Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bahuvinah 1
bahuvinakah 2
bahuvistam 1
bahuvrihau 97
bahuvrihav 5
bahuvrihayah 1
bahuvriheh 33
Frequency    [«  »]
99 artha
98 nau
98 sya
97 bahuvrihau
97 etesam
97 pacati
97 purvam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

bahuvrihau

   Ps, chap., par.
1 1, 1, 23 | ardhaṃ pañcamaṃ yeśām iti bahuvrīhau kr̥te ardha-pañcamaiḥ śūrpaiḥ 2 1, 1, 28 | vibhāṣā dikṣamāse bahuvrīhau || PS_1,1.28 ||~ _____START 3 1, 1, 28 | START JKv_1,1.28:~ na bahuvrīhau (*1,1.29) iti pratiṣedhaṃ 4 1, 1, 28 | dikṣamāsaḥ /~dig-upadiṣṭe samāse bahuvrīhau vibhāṣā sarvādīni sarvanāma- 5 1, 1, 28 | dig-grahaṇaṃ kim ? na bahuvrīhau (*1,1.29) iti pratiṣedhaṃ 6 1, 1, 28 | dakṣiṇa-dakṣiṇasyai dehi /~bahuvrīhau iti kim ? dvandve vibhāṣā 7 1, 1, 29 | na bahuvrīhau || PS_1,1.29 ||~ _____START 8 1, 1, 29 | iti pratiṣedha ārabhyate /~bahuvrīhau samāse sarvādīni sarvanāma- 9 1, 1, 29 | kapitr̥kaḥ ity-akaj na bhavati /~bahuvrīhau iti vartamāne punar-bahuvrīhi- 10 2, 2, 23 | bahuvrīhi-pradeśāḥ - na bahuvrīhau (*1,1.29) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 2, 2, 35 | saptamī-viśeṣane bahuvrīhau || PS_2,2.35 ||~ _____START 12 4, 1, 4 | piṇḍaphalā /~triphalā dvigau /~bahuvrīhau triphalī saṃhatiḥ /~sadacprākkāṇḍaprāntaśtaikebhyaḥ 13 4, 1, 13 | bhavati /~pāmānaḥ /~sīmānaḥ /~bahuvrīhau - bahurājā, bahurāje, bahurājāḥ /~ 14 4, 1, 13 | anyatarasyāṃ-grahaṇaṃ kimartham ? bahuvrīhau, vano ra ca (*4,1.7) ity 15 5, 4, 7 | ṣaḍkṣīṇi asya iti bahuvrīhiḥ /~bahuvrīhau sakthyakṣṇoḥ iti ṣac, tataḥ 16 5, 4, 68 | dhuraḥ /~nīcair dhuraḥ /~bahuvrīhau prakr̥tyā pūrvapadam (*6, 17 5, 4, 69 | prāgbahuvrīhigrahaṇaṃ ca kartavyam /~bahuvrīhau sakthyakṣṇoḥ ity evam ādau 18 5, 4, 73 | bahuvrīhau saṅkhyeye ḍaj abahu-gaṇāt || 19 5, 4, 74 | START JKv_5,4.74:~ bahuvrīhau iti na svaryate /~sāmānyena 20 5, 4, 77 | sarajasamabhyavaharati /~bahuvrīhau na bhavati, saha rajasā 21 5, 4, 77 | mahokṣaḥ /~vr̥ddhokṣaḥ /~bahuvrīhau na bhavati, jātokṣā brāhmaṇaḥ /~ 22 5, 4, 113| bahuvrīhau sakthy-akṣṇoḥ svāṅgāt ṣac || 23 5, 4, 113| lohitākṣaḥ /~viśālākṣaḥ /~bahuvrīhau iti kim ? paramasakthiḥ /~ 24 5, 4, 124| paramasvadharmaḥ /~yady evaṃ tripade bahuvrīhau prāpnoti, paramaḥ svo dharmaḥ 25 5, 4, 125| START JKv_5,4.125:~ bahuvrīhau samāse svādibhyaḥ paraṃ 26 5, 4, 126| kr̥tasmāsāntaḥ nipātyate bahuvrīhau samāse lubdhayoge /~dakṣiṇam 27 5, 4, 129| jñurādeśo bhavati samāsānto bahuvrīhau /~prakr̥ṣṭe jānunī asya 28 5, 4, 135| ikārādeśo bhavati samāsānto bahuvrīhau samāse /~takāra uccāraṇārthaḥ /~ 29 5, 4, 136| ikārādeśo bhavati samāsānto bahuvrīhau samāse /~sūpo 'lpo 'smin 30 5, 4, 137| ikārādeśo bhavati samāsānto bahuvrīhau samāse /~padmasya iva gandho ' 31 5, 4, 138| pādaśabdasya lopo bhavati samāsānto bahuvrīhau samāse /~sthānidvāreṇa lopasya 32 5, 4, 142| ādeśo bhavati samāsāntaḥ bahuvrīhau samāse /~patradatamālabheta /~ 33 5, 4, 144| bhavati vibhāṣā samāsānto bahuvrīhau /~śyāvadan, śyāvadantaḥ /~ 34 5, 4, 145| ādeśo bhavati samāsānto bahuvrīhau samāse /~kuḍmalāgradan,kuḍmalāgradantaḥ /~ 35 5, 4, 147| JKv_5,4.147:~ trikakudi bahuvrīhau kakudaśabdasya lopaḥ samāsānto 36 5, 4, 148| kākudaśabdasya lopo bhavati bahuvrīhau samāse /~udgataṃ kākudam 37 5, 4, 149| kākudaśabdasya vibhāṣā lopo bhavati bahuvrīhau samāse /~pūrṇaṃ kākudam 38 5, 4, 150| hr̥dayaśabdasya hr̥dbhāvo nipātyate bahuvrīhau, tathā duḥśabdāt parasya /~ 39 5, 4, 155| 4.155:~ sañjñāyāṃ viṣaye bahuvrīhau samāse kap pratyayo na bhavati /~ 40 5, 4, 156| hrasvatvam api na bhavati, īyaso bahuvrīhau puṃvat iti vacanāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 41 6, 1, 14 | bandhuni bahuvrīhau || PS_6,1.14 ||~ _____START 42 6, 1, 14 | bandhuśabde uttarapade bahuvrīhau samāse ṣyaṅaḥ samprasāraṇam 43 6, 1, 14 | kaumudagandhībandhuḥ /~bahuvrīhau iti kim ? kārīṣagandhyāyāḥ 44 6, 1, 14 | kārīṣagandhyā mātā asya ity evaṃ bahuvrīhau kr̥te etasmād eva upasaṅkhyānāt 45 6, 1, 123| nipātyate, sa nipātanasvaro bahuvrīhau prakr̥tisvaravidhāne bhavati /~ 46 6, 1, 169| subācā brāhmaṇena iti /~bahuvrīhau nañsubhyām (*6,2.172) ity 47 6, 2, 1 | bahuvrīhau prakr̥tyā pūrvapadam || 48 6, 2, 1 | udātte svarite vartate /~bahuvrīhau samāse pūrvapadasya yaḥ 49 6, 2, 18 | saha inena vartate iti bahuvrīhau prakr̥tyā pūrvapadam (*6, 50 6, 2, 33 | pūrvapadāni /~tatpuruṣe bahuvrīhau ca siddhatvāt avyayaībhāvārtho ' 51 6, 2, 48 | mahārājaśṭacpratyayāntaḥ /~nāsya khamastīti bahuvrīhau nakulanakheti nakhaśabdo 52 6, 2, 106| bahuvrīhau viśvaṃ sañjñāyāṃ || PS_6, 53 6, 2, 106| START JKv_6,2.106:~ bahuvrīhau samāse viśvaśabdaḥ pūrvapadaṃ 54 6, 2, 106| ādyudāttatvaṃ prāptam /~bahuvrīhau iti kim ? viśve ca te devāḥ 55 6, 2, 106| etad bhavati paratvāt /~bahuvrīhau ity etad adhikriyate prāgavyayībhāvasañjñānāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 56 6, 2, 107| iṣu ity eteṣu uttarapadesu bahuvrīhau samāse sañjñāyāṃviṣaye pūrvapadam 57 6, 2, 108| gamyamāne udarādiṣu uttarapadeṣu bahuvrīhau samāse sañjñāyāṃ viṣaye 58 6, 2, 109| START JKv_6,2.109:~ bahuvrīhau samāse bandhuny uttarapade 59 6, 2, 110| START JKv_6,2.110:~ bahuvrīhau samāse niṣṭhāntam upasargapūrvaṃ 60 6, 2, 112| varṇa-lakṣaṇāt (*6,2.112) /~bahuvrīhau samāse varṇavācino lakṣaṇavācinaś 61 6, 2, 114| jaṅghā ity etāni uttarapadāni bahuvrīhau samāse sañjñaupamyayor ādyudāttāni 62 6, 2, 115| avasthāyāṃ sañjñau pamyayoś ca bahuvrīhau ādyudāttaṃ bhavati /~udgataśr̥ṅaḥ /~ 63 6, 2, 116| uttare jaramaramitramr̥tā bahuvrīhau samāse ādyudāttā bhavanti /~ 64 6, 2, 117| uttaraṃ manantam asantaṃ ca bahuvrīhau samāse ādyudāttaṃ bhavati 65 6, 2, 118| kratvādayaḥ soruttare bahuvrīhau samāse ādyudāttā bhavanti /~ 66 6, 2, 120| etau ca śabdau śoruttarau bahuvrīhau samāse chandasi viṣaye ādyudāttau 67 6, 2, 138| abahvaj bhasacchabdavarjitaṃ bahuvrīhau samāse tat prakr̥tisvaram 68 6, 2, 138| iti kim ? śitilalāṭaḥ /~bahuvrīhau iti kim ? śiteḥ pādaḥ śitipādaḥ /~ 69 6, 2, 139| tatpuruṣe iti vartate, na bahuvrīhau iti /~gateḥ kārakāt upapadāt 70 6, 2, 140| ntodāttaḥ /~viśvavayaḥśabdo 'pi bahuvrīhau viśvaṃ sañjñāyām (*6,2.106) 71 6, 2, 162| START JKv_6,2.162:~ bahuvrīhau samāse idam etad tad ity 72 6, 2, 162| taddvitīyaḥ /~tattr̥tīyaḥ /~bahuvrīhau iti kim /~anena prathamaḥ 73 6, 2, 162| bhavati /~idamprathamakāḥ /~bahuvrīhau ity etat vanaṃ samāse (* 74 6, 2, 163| saṅkhyāyāḥ paraḥ stanaśabdo bahuvrīhau samāse 'ntodātto bhavati /~ 75 6, 2, 164| 2.164:~ chandasi viṣaye bahuvrīhau samāse saṅkhyāyāḥ paraḥ 76 6, 2, 165| 2.165:~ sañjñāyāṃ viṣaye bahuvrīhau samāse mitra ajina ityetayoḥ 77 6, 2, 166| tadvācinaḥ pramanataraṃ bahuvrīhau samāse antodāttaṃ bhavati /~ 78 6, 2, 167| mukham uttarapadaṃ svāṅgavāci bahuvrīhau samāse 'ntodāttaṃ bhavati /~ 79 6, 2, 168| paraṃ mukhaṃ svāṅgavāci bahuvrīhau samāse na antodāttaṃ bhavati /~ 80 6, 2, 169| uttarapadam anyatarasyām bahuvrīhau samāse 'ntodāttaṃ bhavati /~ 81 6, 2, 170| kr̥tamitapratipannān varjayitvā bahuvrīhau samāse 'ntodāttaṃ bhavati /~ 82 6, 2, 171| uttarapade anta udātto bhavati bahuvrīhau samāse jātikālasukhādibhyaḥ /~ 83 6, 2, 172| nañsubhyāṃ param uttarapadaṃ bahuvrīhau samāse 'ntodāttaṃ bhavati /~ 84 6, 2, 174| kapi parato nañsuhyāṃ paraṃ bahuvrīhau samāse /~ayavako deśaḥ /~ 85 6, 2, 176| vayavavācino bahor uttare bahuvrīhau nāntodāttāḥ bhavanti bahuguṇā 86 6, 2, 177| parśuvarjitam antodāttaṃ bhavati bahuvrīhau samāse /~prapr̥ṣṭhaḥ /~prodaraḥ /~ 87 6, 2, 184| nistarīkaḥ iti /~te tarīśabdānte bahuvrīhau kapaṃ kurvanti /~nirajinam /~ 88 6, 2, 197| tribhyāṃ pād-dan-mūrdhasu bahuvrīhau || PS_6,2.197 ||~ _____ 89 6, 2, 197| pādādiṣu iti kim ? dvihastam /~bahuvrīhau iti kim ? dvayor mūrdhā 90 6, 3, 13 | vibhāṣeyam /~svaṅgād dhi bahuvrihau pūrveṇa nityam aluk prāpnoti, 91 6, 3, 82 | priyasahakr̥tvā iti iha bahuvrīhau yad uttarapadaṃ tat paraḥ 92 6, 3, 126| aṣṭau pādau asyāḥ iti bahuvrīhau pādasya lope kr̥te pādo ' 93 7, 3, 47 | upasarjanahrasvatve kr̥te punar bahuvrihau kr̥te bhāṣitapuṃskād yaḥ 94 7, 3, 48 | paramakhaṭvakā, paramakhaṭvikā /~bahuvrīhau yadā kapi hrasvaḥ kriyate 95 8, 1, 9 | sarvanāmasañjñāpratiṣedhasvarasamāsāntāḥ samāsādhikāravihite bahuvrīhau vijñāyante /~tena atideśike 96 8, 1, 9 | vijñāyante /~tena atideśike bahuvrīhau na bhavanti /~ekaikasmai /~ 97 8, 1, 9 | bhavanti /~ekaikasmai /~na bahuvrīhau (*1,1.129) iti pratiṣedho


IntraText® (V89) Copyright 1996-2007 EuloTech SRL