Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dirghe 5
dirghena 2
dirghibhutad 2
dirgho 96
dirghoccaranam 6
dirtho 1
dis 3
Frequency    [«  »]
97 pacati
97 purvam
97 ye
96 dirgho
96 yathasankhyam
95 iva
94 pakse
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dirgho

   Ps, chap., par.
1 Ref | grahaṇaṃ bhavaty ekena /~ato dīrgho yañi (*7,3.101) iti yakāreṇa //~ 2 1, 1, 9 | l̥varṇasya ca āntaratamaḥ savarṇo dīrgho nāsti iti rkāra eva dīrgho 3 1, 1, 9 | dīrgho nāsti iti rkāra eva dīrgho bhavati /~savarṇa-pradeśāḥ - 4 1, 1, 18 | ūṃ ity ayam-ādeśo bhavati dīrgho 'nunāsikaśca, śāklyasya 5 1, 1, 45 | 1.131) iti taparakaraṇād dīrgho na bhavati /~samprasāraṇa- 6 1, 1, 45 | a sāmpratike (*4,3.9), dīrgho na bhavati //~ta-paras tat- 7 1, 2, 17 | icca kasya takārettvaṃ dīrgho bhūd r̥te 'pi saḥ /~anantare 8 1, 4, 2 | vacanam ārabhyate /~ato dīrgho yañi (*7,3.101), supi ca (* 9 3, 2, 171| antebhyaḥ ki-kinau vaktavyau /~dīrgho 'kitaḥ (*7,4.83) sāsahiḥ /~ 10 3, 2, 178| kvibvacipracchāyatastukaṭaprujuśrīṇāṃ dīrgho 'saṃprasāraṇaṃ ca /~vāk /~ 11 6, 1, 7 | tujādīnāṃ dīrgho 'bhyāsasya || PS_6,1.7 ||~ _____ 12 6, 1, 7 | kaś ca prakāraḥ ? tujer dīrgho 'bhyāsasya na vihitaḥ, dr̥śyate 13 6, 1, 18 | hrasvatvam, tato dvirvacanam, dīrgho laghoḥ (*7,4.94) iti dīrghatvam /~ 14 6, 3, 111| ḍhralope pūrvasya dīrgho 'ṇaḥ || PS_6,3.111 ||~ _____ 15 6, 3, 111| ḍhralopaḥ, tatra pūrvasya aṇaḥ dīrgho bhavati /~līḍham /~mīḍham /~ 16 6, 3, 115| uttarapade lakṣaṇavācino dīrgho bhavati viṣṭa aṣṭan pañcan 17 6, 3, 116| uttarapadeṣu pūrvapadasya dīrgho bhavati saṃhitāyāṃ viṣaye /~ 18 6, 3, 117| koṭaradīnām kiṃśulukādīnāṃ ca dīrgho bhavati sajñāyāṃ viṣaye /~ 19 6, 3, 119| bahvaco 'jirādivarjitasya dīrgho bhavati sañjñāyām viṣaye /~ 20 6, 3, 120| 120:~ śarādīnāṃ ca matau dīrgho bhavati sañjñāyāṃ viṣaye /~ 21 6, 3, 121| pīluvarjitasya vahe uttarapade dīrgho bhavati /~r̥ṣīvaham /~kapīvaham /~ 22 6, 3, 122| amanuṣye 'bhidheye bahulaṃ dīrgho bhavati /~vīkledaḥ /~vīmārgaḥ /~ 23 6, 3, 122| prasāraḥ /~sādakārayoḥ kr̥trime dīrgho bhavati /~prāsādaḥ /~prākāraḥ /~ 24 6, 3, 122| prakāraḥ /~veśādiṣu vibhāṣā dīrgho bhavati /~prativeśaḥ, pratīveśaḥ /~ 25 6, 3, 123| upasargasya kāśaśabde uttarapade dīrgho bhavati /~nīkāśaḥ /~vīkāśaḥ /~ 26 6, 3, 124| parataḥ igantasya+upasargasya dīrgho bhavati /~nīttam /~vīttam /~ 27 6, 3, 125| etasya uttarapade sañjñāyāṃ dīrgho bhavati /~aṣṭāvakraḥ /~aṣṭābandhuraḥ /~ 28 6, 3, 126| viṣaye 'ṣṭanaḥ uttarapade dīrgho bhavati /~āgneyamaṣṭākapālaṃ 29 6, 3, 126| ca yukte bhāṣāyāmāṣṭano dīrgho bhavati iti vaktavyam /~ 30 6, 3, 127| citiśabdasya kapi parataḥ dīrgho bhavati /~ekacitīkaḥ /~dvicitīkaḥ /~ 31 6, 3, 129| sañjñāyām viṣaye viśvasya dīrgho bhavati /~viśvānaro nāma 32 6, 3, 130| r̥ṣāvabhidheye viśvasya dīrgho bhavati /~viśvāmitro nāma 33 6, 3, 132| vibhaktāv aprathamāyāṃ parataḥ dīrgho bhavati /~oṣadhībhirapītat /~ 34 6, 3, 133| taṅ ku tra uruṣya ity eṣāṃ dīrgho bhavati /~ā na indra 35 6, 3, 134| suñi parato mantraviṣaye dīrgho bhavati /~abhī ṣu ṇaḥ sakhīnām /~ 36 6, 3, 135| dvyacastiṅantasya ataḥ r̥gviṣaye dīrgho bhavati /~vidmā hi tvā gopatiṃ 37 6, 3, 137| JKv_6,3.137:~ anyeṣām api dīrgho dr̥śyate, sa śiṣṭaprayogādanugantavyaḥ /~ 38 6, 3, 138| cau parataḥ pūrvapadasya dīrgho bhavati /~cau iti añcatirluptanakārākāro 39 6, 3, 139| pūrvapadasya+uttarapade dīrgho bhavati /~kārīṣagandhīputraḥ /~ 40 6, 4, 2 | samprasāraṇam tadantasya aṅgasya dīrgho bhavati /~hūtaḥ /~jīnaḥ /~ 41 6, 4, 3 | tasmin parato 'ṅgasya dīrgho bhavati /~agnīnām /~vāyunām /~ 42 6, 4, 4 | catasr̥ ity etayoḥ nāmi dīrgho na bhavati /~tisr̥ṇām /~ 43 6, 4, 7 | aṅgasya upadhāyāḥ nāmi parato dīrgho bhavati /~pañcānām /~saptānām /~ 44 6, 4, 8 | parato 'sambuddhau nopadhāyāḥ dīrgho bhavati /~rājā, rājānau, 45 6, 4, 9 | sarvanāmasthāne parataḥ asambuddhau dīrgho bhavati /~sa takṣāṇaṃ tiṣṭhantamabravīt /~ 46 6, 4, 10 | mahataś ca tasya+upadhāyāḥ dīrgho bhavati sarvanāmasthāne 47 6, 4, 11 | eteṣāṃ cāṅgānām upadhāyā dīrgho bhavati sarvanāmasthāne 48 6, 4, 11 | bhūtānām anyeṣāṃ sañjñāśabdānāṃ dīrgho bhūt iti /~pitarau, pitaraḥ /~ 49 6, 4, 12 | aṅgānāṃ śau parata upadhāyā dīrgho bhavati /~bahudaṇḍīni /~ 50 6, 4, 12 | inhanpūṣāryamṇām upadhāyaḥ śāv eva dīrgho bhavati na anyatra /~daṇḍinau /~ 51 6, 4, 12 | inhanpūṣāryamṇām sarvanāmasthāne eva dīrgho bhavati, na anyatra iti /~ 52 6, 4, 12 | śau eva sarvanāmasthāne dīrgho bhavati na anyatra iti /~ 53 6, 4, 12 | tena anapuṃsakasya api dīrgho na bhavati /~sarvanāmasthānasañjñāvidhāne 54 6, 4, 13 | inhanpūṣaryamṇām upadhāyā dīrgho bhavati /~daṇḍī /~vr̥trahā /~ 55 6, 4, 14 | upadhāyāḥ sāvasambuddhau parataḥ dīrgho bhavati /~ḍavatu - bhavān /~ 56 6, 4, 15 | anunāsikāntasya aṅgasya upadhāyāḥ dīrgho bhavati kvipratyaye parato 57 6, 4, 16 | hanigamyoś ca sani jhalādau pare dīrgho bhavati /~ajantānām - vivīṣati /~ 58 6, 4, 16 | ajgrahaṇaṃ na kartavyam /~sani dīrgho bhavati ity etāvadeva sūtraṃ 59 6, 4, 16 | viśeṣaṇārtham, ajantasya aṅgasya dīrgho bhavati, ajādeśasya gameḥ 60 6, 4, 17 | aṅgasya sani jhalādau vibhāṣā dīrgho bhavati /~titāṃsati, titaṃsati /~ 61 6, 4, 18 | krama upadhāyā vibhāṣā dirgho bhavati ktvā pratyaye jhalādau 62 6, 4, 58 | parataḥ chandasi viṣaye dīrgho bhavati /~dāntyanupūrvaṃ 63 6, 4, 59 | START JKv_6,4.59:~ kṣiyaś ca dīrgho bhavati lyapi parataḥ /~ 64 6, 4, 60 | anyatra niṣṭhā tasyāṃ kṣiyo dīrgho bhavati /~ākṣīṇaḥ /~prakṣīṇaḥ /~ 65 6, 4, 61 | niṣṭhāyām aṇyadarthe dīrgho bhavati /~kṣitāyuredhi, 66 6, 4, 93 | ciṇ-ṇamulor dīrgho 'nyatarasyām || PS_6,4.93 ||~ _____ 67 6, 4, 93 | mitām aṅgānām upadhāyāḥ dīrgho bhavati anyatarasyāṃ /~aśami, 68 7, 1, 13 | paribhāṣeyam anityā, tena dīrgho bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 69 7, 2, 37 | grahaḥ uttarasya iṭaḥ aliṭi dīrgho bhavati /~grahītā /~grahītum /~ 70 7, 2, 38 | ̄kārāntebhyaś ca iṭo dīrgho bhavati /~varitā, varītā /~ 71 7, 2, 39 | vr̥taḥ uttarasya iṭo liṅi dīrgho na bhavati /~vivariṣīṣṭa /~ 72 7, 2, 80 | ity atra api hi tarhi ato dīrgho yañi (*7,3.101) iti dīrghatvena 73 7, 3, 74 | 3.74:~ śamādīnām aṣṭānāṃ dīrgho bhavati śyani parataḥ /~ 74 7, 3, 75 | ṣthivu klami ācam ity eteṣāṃ dīrgho bhavati śiti parataḥ /~ṣthīvati /~ 75 7, 3, 76 | parasmaipadapare śiti parato dīrgho bhavati /~krāmati, krāmataḥ, 76 7, 3, 76 | pratyayalakṣaṇapratiṣedhāt dīrgho na prāpnoti ? na+eṣa doṣaḥ /~ 77 7, 3, 80 | janer api hi jādeśe sati ato dīrgho yañi (*7,3.101) iti dīrghatvena 78 7, 3, 101| ato dīrgho yañi || PS_7,3.101 ||~ _____ 79 7, 3, 101| 101:~ akārāntasya aṅgasya dīrgho bhavati yañādau sārvadhātuke 80 7, 3, 102| START JKv_7,3.102:~ ato dīrgho yañi (*7,3.101) ity anuvartate /~ 81 7, 3, 102| parato 'kārāntasya aṅgasya dīrgho bhavati /~vr̥kṣāya /~plakṣāya /~ 82 7, 4, 25 | parato 'jantasya aṅgasya dīrgho bhavati /~bhr̥śāyate /~sukhāyate /~ 83 7, 4, 26 | parato 'jantasya aṅgasya dīrgho bhavati /~śucīkaroti /~śucībhavati /~ 84 7, 4, 69 | ṅgasya yo 'bhyāsaḥ tasya dīrgho bhavati kiti liṭi parataḥ /~ 85 7, 4, 70 | abhyāsasya ādeḥ akārasya dīrgho bhavati liṭi parataḥ /~ato 86 7, 4, 83 | dīrgho 'kitaḥ || PS_7,4.83 ||~ _____ 87 7, 4, 83 | 4.83:~ akito 'bhyāsasya dīrgho bhavati yagi yaṅluki ca /~ 88 7, 4, 83 | prayojanam ? ḍoḍhaukyate ity atra dīrgho 'kitaḥ ity anena sandhyakṣarahrasvo 89 7, 4, 83 | bādhyate, acīkarat ity atra dīrgho laghoḥ (*7,4.94) ity anena 90 7, 4, 94 | dīrgho laghoḥ || PS_7,4.94 ||~ _____ 91 7, 4, 95 | taparakaraṇasāmarthyāt ati kr̥te dīrgho laghoḥ (*7,4.94) ity etad 92 8, 2, 37 | lopaḥ, ḍhralope pūrvasya dīrgho 'ṇaḥ (*6,3.111) iti dīrghatvam /~ 93 8, 2, 76 | dhātoḥ padasya upadhāyāḥ ikaḥ dīrgho bhavati /~gīḥ /~dhūḥ /~pūḥ 94 8, 2, 78 | halparau tayoḥ upadhāyāḥ iko dīrgho bhavati hurcchā - hūrcchitā /~ 95 8, 2, 78 | karyoḥ, giryoḥ ity evam ādiṣu dīrgho na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 96 8, 2, 79 | bhasya kur chur ity etayos ca dīrgho na bhavati /~dhuraṃ vahati


IntraText® (V89) Copyright 1996-2007 EuloTech SRL