Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ityevamadyapi 1
itym 1
ityuktam 1
iva 95
ivacarati 1
ivam 2
ivanta 2
Frequency    [«  »]
97 ye
96 dirgho
96 yathasankhyam
95 iva
94 pakse
93 khalv
93 pasya
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

iva

   Ps, chap., par.
1 1, 1, 8 | grahanaṃ kim ? anusvārasya-iva hi syāt /~nāsika-agrahaṇaṃ 2 1, 1, 21 | saptamy-arthe vatiḥ /~ādāv-iva ante iva ekasminn-api kāryaṃ 3 1, 1, 21 | arthe vatiḥ /~ādāv-iva ante iva ekasminn-api kāryaṃ bhavati /~ 4 1, 1, 35 | pratiṣedhaḥ iti kim ? dhūmāyanta iva aśliṣṭāḥ prajvalanti iva 5 1, 1, 35 | iva aśliṣṭāḥ prajvalanti iva saṃhatāḥ /~ulmukāni iva 6 1, 1, 35 | iva saṃhatāḥ /~ulmukāni iva me ' svā jñātayo bharatar 7 1, 1, 45 | śrūyate, sthāne-yogā-iva bhavati, na-anya-yogā /~ 8 1, 1, 45 | saptamy-artha-nirdeśe pūrvasya-iva kāryaṃ bhavati, na-uttarasya /~ 9 1, 1, 45 | artha-nirdeśa uttarasya-iva kāryaṃ bhavati, na pūrvasya /~ 10 1, 1, 45 | agni-śabdo 'gni-śabdasya-iva grāhako bhavati, na jvalanaḥ, 11 1, 1, 45 | gopośam /~jitparyāya-vacanasya-iva rāja-ādy-artham /~jin-nirdeśaḥ 12 1, 1, 45 | vaktavyam paryāya-vacanasya-iva grahanaṃ bhavati iti, na 13 1, 1, 45 | inasabham /~īśvarasabham /~tasya-iva na bhavati--rāja-sabhā /~ 14 1, 2, 9 | bādhakaṃ bhaviṣyati ? yatha-iva tarhi dīrghatvaṃ guṇaṃ bādhate 15 1, 2, 34 | yajña-kriyāyām api tatha-iva prayoge prāpte eka-śrutir 16 1, 2, 35 | lakṣayate /~vauṣaṭ ity asya-iva-idaṃ svara-vidhānam /~yady 17 1, 2, 37 | gaurāvaskandin iti tatha-iva dve ādye akṣare udātte, 18 1, 2, 51 | arthena sambaddhaḥ, tasminn-iva vyaktivacane lub-arthe bhavataḥ /~ 19 1, 2, 66 | viśeṣo bhavati /~puṃsaḥ iva asyāḥ kāryaṃ bhavati /~stry- 20 1, 3, 63 | pratyayaḥ /~ām-pratyayasya+iva dhātoḥ kr̥ño 'nuprayogasya 21 1, 4, 18 | vatyupasaṅkhyānam /~nabha iva nabhasvat /~aṅgirā iva aṅgirasvat /~ 22 1, 4, 18 | nabha iva nabhasvat /~aṅgirā iva aṅgirasvat /~manuriva manuṣvat /~ 23 1, 4, 57 | brūhi /~tu /~nu /~iti /~iva /~vat /~cana /~bata /~iha /~ 24 2, 1, 42 | gamyamāne /~tīrthe dhvāṅkṣa iva tīrthadhvāḍkṣaḥ /~anavasthitaḥ 25 2, 1, 55 | vacanaiḥ iti kim ? phālā iva taṇḍulāḥ /~parvatā iva balāhakāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 26 2, 1, 55 | phālā iva taṇḍulāḥ /~parvatā iva balāhakāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27 2, 1, 56 | ārambhaḥ /~puruṣo 'yaṃ vyāghra iva puruṣavyāghraḥ /~puruṣasiṃhaḥ /~ 28 2, 1, 56 | im ? puruṣo 'yaṃ vyāghra iva śūraḥ /~vyāghra /~siṃha /~ 29 2, 2, 18 | prakr̥tisvaratvaṃ ca vaktavyam /~vāsasī iva /~vastre iva /~prādi-prasaṅge 30 2, 2, 18 | vaktavyam /~vāsasī iva /~vastre iva /~prādi-prasaṅge karmapravacanīyānāṃ 31 2, 2, 24 | urasilomā /~uṣṭrasya mukham iva mukhaṃ yasya sa uṣṭramukhaḥ /~ 32 3, 1, 11 | sarvaprātipadikebhya ity eke /~aśva iva ācarati aśvāyate, aśvati /~ 33 3, 1, 13 | śabdo 'sti /~kr̥bhvastibhir iva kyaṣā 'pi yoge ḍāj bhavati 34 3, 1, 44 | udāttatvaṃ hi pratyaya-svaram iva citsvaram api badheta iti 35 3, 2, 73 | etat, upayajeḥ chandasya+iva, na bhāṣāyām iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 36 3, 2, 79 | kartur upamānam /~uṣṭra iva krośati uṣṭrakrośī /~dhvāṅkṣarāvī /~ 37 3, 2, 79 | kartari iti kim ? apūpān iva bhakṣayati māṣān /~upamane 38 3, 2, 92 | cedagnyākhyā gamyate /~śyena iva cīyate śyenacit /~kaṅkacit /~ 39 3, 4, 45 | ghr̥tanidhāyaṃ nihitaḥ /~ghr̥tam iva nihitaḥ ity arthaḥ /~suvarṇanidhāyaṃ 40 3, 4, 45 | suvarṇanidhāyaṃ nihitaḥ /~suvarṇam iva nihitaḥ ity arthaḥ /~kartari 41 3, 4, 45 | ajakanāśaṃ naṣṭaḥ /~ajaka iva naṣṭaḥ /~cūḍakanāśam /~dantanāśam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 42 4, 1, 3 | viśeṣāḥ strītvādayo gotvādaya iva bahuprakārā vyaktayaḥ /~ 43 4, 1, 27 | tricaturbhyām hāyanasya iti vayasya+iva smaryate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 44 4, 1, 62 | saptapadī bhava /~aśiśum iva māmayaṃ śiśurabhimanyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 45 4, 1, 78 | prātipadikam /~karīṣasya+iva gandho 'sya karīṣagandhiḥ /~ 46 4, 1, 145| saptnī-śabdād apare 'kāram iva arthe nipātayanti /~saptnīva 47 4, 2, 1 | upamānād bhaviṣyati, kāṣāyau iva kāṣāyau, hāridrāv iva hāridrau /~ 48 4, 2, 1 | kāṣāyau iva kāṣāyau, hāridrāv iva hāridrau /~dvaipa-vaiyāghrād 49 4, 3, 156| tidiśyante /~parimāṇāt krīta iva pratyayā bhavanti tasya 50 4, 3, 163| vikāraś ca, pallavitasya+iva pallavaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 51 4, 4, 127| tatra vayasvacchabdād iva mūrdhavacchabdād api yati 52 5, 1, 42 | anyathā saṃyogotpātāv iva īśvaro 'pi pratyayārthasya 53 5, 1, 116| tatra tasya+iva || PS_5,1.116 ||~ _____ 54 5, 1, 116| tasya iti ṣaṣṭhīsamarthāc ca iva-arthe vatiḥ pratyayo bhavati /~ 55 5, 1, 116| pratyayo bhavati /~mathurāyām iva mathurāvat srughne prākāraḥ /~ 56 5, 1, 116| ṣaṣthīsamarthāt - devadattasya iva devadattavat yajñādattasya 57 5, 1, 116| yajñādattasya gāvaḥ /~yajñadattasya iva yajñadattavat devadattasya 58 5, 3, 70 | vakṣyati /~prāk etasmād iva saṃśabdanād yānita ūrdhvam 59 5, 3, 96 | praticchandakam /~aśva iva ayam aśvapratikr̥tiḥ aśvakaḥ /~ 60 5, 3, 96 | pratikr̥tau iti kim ? gaur iva gavayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 61 5, 3, 97 | START JKv_5,3.97:~ iva ity anuvartate, kan iti 62 5, 3, 101| START JKv_5,3.101:~ iva ity anuvartate /~itaḥ prabhr̥ti 63 5, 3, 101| pratyayo bhavati /~vastir iva vāsteyaḥ /~vāsteyī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 64 5, 3, 105| pratyayo bhavati /~kuśāgram iva sūkṣmatvāt kuśāgrīyā buddhiḥ /~ 65 5, 3, 107| pratyayo bhavati /~śarkarā iva śārkaram /~kāpālikam /~śarkarā /~ 66 5, 3, 115| manusyāṇāṃ khāditārau vr̥kāv iva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 67 5, 4, 98 | upamānāt khalv api - phalakam iva sakthi phalakasaktham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 68 5, 4, 120| divā asya sudivaḥ /~śārer iva kukṣir asya śārikukṣaḥ /~ 69 5, 4, 120| śrayo 'sya caturaśraḥ /~eṇyā iva pādau asya eṇīpadaḥ /~ajasya+ 70 5, 4, 120| pādau asya eṇīpadaḥ /~ajasya+iva pādāvasya ajapadaḥ /~proṣtho 71 5, 4, 120| ajapadaḥ /~proṣtho goḥ, tasya+iva pādāvaya proṣṭhapadaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 72 5, 4, 122| iti sūcyate /~śrotriyasya+iva te rājan mandakasyālpamedhasaḥ /~ 73 5, 4, 125| somajambhā /~dantavacane - tr̥ṇam iva jambhaḥ asya, soma iva jambhaḥ 74 5, 4, 125| tr̥ṇam iva jambhaḥ asya, soma iva jambhaḥ asya iti vigrahītavyam /~ 75 5, 4, 131| bhavati samāsāntaḥ /~kuṇḍam iva ūdhaḥ asyāḥ kuṇdodhnī /~ 76 5, 4, 137| bahuvrīhau samāse /~padmasya iva gandho 'sya padmagandhiḥ /~ 77 5, 4, 138| samāsāntatā vijñāyate /~vyāghrasya+iva pādau asya vyaghrapāt /~ 78 6, 1, 13 | kaumudagandhīpatiḥ /~karīṣasya+iva gandho 'sya, kumudasya+iva 79 6, 1, 13 | iva gandho 'sya, kumudasya+iva gandho 'sya iti bahuvrīhiḥ, 80 6, 1, 134| pādapūraṇam iti kim ? sa iva vyāghro bhavet /~aci iti 81 6, 1, 215| pakṣe vidhīyate /~veṇur iva veṇuḥ ity upamānaṃ yadā 82 6, 2, 42 | lāvaṇyavirahitā ucyate /~pāre vaḍavā iva pārevaḍavā /~nipātanādivārthe 83 6, 2, 72 | pānasaindhavaḥ /~dhānyaṃ gaur iva iti vigr̥hya vyāghrāder 84 6, 2, 126| garhā /~tatra putraḥ celam iva iti vigr̥hya vyāghrāder 85 6, 2, 127| bhavati /~vastraṃ cīram iva vastracīram /~paṭacīram /~ 86 6, 2, 175| bahuśabdo vartate tasmāt naña iva svaro bhavati /~nañsubhyām (* 87 6, 3, 139| kaumudīgandhīpatiḥ /~karīṣasya iva gandho 'sya, kumudasya iva 88 6, 3, 139| iva gandho 'sya, kumudasya iva gandho 'sya, alpākhyāyām (* 89 6, 4, 50 | samidhamātmanaḥ icchati, samidham iva ātmānam ācarati iti kyackyaṅau 90 6, 4, 99 | vitatnire kavayaḥ /~śakunā iva paptima /~chandasi iti kim ? 91 7, 2, 81 | aṅgīkriyate, api tu ṅita iva ṅidvat iti /~pūrvasūtra 92 7, 2, 81 | yadi gāṅkuṭādisūtre ṅita iva ṅidvad bhavati ity evam 93 8, 1, 57 | cana-cid-iva-gotrādi-taddhita-āmreḍiteṣv 94 8, 1, 57 | START JKv_8,1.57:~ cana cid iva gotrādi taddhita āmreḍita 95 8, 1, 57 | devadattaḥ pacati cit /~iva devadattaḥ pacatīva /~gotrādi -


IntraText® (V89) Copyright 1996-2007 EuloTech SRL