Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yathasambhavamarthasambandhah 2
yathasankham 1
yathasankhyabhavam 1
yathasankhyam 96
yathasankhyamatra 1
yathasankhyanirasarthah 2
yathasankhyarthas 1
Frequency    [«  »]
97 purvam
97 ye
96 dirgho
96 yathasankhyam
95 iva
94 pakse
93 khalv
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

yathasankhyam

   Ps, chap., par.
1 3, 1, 134| gaṇebhyaḥ trayaḥ pratyayāḥ yathāsaṅkhyaṃ bhavanti /~nandya-ādibhyo 2 3, 2, 41 | etayoḥ karamaṇoḥ upapadayoḥ yathāsaṅkhyaṃ dārisahoḥ dhātvoḥ khac pratyayo 3 3, 2, 186| bhavati /~r̥ṣidevatayoḥ yathāsaṅkhyaṃ sambandhaḥ /~r̥ṣau karaṇe, 4 3, 3, 28 | grahaṇam /~lūñ chedane /~yathāsaṅkhyam upasarga-sambandhaḥ /~nirabhipūrvayoḥ 5 3, 3, 37 | śabde ni-śabde ca upapade yathāsaṅkhyaṃ niyaḥ iṇaś ca dhātoḥ ghañ 6 3, 3, 37 | dyūtābhreṣayoḥ, atra api yathāsaṅkhyam eva sambandhaḥ /~dyūta-viṣayaḥ 7 3, 3, 86 | lopaḥ ghatvaṃ ca nipātyate, yathāsaṅkhyaṃ gaṇe 'bhidheye, praśaṃsāyāṃ 8 3, 3, 127| bhavateḥ karoteś ca dhātoḥ yathāsaṅkhyaṃ kartari karmaṇi ca+upapade, 9 3, 3, 145| lakṣaṇavyabhicāracihnam /~tena yathāsaṅkhyaṃ na bhavati /~anavaklr̥ptau 10 3, 3, 148| yoga-vibhāga uttarārthaḥ /~yathāsaṅkhyaṃ neṣyate /~yac ca tatrabhavān 11 3, 4, 36 | śabdeṣu karmasu upapadeṣu yathāsaṅkhyaṃ han kr̥ñ graha ity etebhyo 12 3, 4, 43 | kartr̥-vācinor upapadayoḥ yathāsaṅkhyaṃ naśi-vahoḥ dhātvoḥ ṇamul 13 3, 4, 81 | liḍ-ādeśayoḥ ta-jhayoḥ yathāsaṅkhyam irec ity etāv ādeśau 14 3, 4, 82 | parasmaipada-sañjñākānāṃ yathāsaṅkhyaṃ tibādīnāṃ ṇalādayo nava 15 3, 4, 91 | loṭ-sambandhina ekārasya yathāsaṅkhyaṃ ca am ity etāv ādeśau bhavataḥ /~ 16 3, 4, 101| ṅillakāra-sambandhināṃ caturṇām yathāsaṅkhyaṃ tām-ādayaḥ adeśā bhavanti /~ 17 4, 1, 42 | ekādaśasu vr̥ttyādiṣv artheṣu yathāsaṅkhyaṃ ṅīṣ pratyayo bhavati /~jānapadī 18 4, 1, 102| gotrāpatye phak pratyayo bhavati yathāsaṅkhyaṃ bhr̥guvatsāgrāyaṇeṣu artheṣu 19 4, 1, 106| gotrāpatye yañ pratyayo bhavati yathāsaṅkhyam brāhmaṇe kauśike vācye /~ 20 4, 1, 117| aśuṅga-chaṅgala-śabdebhyaḥ yathāsaṅkhyaṃ vatsabharadvājātriṣu apatya- 21 4, 1, 150| vyabhicāra-cihnaṃ, tena yathāsaṅkhyam iha na bhavati iti /~phāṇṭāhr̥taḥ, 22 4, 2, 48 | keśa aśva ity etyābhyāṃ yathāsaṅkhyaṃ yañ cha ity etau pratyayau 23 4, 2, 51 | khala-go-ratha-śabdebhyo yathāsaṅkhyam ini tra kaṭyac ity ete pratyayā 24 4, 2, 54 | bhairikyādibhyaḥ aiṣukāryādibhyaś ca yathāsaṅkhyaṃ vidhal bhaktal ity etau 25 4, 2, 80 | abhisambadhyate /~tatra yathāsaṅkhyaṃ saptadaśabhyaḥ prātipadikagaṇebhyaḥ 26 4, 2, 94 | rāṣṭra avārapāra ity etābhyāṃ yathāsaṅkhyaṃ gha-khau ity etau pratyayau 27 4, 2, 96 | kula-kukṣi-grīvā-śabdebhyo yathāsaṅkhyaṃ śvan asi alaṅkāra ity eteṣu 28 4, 2, 106| uttarapadāc ca prātipadikād yathāsaṅkhyam ña ity etau pratyayau 29 4, 3, 1 | bhavanti, tatra vaiṣamyād yathāsaṅkhyaṃ na bhavati /~tyadāditvād 30 4, 3, 2 | khañi aṇi ca yuṣmad-asmador yathāsaṅkhyaṃ yuṣmāka asmāka ity etāv 31 4, 3, 3 | ity etāv ādeśau bhavataḥ yathāsaṅkhyaṃ tasmin khañi aṇi ca parataḥ /~ 32 4, 3, 3 | parataḥ /~nimittayos tu yathāsaṅkhyaṃ pūrvavad eva na bhavati /~ 33 4, 3, 33 | sindhv-apakara-śabdābhyāṃ yathāsaṅkhyam aṇañau pratyayau bhavataḥ 34 4, 3, 93 | prātipadikebhyaḥ takṣaśilādibhyaś ca yathāsaṅkhyam aṇ-añau pratyayau bhavataḥ 35 4, 3, 94 | tūdyādibhyaś caturbhyaḥ śabdebhyo yathāsaṅkhyaṃ catvāra eva ḍhak chaṇ ḍhañ 36 4, 3, 110| bhikṣu-naṭasūtrayoḥ iti yathāsaṅkhyaṃ pratyayārtha-viśeṣaṇam /~ 37 4, 3, 111| proktam ity etasmin viṣaye yathāsaṅkhyaṃ bhikṣu-naṭasūtrayor abhidheyayoḥ /~ 38 4, 3, 127| kartavyam /~tena vaiṣamyād yathāsaṅkhyaṃ na bhavati /~añanatāt baidaḥ 39 4, 3, 168| kaṃsīya-paraśavya-śabdābhyāṃ yathāsaṅkhyaṃ yañ-añau pratyayau bhavataḥ 40 4, 4, 21 | apamitya-yācita-śabdābhyāṃ yathāsaṅkhyaṃ kak kan ity etau pratyayau 41 4, 4, 31 | kusīda-daśa-ekādaśaśabdābhyāṃ yathāsaṅkhyaṃ ṣṭhan ṣṭhac ity etau pratyayau 42 4, 4, 91 | ṣṭasv eva tāryādiṣv artheṣu yathāsaṅkhyaṃ yat pratyayo bhavati /~pratyayārthadvāreṇa 43 4, 4, 97 | triṣv eva karaṇādiṣv artheṣu yathāsaṅkhyaṃ yat pratyayo bhavati /~pratyayārthasāmarthyāl 44 5, 1, 10 | 1.10:~ sarva-puruṣābhyāṃ yathāsaṅkhyaṃ ṇaḍañau pratyayau bhavataḥ 45 5, 1, 41 | sarvabhūmi-pr̥thivī-śabdābhyāṃ yathāsaṅkhyam aṇañau pratyayu bhavataḥ 46 5, 1, 42 | sarvabhūmi-pr̥thivī-śabdābhyāṃ yathāsaṅkhyam aṇ-añau pratyayau bhavataḥ 47 5, 1, 43 | sarvabhūmi-pr̥thivī-śabdābhyāṃ yathāsaṅkhyam aṇ-añau pratyayau bhavataḥ 48 5, 1, 51 | śabdābhyām dvitīyāsamarthābhyāṃ yathāsaṅkhyaṃ ṭhan kan ity aitau pratyayau 49 5, 1, 71 | śabdād r̥tvik-śabdāc ca yathāsaṅkhyaṃ gha-khañau pratyayau bhavataḥ 50 5, 1, 98 | yathākathāca-hasta-śabdābhyāṃ yathāsaṅkhyaṃ ṇa-yatau pratyayau bhavataḥ /~ 51 5, 1, 98 | pratyekam abhisambadhaḥ, yathāsaṅkhyaṃ na+iṣyate /~yathākathāca- 52 5, 1, 110| prayojanam ity etasmin viṣaye yathāsaṅkhyam mantha-daṇḍayor abhidheyayoḥ /~ 53 5, 1, 127| kāpeyam /~jñāteyam /~yathāsaṅkhyam arthayoḥ sarvatra+eva atra 54 5, 2, 9 | iti dvitīyāsamarthebhyaḥ yathāsaṅkhyaṃ baddhā bhakṣayati neya ity 55 5, 2, 20 | kaupīna-śabdau nipātyete yathāsaṅkhyam adhr̥ṣṭe akārye ca abhidheye /~ 56 5, 2, 24 | pīlvādibhyaḥ karṇādibhyaś ca yathāsaṅkhyaṃ pāka-mūlayor arthayoḥ kuṇap 57 5, 2, 27 | 27:~ vi nañ ity etābhyāṃ yathāsaṅkhyaṃ nāñ ity etau pratyayau 58 5, 2, 33 | tatsaṃniyogena ca ni-śabdasya yathāsaṅkhyaṃ cika ci ity etāv ādeśau 59 5, 2, 34 | upa adhi ity etābhyāṃ yathāsaṅkhyam āsannārūḍhayor vartamānābhhyāṃ 60 5, 2, 98 | vatsāṃsaśabdābhyām lac pratyayo bhavati yathāsaṅkhyaṃ kāmavati balavati ca arthe /~ 61 5, 2, 100| picchādibhyaś ca tribhyo gaṇebhyo yathāsaṅkhyaṃ śa na ilac ity ete pratyayā 62 5, 2, 102| matvarthe /~pratyayārthayos tu yathāsaṅkhyaṃ sarvatra+eva asmin prakaraṇe 63 5, 2, 111| kāṇḍa aṇḍa ity etābhyāṃ yathāsaṅkhyam īrannīracau pratyayau bhavato 64 5, 3, 20 | tayor idamaḥ tadaś ca yathāsaṅkhyaṃ -rhilau pratyayau bhavataś 65 5, 3, 27 | pratyayo bhavati svārthe /~yathāsaṅkhyam atra na+iṣyate /~purastād 66 5, 3, 39 | tat saṃniogena ca+eṣām yathāsaṅkhyaṃ pur adḥ av ity ete ādeśā 67 5, 3, 40 | pratyaye parataḥ purvādīnāṃ yathāsaṅkhyaṃ purādaya ādeśā bhavanti /~ 68 5, 3, 51 | eva /~ṣaṣṭha-aṣṭamābhyāṃ yathāsaṅkhyaṃ kan-lukau ca bhavato mānapaśvaṅgayor 69 5, 3, 57 | tamabiṣṭhanor apavādau /~yathāsaṅkhyam atra na+iṣyate /~dvāvimāvāḍhyau, 70 5, 3, 63 | 5,3.63:~ antika-bāḍhayoḥ yathāsaṅkhyaṃ neda sādha ity etāv ādeśau 71 5, 3, 63 | vijñeyam /~nimittabhūtayor yathāsaṅkhyam atra eṣyate sarvāṇīmānyantikāni, 72 5, 4, 41 | praśaṃsopādhike 'rthe vartamānābhyāṃ yathāsaṅkhyam til-tātilau pratyayau bhavataḥ 73 5, 4, 150| suhr̥t durhr̥t iti nipātyate yathāsaṅkhyaṃ mitra-amitrayor abhidheyayoḥ /~ 74 6, 1, 63 | udan āsan ity ete ādeśāḥ yathāsaṅkhyaṃ bhavanti /~pad - nipadaścaturo 75 6, 1, 63 | pr̥tanā sānu ity eteṣāṃ sthāne yathāsaṅkhyam māṃs pr̥t snu ity ete ādeśāḥ 76 6, 1, 78 | av āy āv ity ete ādeśāḥ yathāsaṅkhyam bhavanti /~cayanam /~lavanam /~ 77 6, 1, 154| maskara maskarin ity etau yathāsaṅkhyaṃ veṇau parivrājake ca nipātyete /~ 78 6, 3, 21 | vāgdikpaśyadbhyo yuktidaṇḍahareṣu yathāsaṅkhyam alug vaktavyaḥ /~vācoyuktiḥ /~ 79 6, 3, 65 | bhārin ity eteṣu uttarapadeṣu yathāsaṅkhyaṃ hrasvo bhavati /~iṣṭakacitam /~ 80 6, 3, 90 | ity etayor īś ity etau yathāsaṅkhyam ādeśau bhavato dr̥gdr̥śavatuṣu /~ 81 6, 3, 117| ity etayor uttarapadayor yathāsaṅkhyaṃ koṭaradīnām kiṃśulukādīnāṃ 82 6, 4, 19 | satukkasya, vakārasya ca sthāne yathāsaṅkhyam ś ūṭḥ ity etāv ādeśau bhavataḥ, 83 6, 4, 157| trap drādhi vr̥nda ity ete yathāsaṅkhyam ādeśā bhavanti iṣṭhemeyassu 84 7, 1, 1 | pratyayayor grahaṇam, tayoḥ sthāne yathāsaṅkhyam ana aka ity etāv ādeśau 85 7, 1, 2 | ity ete ādeśāḥ bhavanti yathāsaṅkhyaṃ pha ḍha kha cha gha ity 86 7, 1, 12 | ity ete ādeśāḥ bhavanti yathāsaṅkhyam /~ṭā ity etasya inādeśo 87 7, 2, 18 | bāḍha ity ete nipātyante yathāsaṅkhyaṃ mantha manaḥ tamaḥ sakta 88 8, 1, 20 | ṣaṣṭhīcaturthīdvitīyāsthayoḥ yathāsaṅkhyaṃ vām nau ity etāv ādeśau 89 8, 1, 21 | ṣaṣṭhīcaturthīdvitīyāsthayoḥ yathāsaṅkhyam vas nas ity etāv ādeśau 90 8, 1, 22 | ekavacanāntayoḥ ṣaṣthīcaturthīsthayoḥ yathāsaṅkhyaṃ te me ity etau ādeśau bhavataḥ /~ 91 8, 1, 23 | tad antayoḥ yuṣmadasmadoḥ yathāsaṅkhyam tvā ity etau ādeśau bhavataḥ /~ 92 8, 3, 26 | hakāre makārasya yavalā yathāsaṅkhyaṃ bhavanti iti vaktavyam /~ 93 8, 3, 32 | bhavati nityam /~ṅaṇanebhyo yathāsaṅkhyaṃ ṅaṇanā bhavanti /~ṅakārāntāt 94 8, 3, 37 | kavargapavargayoḥ parato visarjanīyasya yathāsaṅkhyam ẖkaḫpa ity etāv ādeśau bhavataḥ, 95 8, 4, 40 | bhavataḥ /~stoḥ ścunā iti yathāsaṅkhyam atra neṣyate /~sakārasya 96 8, 4, 40 | cavargo bhavati /~ādeśe tu yathāsaṅkhyam isyate, sakārasya śakāraḥ,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL