Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
etena 4
eter 3
etesa 2
etesam 97
etesu 75
etesv 10
eti 14
Frequency    [«  »]
98 nau
98 sya
97 bahuvrihau
97 etesam
97 pacati
97 purvam
97 ye
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

etesam

   Ps, chap., par.
1 1, 3, 5 | abhisambadhyate /~ñi-ṭu-ḍu ity eteṣāṃ samudayānām ādito vartamānānām 2 1, 3, 57 | jñā śru samr̥ dr̥ś ity eteṣāṃ sannantānām ātmanepdaṃ bhavati /~ 3 1, 4, 34 | ślāgha hnuṅ sthā śapa ity eteṣām jñīpsyamāno yo 'rthah, tat 4 1, 4, 46 | adhipūrvāṇāṃ śīṅ sthā ās ity eteṣām ādhāro yaḥ, tat kārakaṃ 5 1, 4, 52 | devadattaḥ, śāyayati devadattam /~eteṣām iti kim ? pacaty odanaṃ 6 2, 3, 52 | dānagatirakṣaneṣu, īśa eśvarye, eteṣaṃ karmaṇi kārake śeṣatvena 7 2, 3, 56 | niprahaṇa nāṭa krātha piṣ ity eteṣāṃ dhātūnāṃ hiṃsā-kriyāṇāṃ 8 2, 3, 69 | niṣṭhā khalartha tr̥n ity eteṣāṃ prayoge ṣaṣṭhī vibhaktir 9 2, 4, 12 | pūrvāpara adharottara ity eteṣām dvandvo vibhāṣā ekavad bhavati /~ 10 2, 4, 69 | adhikāra-nivr̥tty-artham /~eteṣaṃ ca madye trayo dvandvāstikakitav 11 3, 2, 59 | uṣṇik /~añcu yuji kruñca ity eteṣāṃ dhātūnāṃ kvin pratyayo bhavati /~ 12 4, 1, 64 | bhavati /~strī-viṣayatvād eteṣāṃ pūrveṇa aprāptaḥ pratyayo 13 4, 1, 81 | sātyamugri kāṇṭheviddhi ity eteṣām anyatarasyāṃ ṣyaṅ pratyayo 14 5, 2, 52 | bahu pūga gana saṅgha ity eteṣāṃ ḍaṭi parataḥ tithugāgamo 15 6, 1, 16 | jñīpsāyām, bhrasja pāke ity eteṣāṃ dhātūnāṃ ṅīti pratyaye parataḥ 16 6, 1, 19 | śabde, vyeñ saṃvaraṇe ity eteṣāṃ dhātūnāṃ yaṅi parataḥ samprasāraṇaṃ 17 6, 1, 48 | iṅ adhyayane ji jaye ity eteṣāṃ dhātūnāṃ ecaḥ sthāne ṇau 18 6, 1, 50 | prakṣepaṇe, dīṅ kṣaye ity eteṣaṃ dhātūnāṃ lyapi viṣaye, cakārād 19 6, 1, 63 | yakr̥t śakr̥t udaka āsana ity eteṣāṃ śabdānāṃ sthāne śasprabhr̥tipratyayeṣu 20 6, 1, 63 | māṃsa pr̥tanā sānu ity eteṣāṃ sthāne yathāsaṅkhyam māṃs 21 6, 1, 192| dhana daridrā jāgr̥ ity eteṣāṃ abhyastānāṃ lasārvadhātuke 22 6, 1, 214| vanda vr̥ śaṃsa duha ity eteṣāṃ yo ṇyat tadantasya ādir 23 6, 1, 216| hāsa kuha śvaṭha kratha ity eteṣāṃ vibhāṣā ādir udātto bhavati /~ 24 6, 2, 4 | pramānaviśeṣaviṣayatvam eteṣām /~pramāṇe iti kim ? paramagādham /~ 25 6, 3, 15 | prāvr̥ṭ śarat kāla div ity eteṣāṃ je uttarapade saptamyāḥ 26 6, 3, 49 | sarveṣām dvi aṣṭan tri ity eteṣāṃ yad uktaṃ tadvibhāṣa bhavati /~ 27 6, 3, 131| aśva indriya viśvadevya ity eteṣāṃ matuppratyaye parataḥ dīrtho 28 6, 4, 11 | hotr̥ potr̥ paśāstr̥ ity eteṣāṃ cāṅgānām upadhāyā dīrgho 29 6, 4, 20 | tvara srivi ava mava ity eteṣām aṅgānāṃ vakārasya upadhāyāś 30 6, 4, 25 | daṃśa sañja ṣvañja ity eteṣām aṅgānāṃ śapi parata upadhāyā 31 6, 4, 42 | anuvartate /~jana sana khana ity eteṣām aṅgānāṃ sani jhalādau kṅiti 32 6, 4, 62 | aṅgānāṃ han graḥ dr̥ś ity eteṣāṃ ca ciṇvat kāryaṃ bhavati 33 6, 4, 66 | sthā jahāti ity eteṣāṃ halādau kṅiti pratyaye parataḥ 34 6, 4, 98 | hana jana khā ghasa ity eteṣām aṅgānām upadhāyā lopo bhavaty 35 6, 4, 122| tr̥̄ phala bhaja trapa ity eteṣām aṅgānām ata ekārādeśo bhavati, 36 6, 4, 124| jr̥̄ bhramu trasa ity eteṣām aṅgānām ataḥ sthāne ekāra 37 6, 4, 133| śvan yuvan maghavan ity eteṣām aṅgānām ataddhite pratyaye 38 6, 4, 149| tisya agastya matsya ity eteṣāṃ yakārasya upadhāyāḥ bhasya 39 6, 4, 156| hrasva kṣipra kṣudra ity eteṣāṃ yaṇādiparaṃ lupyate iṣṭhemeyassu 40 6, 4, 157| tr̥pra dīrgha vr̥ndāraka ity eteṣāṃ pra stha spha var baṃhi 41 7, 1, 51 | aśva kṣīra vr̥ṣa lavaṇa ity eteṣām aṅgānām ātmaprītiviṣaye 42 7, 1, 83 | dr̥k svavas svatavas ity eteṣāṃ sau parato numāgamo bhavati 43 7, 1, 85 | pathin mathin r̥bhukṣin ity eteṣām aṅgānāṃ sau parataḥ ākāraḥ 44 7, 1, 94 | uśanas purudaṃsas anehas ity eteṣām ca asambuddhau sau parataḥ 45 7, 2, 5 | kṣaṇa śvasa jāgr̥ ṇi śvi ity eteṣām, editāṃ ca iḍādau sici parasmaipade 46 7, 2, 13 | vr̥ stu dru sru śru ity eteṣāṃ liṭi pratyaye iḍāgamo na 47 7, 2, 27 | pūrī das spaś chad jñap ity eteṣāṃ ṇyantānāṃ dhātūnāṃ aniṭtvaṃ 48 7, 2, 28 | tvara saṅghuṣa āsvana ity eteṣāṃ niṣṭhāyāṃ iḍāgamo na 49 7, 2, 34 | grasu skambhu stambhu ity eteṣām udittvān niṣṭhāyām iṭpratiṣedhe 50 7, 2, 34 | utpūrvasya kṣara kṣama vama ity eteṣāṃ ca tipi śapaḥ ikārādeśo 51 7, 2, 49 | ūrṇu bhara jñapi san ity eteṣāṃ ca sani iḍāgamo bhavati /~ 52 7, 2, 66 | atti arti vyayati ity eteṣāṃ thali iḍāgamo bhavati /~ 53 7, 2, 68 | gama hana vida viśa ity eteṣāṃ dhātūnāṃ vasau vibhāṣā iḍāgamo 54 7, 2, 74 | smiṅ pūṅ añjū aśū ity eteṣāṃ dhātūnāṃ sani iḍāgamo bhavati /~ 55 7, 3, 2 | kekaya mitrayu pralaya ity eteṣāṃ yakārādeḥ iya ity ayam ādeśo 56 7, 3, 30 | kṣetrajña kuśala nipuṇa ity eteṣām acāmāder acaḥ vr̥ddhir bhavati, 57 7, 3, 36 | vlī knūyī kṣmāyī ity eteṣām aṅgānām ākārāntānāṃ ca pugāgamo 58 7, 3, 37 | dhā hvā vyā ve ity eteṣam aṅgānāṃ yugāgamo bhavati 59 7, 3, 66 | yāca ruca pravaca r̥ca ity eteṣāṃ ṇye parataḥ kavargādeśo 60 7, 3, 73 | duha diha liha guha ity eteṣām aṅgānām ātmanepade dantyādau 61 7, 3, 75 | ṣthivu klami ācam ity eteṣāṃ dīrgho bhavati śiti parataḥ /~ 62 7, 3, 77 | 3.77:~ iṣu gami yama ity eteṣāṃ śiti parataḥ chakārādeśo 63 7, 3, 78 | arti sarti śada sada ity eteṣāṃ piba jighra dhama tiṣtha 64 7, 4, 3 | dīpa jīva mīla pīḍa ity eteṣām aṅgānāṃ ṇau caṅi upadhāyā 65 7, 4, 12 | 12:~ śr̥̄ dr̥̄ pr̥̄ ity eteṣāṃ aṅgānāṃ liṭi parato hrasvo 66 7, 4, 12 | kutsāyāṃ gatau, prā pūraṇe ity eteṣām anekārthā dhātavaḥ iti śr̥̄ 67 7, 4, 39 | kavi adhvara pr̥tanā ity eteṣām aṅgānāṃ kyaci parato lopo 68 7, 4, 40 | dyati syāti sthā ity eteṣām aṅgānām ikārādeśo bhavati 69 7, 4, 54 | labha śaka pata pada ity eteṣām aṅgānām acaḥ sthāne is ity 70 7, 4, 55 | 55:~ āp jñapi r̥dha ity eteṣām aṅgānām aca īkārādeśo bhavati 71 7, 4, 81 | pravati plavati cyavati ity eteṣām abhyāsasya oḥ avarnapare 72 7, 4, 84 | kasa pata pada skanda ity eteṣām abhyāsasya nīgāgamo bhavati 73 7, 4, 86 | daha daśa bhañja paśa ity eteṣām abhyāsasya nugāgamo bhavati 74 7, 4, 95 | pratha mrada str̥̄ spaśa ity eteṣām abhyāsasya at ity ayam ādeśo 75 8, 1, 7 | 7:~ upari adhi adhas ity eteṣāṃ dve bhavataḥ sāmīpye vivakṣite /~ 76 8, 2, 9 | kruñcā /~vaśā /~drākṣā /~eteṣāṃ mādupadhāyāś ca /~iti prāpnoti /~ 77 8, 2, 9 | dhraji, dhvaji, sañji ity eteṣāṃ chandasīraḥ (*8,2.15) iti /~ 78 8, 2, 9 | harit, kakut, garut ity eteṣāṃ jhayaḥ (*8,2.10) iti /~ikṣu, 79 8, 2, 9 | druma, maṇḍa, dhūma ity eteṣāṃ sañjñāyām (*8,2.11) iti /~ 80 8, 2, 33 | druha muha ṣṇuha ṣṇiha ity eteṣāṃ dhātūnāṃ hakārasya ghakārādeśo 81 8, 2, 36 | mr̥ja yaja rāja bhrāja ity eteṣām, chakārāntānām, śakārāntānāṃ 82 8, 2, 57 | khyā pr̥̄ mūrcchi mada ity eteṣāṃ niṣṭhātakārasya nakārādeśo 83 8, 2, 70 | 70:~ amnas ūdhas avas ity eteṣāṃ chandasi viṣaye ubhayathā 84 8, 2, 72 | sraṃsu, dhvaṃsu, anaḍuḥ ity eteṣāṃ ca dakārādeśo bhavati /~ 85 8, 2, 91 | śrauṣaṭ vauṣaṭ āvaha ity eteṣām ādeḥ pluto bhavati yajñakarmaṇi /~ 86 8, 3, 1 | bhavat bhagavat aghavat ity eteṣāṃ vibhāṣa ruḥ vaktavyaḥ, avaśabdasya 87 8, 3, 43 | sambadhyate /~dvis tris catur ity eteṣāṃ kr̥tvo 'rthe vartamanānāṃ 88 8, 3, 60 | 60:~ śāsi vasi ghasi ity eteṣāṃ ca iṇkoḥ uttarasya yakārasya 89 8, 3, 62 | 62:~ svidi svadi sahi ity eteṣāṃ ṇyantānāṃ sani ṣabhūte parato ' 90 8, 3, 65 | sedha sica sañja svañja ity eteṣāṃ sakārasya mūrdhanyādeśo 91 8, 3, 70 | saha suṭ stu svañja ity eteṣām sakārasya mūrdhanya ādeśaḥ 92 8, 3, 82 | uttarasya stut stoma soma ity eteṣāṃ sakārasya mūrdhanyādeśo 93 8, 3, 88 | uttarasya supi sūti sama ity eteṣāṃ sakārasya mūrdhanyādeśo 94 8, 3, 114| stambhu sivu saha ity eteṣāṃ caṅi parataḥ sakārasya mūrdhanyādeśo 95 8, 4, 33 | niṃsa nikṣa ninada ity eteṣāṃ nakārasya upasargasthān 96 8, 4, 33 | pranindanam /~ṇopadeśatvād eteṣāṃ nitye prāpte vikalpaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 97 8, 4, 34 | kami gami payāyī vepa ity eteṣām upasargasthāt nimittād uttarasya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL