Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pacater 1 pacatha 3 pacathah 5 pacati 97 pacatidesyah 1 pacatih 1 pacatikalpam 2 | Frequency [« »] 98 sya 97 bahuvrihau 97 etesam 97 pacati 97 purvam 97 ye 96 dirgho | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pacati |
Ps, chap., par.
1 1, 1, 7 | syāt /~anantarāḥ iti kim ? pacati panasam - skoḥ saṃyoga-ādyor 2 1, 1, 45 | atiṅaḥ (*8,1.28) -- odanaṃ pacati /~iha na bhavati -- pacaty 3 1, 3, 8 | śap (*3,1.68) - bhavati, pacati /~kavargaḥ, ktaktavatū niṣṭhā (* 4 1, 4, 45 | āste /~kaṭe śete /~sthālyāṃ pacati /~adhikarana-pradeśāḥ -- 5 1, 4, 49 | gehaṃ praviśati iti /~odanaṃ pacati, saktūn pibati ity ādiṣu 6 1, 4, 54 | kartr̥sañjñaṃ bhavti /~devadattaḥ pacati /~sthālī pacati /~kartr̥- 7 1, 4, 54 | devadattaḥ pacati /~sthālī pacati /~kartr̥-pradeśāḥ - kartr̥- 8 1, 4, 108| prathamapuruṣo bhavati /~pacati /~pacataḥ /~pacanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 2, 3, 12 | gatyartha-grahaṇaṃ kim ? odanam pacati /~karmaṇi iti kim ? aśvena 10 2, 3, 36 | śakaṭe āste /~sthālyāṃ pacati /~dūra-antika-arthebhyaḥ 11 2, 4, 18 | ca klībateṣyate /~mr̥du pacati /~śobhanaṃ pacati /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 2, 4, 18 | mr̥du pacati /~śobhanaṃ pacati /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 3, 1, 4 | dr̥ṣadaḥ /~pitaḥ khalv api -- pacati /~paṭhati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 3, 1, 22 | kriyāsamabhihāraḥ /~naḥ punaḥ pacati pāpacyate /~yāyajyate /~ 15 3, 1, 68 | sañjña-arthaḥ /~bhavati /~pacati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 3, 1, 87 | sādhvasiśchinatti /~sādhu sthālī pacati /~dhātv-adhikārāt samāne 17 3, 2, 33 | pratyayo bhavati /~prasthaṃ pacati prasthaṃpacā sthālī /~droṇaṃpacaḥ /~ 18 3, 2, 34 | arthaḥ ārambhaḥ /~mitaṃ pacati mitampacā brāhmaṇī /~nakhaṃpacā 19 3, 2, 123| dhātoḥ laṭ pratyayo bhavati /~pacati /~paṭhati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20 3, 2, 124| samānādhikaraṇe iti kim ? devadattaḥ pacati /~laṭ iti vartamane punar 21 3, 2, 126| laṣaṇahetvoḥ iti kim ? pacati, paṭhati /~kriyāyāḥ iti 22 3, 3, 167| kasmān na bhavati, kālaḥ pacati bhūtāni iti ? praiṣādi-grahaṇam 23 3, 4, 23 | yad ayaṃ bhuṅkte tataḥ pacati /~yad ayam adhīte tataḥ 24 3, 4, 78 | pratyāhāra-grahaṇa-arthaḥ /~pacati, pacataḥ, pacanti /~pacasi, 25 5, 1, 52 | sambhavaty avaharati pacati || PS_5,1.52 ||~ _____START 26 5, 1, 52 | prasthaṃ sambhavati avaharati pacati vā prāsthikaḥ /~kauḍavikaḥ /~ 27 5, 1, 52 | atra niyogaḥ /~prasthaṃ pacati brāhmaṇī prāsthikī /~tatpacati 28 5, 1, 52 | iti droṇādaṇ ca /~droṇaṃ pacati drauṇī, drauṇikī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 29 5, 1, 53 | āḍhakaṃ saṃbhavati avaharati pacati vā āḍhakīnā, āḍhakikī /~ 30 5, 1, 55 | kulije saṃbhavati avaharati pacati vā dvikulijiki, dvikulijīnā, 31 5, 3, 56 | iti, ayam eṣām atiśayena pacati pacatitamām /~jalpatitamām /~ 32 5, 4, 65 | bhavti kr̥ño yoge /~śūle pacati śūlākaroti māṃsam /~pāke 33 6, 1, 162| dhātor anta udātto bhavati /~pacati /~paṭhati /~ūrṇoti /~gopāyati /~ 34 7, 1, 58 | huṇḍā /~iditaḥ iti kim ? pacati /~paṭhati /~ayaṃ dhātūpadeśāvasthāyām 35 7, 4, 92 | kiratiṃ carkarītāntaṃ pacati ity atra yo nayet /~prāptijñaṃ 36 8, 1, 1 | dvau pacatiśabdau havataḥ /~pacati pacati /~grāmo grāmo ramaṇīyaḥ /~ 37 8, 1, 1 | pacatiśabdau havataḥ /~pacati pacati /~grāmo grāmo ramaṇīyaḥ /~ 38 8, 1, 4 | anuparaman karoti tan nityam /~pacati pacati /~jalpati jalpati /~ 39 8, 1, 4 | karoti tan nityam /~pacati pacati /~jalpati jalpati /~bhuktvā 40 8, 1, 4 | prakāśayati, punaḥ punaḥ pacati pāpacyate iti /~yadā tu 41 8, 1, 4 | prakarṣapratyaya iṣyate pacati pacatitarām iti /~iha tu 42 8, 1, 27 | vartamānāni anudāttāni bhavanti /~pacati gotram /~jalpati gotram /~ 43 8, 1, 27 | jalpati gotram /~ābhīkṣṇye - pacati pacati gotram /~jalpati 44 8, 1, 27 | gotram /~ābhīkṣṇye - pacati pacati gotram /~jalpati jalpati 45 8, 1, 27 | jalpati gotram /~bruvaḥ - pacati bruvam /~jalpati bruvam /~ 46 8, 1, 27 | bruvam /~jalpati bruvam /~pacati pacati bruvam /~jalpati 47 8, 1, 27 | jalpati bruvam /~pacati pacati bruvam /~jalpati jalpati 48 8, 1, 27 | ādyudāttam eva bhavati /~pacati nāma /~paṭhati nāma /~tiṅaḥ 49 8, 1, 27 | gotram /~gotrādīni iti kim ? pacati pāpam /~kutsanābhīkṣṇyayoḥ 50 8, 1, 28 | anudāttaṃ bhavati /~devadattaḥ pacati /~yajñadattaḥ pacati /~taṅ 51 8, 1, 28 | devadattaḥ pacati /~yajñadattaḥ pacati /~taṅ iti kim ? nīlam utpalam /~ 52 8, 1, 28 | atiṅaḥ iti kim ? bhavati pacati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 53 8, 1, 30 | yat - yat karoti /~yat pacati /~yadi - yadi karoti /~yadi 54 8, 1, 30 | yadi - yadi karoti /~yadi pacati /~hanta - hanta karoti /~ 55 8, 1, 36 | yathā adhīte /~devadattaḥ pacati yāvat /~devadattaḥ pacati 56 8, 1, 36 | pacati yāvat /~devadattaḥ pacati yathā /~pareṇa api yoge 57 8, 1, 37 | anudāttam eva /~yāvat pacati śobhanam /~yathā pacati 58 8, 1, 37 | pacati śobhanam /~yathā pacati śobhanam /~yāvat karoti 59 8, 1, 37 | iti kim ? yāvad devadattaḥ pacati śobhanam /~yathā devadattaḥ 60 8, 1, 40 | viṣaye /~aho devadattaḥ pacati śobhanam /~aho viṣṇumitraḥ 61 8, 1, 44 | bhavati /~kiṃ devadattaḥ pacati, āhosvid bhuṅkte /~kiṃ devadattaḥ 62 8, 1, 44 | bhūt, kiṃ devadattaḥ odanaṃ pacati, āhosvicchākam iti /~praśna 63 8, 1, 45 | prayujyate kiṃśabdaḥ /~devadattaḥ pacati, āhosvit paṭhati /~vinaiva 64 8, 1, 50 | yadanyadananatarāt /~āho devadattaḥ pacati, pacati /~utāho devadattaḥ 65 8, 1, 50 | āho devadattaḥ pacati, pacati /~utāho devadattaḥ pacati, 66 8, 1, 50 | pacati /~utāho devadattaḥ pacati, pacati /~āho devadattaḥ 67 8, 1, 50 | utāho devadattaḥ pacati, pacati /~āho devadattaḥ paṭhati, 68 8, 1, 55 | āmantritam iti kim ? ām pacati devadattaḥ /~anantike iti 69 8, 1, 57 | bhavati /~cana - devadattaḥ pacati cana /~cit - devadattaḥ 70 8, 1, 57 | cana /~cit - devadattaḥ pacati cit /~iva devadattaḥ pacatīva /~ 71 8, 1, 57 | pacatīva /~gotrādi - devadattaḥ pacati gotram /~devadattaḥ pacati 72 8, 1, 57 | pacati gotram /~devadattaḥ pacati bruvam /~devadattaḥ pacati 73 8, 1, 57 | pacati bruvam /~devadattaḥ pacati pravacanam /~iha api gotrādayaḥ 74 8, 1, 57 | āmreḍita - devadattaḥ pacati pacati /~agateḥ iti kim ? 75 8, 1, 57 | āmreḍita - devadattaḥ pacati pacati /~agateḥ iti kim ? devadattaḥ 76 8, 1, 58 | caśabde tāvat - devadattaḥ pacati ca khādati ca /~vā - devadattaḥ 77 8, 1, 58 | khādati ca /~vā - devadattaḥ pacati vā khādati vā /~ha - devadattaḥ 78 8, 1, 58 | khādati vā /~ha - devadattaḥ pacati ha khādati ha /~aha - devadattaḥ 79 8, 1, 68 | anudāttam bhavati /~yatkāṣṭhaṃ pacati /~yatkāṣṭhaṃ prapacati /~ 80 8, 1, 68 | yatkāṣṭhaṃ prapacati /~yaddāruṇaṃ pacati /~yad dāruṇaṃ prapacati /~ 81 8, 1, 69 | agatir api anudātto bhavati /~pacati pūti /~prapacati pūti /~ 82 8, 1, 69 | pūti /~prapacati pūti /~pacati mithyā /~prapacati mithyā /~ 83 8, 1, 69 | mithyā /~kutsane iti kim ? pacati śobhanam /~supi iti kim ? 84 8, 1, 69 | śobhanam /~supi iti kim ? pacati kliśnāti /~agotrādau iti 85 8, 1, 69 | kliśnāti /~agotrādau iti kim ? pacati gotram /~pacati bruvam /~ 86 8, 1, 69 | iti kim ? pacati gotram /~pacati bruvam /~pacati pravacanam /~ 87 8, 1, 69 | gotram /~pacati bruvam /~pacati pravacanam /~kriyākutsana 88 8, 1, 69 | kartuḥ kutsane mā bhūt, pacati pūtir devadattaḥ /~prapacatipūtiḥ /~ 89 8, 1, 72 | āmantritam iti kim ? devadattaḥ pacati /~pūrvam iti kim ? devadatta 90 8, 3, 37 | vr̥kṣaḥ khanati /~vr̥kṣaḫ pacati, vr̥kṣaḥ pacati /~vr̥kṣaḫ 91 8, 3, 37 | vr̥kṣaḫ pacati, vr̥kṣaḥ pacati /~vr̥kṣaḫ phalati, vr̥kṣaḥ 92 8, 3, 39 | karoti /~vāyuḥ karoti /~agniḥ pacati /~vāyuḥ pacati /~kupvoḥ 93 8, 3, 39 | karoti /~agniḥ pacati /~vāyuḥ pacati /~kupvoḥ ity eva, sarpiste /~ 94 8, 3, 43 | karoti /~dviṣpacati, dviḥ pacati /~triṣpacati, triḥ pacati /~ 95 8, 3, 43 | pacati /~triṣpacati, triḥ pacati /~catuspacati, catuḥ pacati /~ 96 8, 3, 43 | pacati /~catuspacati, catuḥ pacati /~kr̥tvo 'rthe iti kim ? 97 8, 4, 66 | bhavati /~gārgyaḥ /~vātsyaḥ /~pacati /~paṭhati /~asya svaritasya