Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] paksat 1 paksatih 1 paksayanah 1 pakse 94 paksena 1 paksi 2 paksidhvam 1 | Frequency [« »] 96 dirgho 96 yathasankhyam 95 iva 94 pakse 93 khalv 93 pasya 93 tarhi | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pakse |
Ps, chap., par.
1 1, 2, 19 | ādikarmaṇoḥ (*7,2.17) iti pakṣe 'bhyanujñāyate sa viṣayaḥ 2 1, 2, 24 | vikalpitaḥ (*3,1.31) /~sa yatra pakṣe na asti tatra-idam udāharaṇam /~ 3 1, 4, 44 | prāptāyā sampradāna-sajñā pakṣe vidhīyate /~parikrayaṇe 4 2, 1, 18 | vacanāt ṣaṣṭhīsamāso 'pi pakṣe 'bhyanujñāyate /~pāra-ṃdhya- 5 2, 1, 18 | madhyegaṅgam /~ṣaṣṭhīsamāsa-pakṣe - gaṅgāpāram /~gaṅgāmadhyam /~ 6 2, 3, 33 | tr̥tīyā bhavati /~pañcamy atra pakṣe vidhīyate, tr̥tīyā tu karaṇe 7 2, 3, 34 | artham /~itarathā hi tr̥tīyā pakṣe syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 2, 3, 39 | ṣaṣṭhyām eva prāptayāṃ pakṣe saptamīvidhāna-arthaṃ vacanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 2, 3, 45 | iti vartate /~vacanaṃ tu pakṣe tr̥tīyāvidhāna-artham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 2, 3, 72 | vibhaktir bhavaty anyatarasyām, pakṣe ṣaṣthī ca, tulā-upamā-śabdau 11 2, 4, 41 | uvāya, ūyatuḥ, ūyuḥ /~pakṣe -- ūvatuḥ, ūvuḥ /~liṭi vayo 12 2, 4, 50 | gāṅ-ādeśo bhavati /~ādeśa-pakṣe gāṅ kuṭādibhyo 'ñṇin ḍit (* 13 3, 1, 114| mr̥ṣāpūrvasya vadateḥ pakṣe yati prāpte nityaṃ kyab 14 3, 1, 119| nirdeśād anyatra na bhavati /~pakṣe bhavaḥ pakṣyaḥ /~vāsudeva- 15 3, 2, 122| laṭ ca /~tābhyāṃ mukte pakṣe yathā-viṣayamanye 'pi pratyayā 16 3, 4, 56 | vacanam, upapadasamāsaḥ pakṣe yathā syāt /~tena hi sati 17 3, 4, 68 | prāptayoḥ kartā ca vācyaḥ pakṣe ucyate /~bhavaty asau bhavyaḥ, 18 3, 4, 97 | lopo bhavati /~vānuvr̥tteḥ pakṣe śravaṇam api bhavati /~joṣiṣat 19 4, 1, 81 | agotre tvanantare 'patye pakṣe vidhīyate /~tena mukte ito 20 4, 1, 118| ḍhaki prāpte aṇ pratyayaḥ pakṣe vidhīyate /~pīlāyāḥ apatye 21 4, 1, 141| khañau pratyayau bhavataḥ /~pakṣe khaḥ /~māhākulaḥ, māhākulīnaḥ, 22 4, 1, 148| tārṇabindavasya tārṇabindavikaḥ /~pakṣe yathāprāptaṃ phak, bhāgavittāyanaḥ /~ 23 4, 1, 148| phak, bhāgavittāyanaḥ /~pakṣe tārṇabindaviḥ /~akaśāpaḥ 24 4, 1, 148| tasya apatyam ākaśāpeyikaḥ /~pakṣe ākaśāpeyiḥ /~bhāgapūrvapado 25 4, 1, 158| yogaḥ /~udīcām ity adhikārāt pakṣe te 'pi bhavanti /~vākiniḥ /~ 26 4, 1, 167| yuvasañjñāyāṃ pratiṣiddhāyāṃ pakṣe gotrasañjñā+eva bhavati, 27 4, 2, 19 | anyatarasyāṃ ṭhak pratyayo bhavati, pakṣe yathāprāptamaṇ bhavati /~ 28 4, 2, 23 | viṣaye /~nityam aṇi prāpte pakṣe ṭhag vidhīyate /~phālguno 29 4, 2, 83 | pāṭhasamarthyāt pratyayasya pakṣe śravaṇaṃ bhaviṣyati ? evaṃ 30 4, 3, 24 | iti ṭhañi prāpte vacanaṃ, pakṣe so 'pi bhavati /~pūrvāhṇetanam /~ 31 4, 3, 64 | viṣaye /~che prāpte vacanam /~pakṣe so 'pi bhavati /~vāsudevavargyaḥ, 32 4, 4, 45 | arthe /~ṭhako 'pavādaḥ /~pakṣe so 'pi bhavati /~senāṃ samavaiti 33 4, 4, 54 | viṣaye /~ṭhako 'pavādaḥ /~pakṣe so 'pi bhavati /~śalālu- 34 4, 4, 56 | śilpam ity etasmin viṣaye /~pakṣe so 'pi bhavati /~maḍḍukavādanaṃ 35 4, 4, 68 | viṣaye /~ṭhako 'pavādaḥ /~pakṣe so 'pi bhavati /~bhaktam 36 4, 4, 79 | bhavati /~vacanasamārthyāt pakṣe lug vidhīyate /~ekadhurām 37 4, 4, 113| viṣaye /~yato 'pavādaḥ /~pakṣe so 'pi bhavati /~srotasi 38 5, 1, 26 | artheṣu /~ṭhaño 'pavādaḥ /~pakṣe so 'pi bhavati /~śūrpeṇa 39 5, 1, 35 | bhavati /~ṭhaño 'pavādaḥ /~pakṣe so 'pi bhavati, tasya ca 40 5, 1, 53 | bhavati /~ṭhaño 'pavādaḥ /~pakṣe so 'pi bhavati /~āḍhakaṃ 41 5, 1, 54 | luk na bhavati /~ṭhañas tu pakṣe 'nujñātasya adhyardha-pūrva- 42 5, 1, 55 | api vikalpyate /~ṭhañaḥ pakṣe śravaṇaṃ bhavati /~tena 43 5, 1, 60 | ḍatirnipātyate /~vāvacanāt pakṣe so 'pi bhavati /~pañca parimāṇasya 44 5, 1, 86 | prāptir asty eva /~khena mukte pakṣe ṭhañ api bhavati /~dvisaminaḥ, 45 5, 1, 87 | pratyayo bhavati /~khena mukte pakṣe ṭhañ api bhavati /~dvirātrīṇaḥ, 46 5, 1, 88 | khaḥ pratyayo bhavati /~pakṣe ṭhañ /~tayoś ca vā lug bhavati /~ 47 5, 2, 4 | khañi prāpte vacanaṃ, pakṣe so 'pi bhavati /~umābhaṅgayor 48 5, 2, 50 | thaḍāgamo bhavati /~cakārāt pakṣe maḍapi bhavati /~parṇamayāni 49 5, 2, 74 | ity etasminn arthe /~abheḥ pakṣe dīrghatvaṃ canipātyate /~ 50 5, 2, 103| jyotsnā vidyate 'smin pakṣe jyautsnaḥ pakṣaḥ /~tāmisraḥ /~ 51 5, 3, 52 | sa ca vidhānasāmarthyāt pakṣe bhavati /~ekākī, ekakaḥ, 52 5, 3, 62 | vidhīyate /~vacanasāmarthyāt pakṣe so 'pi bhavati /~varṣiṣṭhaḥ /~ 53 5, 4, 20 | kr̥tvasuco 'pavādaḥ /~pakṣe so 'pi bhavati /~aviprakr̥ṣṭagrahaṇaṃ 54 5, 4, 48 | pakṣāpekṣaiva /~arjunasya pakṣe, karṇasya pakṣe ity arthaḥ /~ 55 5, 4, 48 | arjunasya pakṣe, karṇasya pakṣe ity arthaḥ /~vyāśraye iti 56 5, 4, 113| vidhīyate /~tatra yasmin pakṣe na asty udāttatvaṃ tatra 57 5, 4, 116| bhavati, kalyāṇī pañcamī asmin pakṣe kalyāṇapañcamīkaḥ pakṣaḥ 58 5, 4, 118| khuraṇāḥ /~kharaṇāḥ /~pakṣe 'cpratyayo 'pi iṣyate /~ 59 6, 1, 14 | etasmād eva upasaṅkhyānāt pakṣe matr̥śabdasya mātajādeśaḥ /~ 60 6, 1, 23 | nyatarasyām (*8,2.54) iti tu pakṣe makāraḥ kriyate /~prastīmaḥ 61 6, 1, 102| pūrvasavarnagrahaṇaṃ kim ? agnī ity atra pakṣe parasavarṇo mā bhūt /~dīrghagrahaṇaṃ 62 6, 1, 187| ādyudāttatve 'niṭaḥ pitaḥ pakṣe udāttatvaṃ vaktavyam /~mā 63 6, 1, 188| hiṃsanti /~pratyayasvareṇa pakṣe madhyodāttaḥ /~aci iti kim ? 64 6, 1, 215| sarvathā aprāptam udāttatvaṃ pakṣe vidhīyate /~veṇur iva veṇuḥ 65 6, 1, 216| hāsaḥ /~ete ghañantāḥ, teṣāṃ pakṣe karṣātvato ghaño 'nta udāttaḥ (* 66 6, 1, 218| ir̥te caṅa eva svare prāpte pakṣe dhātvakāra udātto bhavati /~ 67 6, 2, 13 | tatra kardamādīnāṃ ca iti pakṣe ādyudātto bhavati, dvitīyo 68 6, 2, 32 | pūrvaṃ vā iti paṭhyate, tatra pakṣe madhyodāttāv api bhavataḥ /~ 69 6, 2, 37 | paṭhyate, tasya prayojanaṃ pakṣe samāsāntodāttatvam eva yathā 70 6, 2, 96 | vānudātte padādau (*8,2.6) iti pakṣe svarito bhavati /~akevale 71 6, 2, 110| mukhaśabdaḥ svāṅgavācī tadā pakṣe mukhaṃ svāṅgam (*6,2.167) 72 6, 2, 161| śuci - aśuciḥ, aśuciḥ /~pakṣe 'vyayasvara eva bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 73 6, 2, 169| anyatarasyām (*6,2.110) iti pakṣe pūrvapadāntodāttatvaṃ, tadabhāvapakṣe ' 74 6, 2, 197| samāsāntasya antodāttatvaṃ pakṣe bhavaty eva /~dvimūrdhaḥ /~ 75 6, 3, 45 | vidvattarā /~puṃvadbhāvo 'py atra pakṣe vaktavyaḥ /~prakarṣayogāt 76 6, 3, 83 | vopasarjanasya (*6,3.82) iti pakṣe bhavaty eva sahbāvaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 77 6, 3, 113| ktvāpratyaye otvābhāvaḥ /~pakṣe ktvāpratyayasya dhyaibhāvaḥ /~ 78 6, 4, 31 | syantvā /~syanderūditvāt pakṣe iḍāgamaḥ /~syanditvā /~tatra 79 6, 4, 33 | abhañji /~aprāpto 'yaṃ nalopaḥ pakṣe vidhīyate, tato na iti na 80 6, 4, 42 | sanoteḥ sanīvantardha iti pakṣe iḍāgamaḥ /~tad iha sanotyartham 81 7, 1, 94 | uśanasaḥ sambuddhau api pakṣe anaṅ iṣyate /~he uśanan /~ 82 7, 1, 94 | iti nalopapratiṣedho 'pi pakṣe iṣyate /~he uśana /~tathā 83 7, 2, 41 | iti iṭpratiṣedhe prāpte pakṣe iḍāgamo vidhīyate /~iṭaś 84 7, 2, 41 | vr̥̄to vā (*7,2.38) iti pakṣe dīrghaḥ /~cikīrṣati, jihīrṣati 85 7, 3, 1 | camasaḥ /~palāśādirayam, tena pakṣe aṇ, anudāttādilakṣaṇo vā 86 7, 4, 96 | abhyāsahrasvatve kr̥te attvaṃ pakṣe bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 87 8, 1, 27 | ity etad vā nihanyate /~pakṣe ādyudāttam eva bhavati /~ 88 8, 2, 70 | visarjanīyabādhanārtham atra pakṣe rephasya+eva repho vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 89 8, 2, 105| 2.100) iti anudatto 'pi pakṣe bhavati /~ākhyāne - agama3ḥ 90 8, 3, 7 | anusvāro bhavati /~yasmin pakṣe 'nunāsiko na asti tatra 91 8, 3, 7 | kr̥te vā śari (*8,3.66) iti pakṣe visarjanīya eva prāpnoti /~ 92 8, 3, 19 | bhavati ādeśaḥ, tadāpi vyoḥ pakṣe śravaṇaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 93 8, 3, 79 | inaḥ paro 'nantaraḥ iṭ iti pakṣe bhavitavyaṃ mūrdhanyena 94 8, 3, 116| liṭaḥ kittvam icchanti iti pakṣe 'nuṣaṅgalopaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [#