāṃ viṣaye vicāryamāṇānāṃ pūrvam eva plavate /~ahirnu3 rajjurnu /~ 94 8, 2, 104| upādhyāyaṃ saktūn pāyayati /~pūrvam atra tiṅantam uttarapadam 95 8, 3, 88 | halādiśeṣānna supiriṣṭaṃ pūrvaṃ prasāraṇam //~sthādīnāṃ 96 8, 4, 38 | purīṣe iti mayaṭ /~svādau pūrvaṃ padam iti gośabdaḥ pūrvapadam 97 8, 4, 58 | atra ṇatvasya asiddhatvāt pūrvaṃ nakārasya anusvāraḥ kriyate /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL